Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1433
________________ (२७९४) घावण अभिधानराजेन्द्रः। धिश्बलिय प्रद अचित्तेण चरगेण अकारणे धुवति, तो उवहिणिष्फः योगे, अष्टादशाऽकरपादके उदोमेद, प्रधादशसंख्यायां भवति । जहशोधकरणे पणगं, मज्झिमे मासत हुं, उक्कोसे | च। पाच० । पउनहुं सचिरोणाभिक्खणं धोवणे अ िसपदमीसे वसहि |धिश्कंद-धृतिकन्द-पुं० । धृतिश्चित्तस्वास्थ्य, स एव कन्दः स्क. सपद, प्रचित्तेण विणिकारणे अनिक्खं धोवणे उपाहिणिप्फ न्धाधोभागरूपो यस्य स तथा। चित्तस्वास्थ्यरूपस्कन्धाधोत्रामहाणा उबरिमं णायव्वं । नि० चू. १२० । शुभाध्यवसा- गयुते संवरपादपे, प्रश्न ५ सम्ब० द्वार । यामिथ्यात्वपलानां सम्यक्त्वभावसंजननरूपे कर्मणोऽवस्था-HिEAR-ति- तिमितnिema नम: नेदे च । प्राचा० १ भु. ६०१०। धाविय-धावित-त्रि० । धावितुं प्रवृत्ते, कल्प०१ अधि० ३ | तिकूटम् । जम्बूमन्दरदक्षिणस्यां दिशि स्थितस्य निषभवर्षधरप तस्य तिगिच्छदाधिष्ठाच्या धृतिदेव्याधिष्ठिते स्वनामख्याते क्षण । कूटे, जं० ४ वक्षः । स्था। षि (क)-धिक-व्याधा-धक्क वा मिकिः । अनिष्टशब्दैन । |धिजुत्त-धृतियुक्त-त्रि.। धृतिश्चित्तस्वास्थ्यं तद्युक्तो धृतियुक्तः। यजनने, निर्जर्सने, निन्दायाम, म्या. ७ ग० । वाच० । | चित्तस्वास्थ्योपेते, पञ्चा०१८ विव० । ज्य० । अं० । "धिगत्थु ते जसोकामी।" घिकशब्दः कुत्साया. म्। दश०२०। निन्दनीये च । वाच०। धिइजुय-धृतियुत-त्रि धृतिश्चित्तावष्टम्भस्तद्युतो धृप्तियुतः। मा. विश्-धृति-स्त्री० । धरणं धृतिः । प्रा० म० १ ० १ खंड। नसावष्टम्भयुते, स हि नातिगदनवप्यर्थेषु भ्रममुपयाति । ग० १ अधि•। प्रव धृ-क्तिन् । “कृपाऽऽदौ" ॥11॥१२८॥ इति प्राकृतसूत्रेणेकारः । प्रा०१पाद । धारणे, आ. म०१ अ.१खम । पत. घिधणिय-धृतिधनिक-पुं धृतर्मनःस्वास्थ्यस्य धनिकःस्वामी नप्रतिबन्धकसंयोगे, द्वा०४ ६० । धारणारूपे मतिज्ञानभेदे, | धृतिधनिकः । मनःस्वास्थ्यस्वामिनि, स. ६ मङ्ग। विशे। सन्तोषे, कल्प.१ अधि० ५ कण । धृतियेन केनाचे धिडधणियणिप्पकंप-धृतिधनिकनिष्पकम्प-त्रि० । धृतिरज्जु. वसननोजनाऽऽदिना निर्वादमात्रनिमित्तेन सन्तोषः। यो०बि०। | बन्धनेन धनिकमत्य निष्प्रकम्पोऽविचलो यः स मध्यमपद चत्तस्य | लोपाद धृतिधनिकनिष्प्रकम्पः । धृतिरज्जुबन्धनेनास्पर्थमविच. कायम । उत्त० ३१ अ०।धृतिः संयमे धपये चित्तसमाधानम्।। सूत्र०१६०८ ०। रागद्वेषानाकुलतया मनाप्रणिधाने, आ. व०५०।धृतिर्वजकुड्यवदच्छेद्यं प्रणिधानम् । पृ०६उ०। |धिइधणियबछकच्छ-धृतिधनिकबक्षकक्ष-त्रि.। धृतिरेव ध. बा० । स्था। घ.।पा। संथा० । ग०॥ धृतिरुद्वेगादिदोष. निकमत्यर्थ वहा कका येन स तथा । भ० एश. ३३० । परिहारेण चित्तस्वास्थ्यम् । पश्चा० ४ विव० ! स० । ६० । प्र. धृती सन्तोपे, धैर्य वा "धणिय त्ति" अन्यर्थ बहकक्षः धृतिः व. ०प्र० । धृतिश्चित्तदाढमिति। प्रश्न०१ सम्य द्वार । सू० धनिकबरूकका। कल्प.