Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५४५) दीहकालिगी अभिधानराजेन्छः ।
दीहदसा त्युच्यते, कालि की चासो संज्ञा च पुषद्भावात् 'कालिकसंझा' ह्मणोऽयमभवत, पाश्वनाथं चाऽपच्छत-"तं भंते ! जवणिजं." पति इष्टव्यम् । यया सुदीर्घमवि कालं नृतमतीतमय स्मरति, तथा-"सरिसवया मामा कुलत्था य ते भोजा," तथा-"एगे पभ्यश्च भविष्यवस्तु चिन्तयति-कथं नु नाम कर्तव्यम?,श्त्येषा भयं दुवे भवं।" इत्यादि। भगवना चेतेषु विभक्तेष्वाक्षिप्तः श्राचिन्तामाश्रित्य दोऽतीताऽनागतवस्तुविषयः कालो यस्यां | वको भूत्वा पुनर्विपर्यासादारामाऽदिलौकिकधर्मस्थानानि का. सा दधिकाशिकी कालिकसंझोच्यत इत्यर्थः ॥५.८॥ विशे०।। रयित्वा दिकप्रोतकतापमत्वेन प्रव्रज्य प्रतिषष्पारणकं क्रमेण ('सराणी' शब्द चैतया संझिनो द्रष्टव्याः)
पूर्वाऽऽदिदिग्भ्य आनीय कन्दाऽऽदिकमभ्यवजहार। अन्यदासो दोहकालिय-दीर्घकालिक-त्रि । दीर्घः कालो विद्यते यस्य स | यत्र कचन गर्ताऽऽदौ पनिध्यामि तत्रैव प्राणांम्त्य दयाम इत्यभि. दीर्घकालिकः। स्था० ३ ठा० १ ० । चिरन्तने,दशा० ७ अ० ।
ग्रहमाभगृह्य काष्ठमुच्या मुखं बद्धा उत्तराभिमुखःप्रतस्थौ,तत्र दीहकालियउचएस-दीर्घकालिकोपदेश-पुं० दीर्घः कालो
प्रथमदिवसे पराह्नसमये अशोकतरोरधो होमाऽऽदिक कृत्यो.
घास, तत्र देवेन केनाप्युक्तः-अहो सौमिल ब्राह्मण महर्षे! 5:दीर्घकालः, सोऽस्यास्तीति दीर्घकालिकः, स चासावुपदेशश्च,
प्रवजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उपित उक्तः, उपदेशो भणनं, दीर्घकालोपदेशः । दीर्घकालिके भणने, प्रा.
तृतीयाऽऽदिषु दिनेषु अश्वत्थवटोदुम्बराणामध उषितो भणितो म०१०१खराम।
देवेन,ततः पञ्चमदिनेऽवादीदमौ-कथं नु नाम मे दुःप्रवजितम। दोहखक-दीर्घखद्ध *-त्रि० । प्रचुरतरे, व्य. ४००। देवोऽवोचतू -त्वं पाश्र्वनाथस्य जगवतः समीपे अणुवताऽऽदिक
श्रावकधम्म प्रतिपद्याधुनाऽन्यथा वर्तसे ति कुप्रबजितं तव, दीहगोरवपरिणाम-दीर्घगौरवपरिणाम-पुं० । यत आयुः स्व
ततोऽद्यापितमेवाणुवताऽऽदिक धर्म प्रतिपद्यख, यन सुप्रवजितं भावाद् जीवस्य दीर्घ दीर्घगमनतया लोकान्ता लोकान्तं याबद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः । अष्टमे श्रायुषः
तब जवतीति । एवमुक्तः तथैव चकार, ततः श्रावकत्वं प्रतिपा
ख्यानासोचितप्रतिकान्तः कालं कृत्वा शुक्रावतंसके विमाने शु. परिणामे, इह गौरवशब्दो गमनपर्यायः । स्था० ६ ग।
करवेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनाश्रीदेवीति । त. दोहनीह-देशी-शो, दे० ना०५ वर्ग ४१ गाथा ।
थादि-रमा राजगृहे महावीरबन्दनाय सौधर्मादाजगाम, नाट्य दीदमक-दीर्घदष्ट-त्रि० । सर्पदष्टे, नि० चू०१ उ०।
दर्शयित्वा प्रतिजगाम च, गौतमम्तत्पूर्वभवं पप्रच्छ। भगवास्त दोहण-दृष्टान्त-पुं०। देशीयशब्दमेतत् । उदाहरणे, दर्श०१|
जगाद-राजगृहे सुदर्शनष्ठी बभूव, प्रियानिधाना च तद्भार्या,
तयोः सुता भूता नाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रव. तत्व।
जिता शरीरवकुशा जाता साति चारा च मृत्वा दिवं गता, म. दहिणिद्दा-दीघनिजा-स्त्री० । मरणे, चिरकालव्यापिन्यां निमा
