Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२६२६) देवसूरि अभिधानराजेन्धः ।
देवाणुभाग रे विक्रमसंवत्-११५२ वर्षे मुनिचन्छसरिपाचे दीक्षां जग्रा. | देवाऽदेव-देवातिदेव-पुं० । देवान् शेषानतिक्रान्ताः पारमाह । तदानीं रामचन्द्र इति नाम-लेभे, पश्चात्तव्याकरणसादि
| थिंकदेवत्वयोगाद्देवातिदेवाः पञ्चविधनव्यहव्यदेवाऽऽदिदेवत्याऽऽधने कशास्त्रेषु परिनिष्ठां प्राप्य विक्रमसंवत्-११७४ सूरि- भेदे, भ०१२ श०६ उ०। पदं सहैव च तेन देवसुरिरिति नाम लब्धम् । ततः क्रमेण
देवाज्य-देवाऽऽयुष्-न । देवानामायुकम्मणि, " चउहि ठाधवनकपुरे उदयश्रेष्टिकारितसीमन्धरस्वामिप्रतिमा प्रातिष्ठिपत,
यहि जीवा देवाउयत्ताप कम्मं पगरेति। तं जहा-पगइभदयाए. प्रणहिवपुरपट्टने वाहमश्रावकस्य वीरप्रनुप्रतिमामस्थापयत् । नागपुरराज सिद्धराजा ऽऽक्रान्तममोचयत् । कणांटकदेशे क.
विणीययाए, साकोसयाए, अमचारयाए । "स्था०४ ठा० वत्यां नगर्या गत्वा कुमुदच नाम बादप्रसिद्ध दिगम्ब
४ उ०। राऽऽवार्य वादे पाहूय अणहिल्लपुरपट्टने सिहराजसमक्षं तं प.
देवागमण-देवाऽऽगमन-न० । यद्यपि सुराणामचिन्त्यशक्या राजिग्ये । ततः संतुष्टेन सिराजेन तस्मै दीनारलकं दातुमु.
सर्वत्राऽऽगमनशक्तिरस्ति, तथापि सिद्धान्ते सुराणामागमनं त्सृष्ट, किं तु तेन निष्परिग्रहेण नाङ्गीकृतमिति तत्रैव श्री.
प्रायो निर्माणमार्गेणोक्तं दृश्यत इति । ४६ प्र.। सेन० ५ षभदेवचैत्य तव्येण कारितम् । विक्रमसंवत्-१२२६ वर्षेऽयं
। उल्ला। देवरिदेवलोकमगमत् । जै. इ० । जी० । मुनिचन्मसूरिशिष्ये
| देवाजीव-देवाऽऽजीव-त्रि० । देवं देवं प्रतिमाजव्यमाजीवति । रत्नप्रसूरेगुरौ स्वनामख्याते प्राचार्य, रत्ना०८ परि०। “यरन | जीव अण् । पूजादी, न स्वप्रजया, दिगम्बरस्याऽर्पिता पराभूतिः। प्रत्यक्ष विबुधानां, देवाणंद-देवाऽऽनन्द-पुं०। ऐरवते वर्षे भविष्यति चतुर्विंशतिजयन्तु ते देवसूरयो नव्याः॥२॥"निर्जित जयपरप्रवादाः श्रीदे तमे स्वनामख्याते जिने,स। “देवाणदे य अरहा,समाह पवसुरिपादाः। स्या० । सामन्तनद्रसूरिशिष्ये स्वनामख्याते मरौ, | डिदिसंतु मे।" ति। ग० । सर्वदेवसूरेगुरौ स्वनामख्याते सूरौ, न० ।
देवाणंदसूरि ( ण् )-देवानन्दसूरिन्-पुं० । जयदेवसूरीन्द्रशिवृद्धगच्छमधिकृत्य
प्ये स्वनामख्याते सूरौ, ग०४ अधि०। "अन्नवत्तत्र प्रथमः, सूरिः श्रीसर्वदेवाऽऽह्वः ॥ २१॥ रूपश्रीरिति नृपति-प्रदत्तविरुदोऽथ देवरिरभूत् ।
देवाणंदा-देवानन्दा-स्त्री० । ब्राह्मण कुएमग्रामे कोमालसगोत्रश्रीसर्वदेवसूरि-जज्ञे पुनरेव गुरुचः ॥२२॥" ग.४ अधि। स्य ऋषभदत्तानिधानस्य ब्राह्मणस्य जालन्धरायणसगोत्रादेवसेण-देवसेन-पुं० । देवा सेना यस्य, देवाधिष्ठिता वा
यां भाायां महावीरस्वामिनो मातरि, प्राचा०२७० ३ चू० सेना यस्य स देवसेन इति । शतद्वारनगरस्थे महापद्मापर