१ अधि०५क्षण । धृत्या चिसस्थाप्र० । बिपा। धरणं धृतिः सम्यग्दर्शनचारित्रावस्थाने, सत्र. स्थ्येन "धणिय ति" प्रत्यर्थ बद्धा कक्षा येन स तथा । काo १४०११ म०। उत्त० "भई धिश्वेलापरिगयस्स।" धृतिम- ११०१ असंथा० । धृतिश्वित्तसमाधान, तपा "धणिय लोत्तरगुणविषयः प्रतिदिवसमुत्सहमान आत्मपरिणामविशेषः। ति" अत्यथै, बद्धा निष्पीडिता कका बन्धविशेषो यत्र तत्त. नं। तत्परिपालनीयत्वादहिसायाम् । प्रश्न. १सम्ब० चार । था। धृतिबलयुक्त, स०११ अङ्ग "विश्धणियबरुकच्छा।" न रागाऽऽद्याकुलतया धृतिर्मनाप्रणिधानं, विशिश प्रीतिः। इस धृत्या चित्त स्वास्थ्येन धनिकमत्यर्थ बद्धा कृता प्राराध. मप्यत्र मोहनीयकर्मयोपशमाऽऽदिसंभूता,रहितादेन्धीत्सुक्या- नारूपा कक्षा प्रतिज्ञा परिकरो वा यैस्ते धृतिधनिकबद्धकभ्यां धीरगम्जीराशयरूपा अबध्यकल्याणनिषन्धना वस्त्वा- काः । संथा। प्रत्युपशया । ल."धिती तु मोहस्स नवसमे हो।" मोहक तु माहस्स उवसमे हो।" मोहक- धिइबल्ल-धृतिबन-न । धृतेश्चित्तसमाबलमवष्टम्भो धृतियोपशमा प्रतिवति । नि.चू०११०। "होइ धितीय हि बलम चित्तसमाधेरवष्टम्भे, ध०३ अधि०। धृतिश्वित्तसमा. गारो, विसेसओ वित्तकालेसु।" आचा०१ श्रु०५ अ०१ उ० । धिर्ष जमवष्टम्भो धृतिबलम, तत्कारणत्वान्महाव्रतमपि धृतिकव्ये तावदरसविरसम्रान्तरकाऽऽदिके धृतिनावयितव्या, केत्रे बलम् । चित्तसमाधिलकण सामये, पा० । पश्चा. ध । विकुतीधिकभाविते प्रकृत्यभड़के वा नोवेगः कार्यः, कासेऽपि तत्कारणत्वान्महावताऽऽदो च। पा. । साविके, कातरे च। दुष्कालादो यथाखानसन्तोषणा जाग्यम्, भावेऽप्याक्रोशो त्रि। वृ०१ उ०। पहसमाऽऽदो नोद्दीपितव्यम् । विशेषस्तु क्षेत्रकालयोरवमयोरपि | धिडवलय-धृतिबलक-न० । स्वार्थे कः । चित्तसमाधिवकणे धृतिनाब्या, व्यभावयोरपि प्रायशस्तनिमित्तत्वात । प्राचा० सामध्ये, तत्कारणत्वान्महावताऽऽदौ च । पा०। १ श्रु० ५ ० २ ० । धैर्याधिष्ठाइयां देवतायाम, झा० १ धृतिवाद-त्रि० । चित्तसमाधिलक्षणसामर्थ्यदायके महा. श्रु०१०। जम्बूमन्दरदकिवस्यां दिशि स्थितस्य 'निषधव- । धरपर्वतस्य तिगिच्चदाधिष्ठायां धृतिकूटस्थायां देवता वताऽऽदौ, पा। याम, स्था० ३ ०४ उ०। ज० । धृतिस्तिगिच्छदसताधिइबलिय-धृतिबलिक-त्रि० । धृतिर्वज्रकुड्यवदच्छेद्यं प्रणिधा. स्थामा निरयावलिकोपाङ्गस्य पुष्पचूनाऽऽख्यचतुर्थवर्ग| नं, तया बलिको बनवान् । बृ०६ उ० । अतिशयन धृतिमति, स्थ तृतीयाध्ययनप्रतिबरूवक्तव्यतायां स्वनामख्यातायां दे दर्श० १ तव । चित्त समाधान कणसामध्ययुक्त च । पश्चा० व्याम् , नि० १७०४ वर्ग १ ० । विष्कुम्भावधिकेऽष्टमे | विवः । ध०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458