हाथिदेहे च सेत्स्यतीति। तथा प्रभावती चेटकहिता वीतनय. याम, आचा० श्रु०२ अ०४ ०। तुम्नाऽऽदित्वान्न णत्वम्। बाचा नगरनायकोदायनमहाराजभार्या,य या जिनबिम्बपूजाऽर्य स्नाना. दीहणिव-दीर्घनृप-पु. । काम्पिल्यपुरराजे, यो दि ब्रह्मदत्तेन नन्तरं चेट्या सितवसनार्पणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनहतः। उत्त० १३ अ।
वसरमनयेति मन्यमानया मन्युना दपणेन चेटिका इता.मृताच, दीदत-दीर्घदन्त-पुं०। जम्बूद्वीपे द्वीपे भारते वर्षे आगमिष्यन्त्या
सा ततो वैराग्यादनशनं प्रतिपद्य देवत्वं प्रतिपन्ना, यया चो. मुत्सपियां भविष्यति द्वितीये चक्रवर्तिनि, म ति। ती।
जयनीराजानं प्रति विकेपेण प्रस्थितस्य ग्रीष्मे मासि विपा
सानिभूतसमस्तसैन्यस्योदायनमहाराजस्य स्वच्छशीतमजदीहदखा-दीर्घदशा-स्त्री० । ब० व० । दशाध्ययने ग्रन्थविशे.
लपरिपूर्णत्रिपुष्करकरणेनोपकारोऽकारीत्येवंलक्षणप्रभावतीच. षे, स्था।
रितयुक्तमध्ययनं प्रजावतीति संभाव्यते, न चैव निरयावलिका. दीहदमाणं दस अज्या पत्ता । तं जहा
श्रुत स्कन्धे दृश्यत इति पञ्चमम । तया बहुपुत्रिकादेवीप्रतिबद्धं "चंदे सूरे य सुके य, सिरिदेवी पहावई ।
सेवाध्ययनमुच्यते। तथाहि-राजगृहे महावीरवन्दनार्थ सौधर्मा. दीवसमुद्दोववनी, बहुपुत्ती मंदरे इय ॥ १ ॥
दबहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम,
केयमिति पृष्टे गौतमेन भगवानवादीत्-वाराणस्थां नगर्थी भथेरे संजूयविजए, पम्ह उस्सासनिस्ससे॥"
काभिधानस्य सार्थवाहस्य सुभद्राऽभिधाना भार्येयं बभूव,सा दीघदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचि.
च बन्ध्या पुत्रार्थिनी निकायमागतमार्यासंघाटकं पुत्रलाभ निरयाऽऽवलिकाश्रुतस्कन्धं उपलच्यन्ते, सत्र चवक्तव्यताप्र
पप्रच्छ । स च धर्ममचीकथत् । प्रावाजीच सा बहुजनापत्येषु तिब चन्द्रमध्ययनम् । तथाहि-राजगृहे महावीरस्य चन्छ- प्रीत्याऽत्योधर्तनापरायणा सातिचारा मृत्वा सौधर्ममगमत, ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदश्यं प्रतिगतः, ततश्च्यत्वा च विमेलसंनिवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पि. गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्च, नगवाँश्चोवाच
तनागिनेयनार्या नविष्यति युगक्षप्रसवा च, सा पोडशभिवाश्रावस्त्यामङ्गजिन्नामाऽयं गृहपतिरभूपार्श्वनाथसमीपे च
त्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति, प्रवजितो विराध्य च मनाक श्रामण्यं चन्डतयोत्पन्नो, महावि.
ताश्च धर्म कथयिष्यन्ति,श्रावकत्वं च सा प्रतिपस्यते, काला. देहे च सेत्स्थतीति । तथा सूरबक्तव्य ताप्रतिबकं सूरं, सूरव. स्तरे प्रवजिष्यति, सौधर्मे चन्छसामानिकतयोत्पद्य महाविकन्यता चवद, नवरं सुप्रतिष्ठो नाम्ना बनूवेति । शुक्रो ग्रहः, देहे सेत्स्यतीति। तथा स्थविरः संभूत विजयो भड़बाहुस्वामितक्तव्यता चैवम्-राजगृहे भगवन्तं वन्दित्वा के प्रतिगते
नो गुरुभ्राता स्थूल भस्य सगमाल पुत्रस्य दीकादाता, नद्वक्तगौतमेन पृटे तथैव जगवानुवाच- वाराणस्यां सौमिलनामा ब्रा
व्यताप्रतिवरूमध्ययनं स पयोच्यत इति नवमम् । शेषाणि त्री. खद्ध शब्देन प्रचुरमभिधीयते । प्रव.२द्वार।
एयप्रतीतानि ।
स्थाग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458