१ अ.। पुरन्दराऽऽदिऐन हरिनैगमेषिदेवेन यदुदरात त्रिशलानामके स्वनामण्याते नृपे, " तस्स महापउमस्स रनो दब्वे वि
भिधानाया राजपल्या उदरसंक्रामणं जगवतो महावीरस्य कृनामधिजे नविस्सर देवसेणे ति।" स्था० मन । (पत
तम् । स्था० १००। (पतञ्च 'महावीर'शब्दे स्फुटीनविष्यति) वक्तव्यता महापनम' शब्द बक्ष्यते ) ऐरवतवर्तमानजिनेषु यह खलु जंबुद्दीचे दीवे भारहे वासे दाहिणभरहे दा
बनामग्याते बोमशे जिने, प्रव० ७द्वार । जारते वर्षे भ. हिणमाहणकुंमपुरसधिवेसंसि उसजदत्तस्म माहणस्स विष्यज्जिनस्य विमलवादनस्य पूर्वभवजीवे, "देवसेणो वि- कोमानसगोत्तस्स देवाणंदाए माहपीए जालंधरायणमलवाहयो तित्थयरो । " ती० २० कल्प | नयचक्रप्रन्थकारके स्वनामख्याते दिगम्बराऽऽचार्य, " इत्थमेव समादिष्ट,
सगोत्ताए सीहन्जवनूएणं अप्पाणेणं कुञ्चिसि गम्नं वनयचक्रेऽपि तत्कृता।" द्रव्या० अध्यातजन्म विक्रमसंव.
कंते समणे भगवं महावीरे । प्राचा०२ श्रु० ३ ० १ तू-६५१ वर्षे रामसेनस्व स शिष्यः, तेन दर्शनसारभावसंग्रहत. अ० । स० | प्रा०म० । श्रा० ० । कम्प० । स्वसाराराधनासारधर्मसंग्रहाऽऽयापपस्यादयो ग्रन्था बि- (देवानन्दायाः प्रवज्याऽऽदिवक्तव्यता 'उसभदत्त' शब्दे रचिताः । जै. ० । जहिलपुरनगरे नागस्य गृहपतेः द्वितीयभागे ११५३ पृष्ठे द्रष्टव्या) पक्रस्य स्वनामख्यातायां सुलसानामभार्या यामुत्पन्ने स्वनामख्याते पुत्रे, स चारिएनेमे
पश्चदश्यां रात्रों, जं०७ वक्षः। चं०प्र० । कहप० ।" जहा रन्ति के प्रवज्य शत्रुजये सिक इत्यन्तकृशानां पञ्चमेऽभययने | देवाणंदा पुष्फचूनाणं अंतिए।" नि०१ श्रु०४ वर्ग २० । सूचितम् । अन्त.१ वर्ग १ अ०।
देवाणुपुवी-देवानुपूर्वी-श्री• । एकोनविंशतितमे शुभकर्म. देवसेणगणि-देवसेनगणिन्-पुं० । यशोभषसरिशिध्ये पृथ्वीच
भेदे, उत्त० ३३ अ०। न्द्रगुरौ,तेन च पर्युषणकल्पटिप्पणो नाम ग्रन्थो विरचितः। जै०६०। देवस्सपरिजोग-देवस्वपरिजोग-पुं०।देवस्वस्य जिनबिम्बनि
देवाणुपुष्वीए पुच्चा। गोयमा! महमेणं सागरोवमसहआपणार्थ कल्पितत्वेन जिनदेवव्यस्य परिमोगो नक्षणं दे.
स्सस्स एगं सत्तनागं पशिओवमस्स असंखेजजागूणं उवस्वपरिभोगः। जिनदेबद्रव्यभकणे, उपचारात्तद्धेतुकं कर्म दे।
कोसेणं दससागरोवमकोमाकोडीओ दस य वाससयाई वस्वपरिभोगः । तद्धेतुके कर्मणि च । पञ्चा.५विव०। अवाहा । प्रशा० २१ पद । देवा-दवा-स्त्री.दिव० च । पद्मवारियां लतायाम, भस- देवाचिय-देवानप्रिय-पुं० । सरलस्वभाव, करप० १ आध. नपा च । वाच०। प्रा।
| ३ कण । ज०। रा० । विपा० । देवाइ-देवादि-पुं० । देवाऽऽदियोगाद्देवाऽऽदिः । जिने, "देवाइ | देवाणुजाग-देवानुभाग-पु० अद्भुतवाक्रयशरार
वैक्रियशरीराऽदिशक्तियो समणे जगवं महावीरे।" रा०।
गे, नि० १२०३ वर्ग ४ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458