Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1432
________________ (२७५३) अनिधानराजेन्दः। धावण धावण पाउणिऍ जइ न लग्गं-ति उप्पया ताहे धोति ॥३७॥ तस्य सतो गच्छवासस्यैवासनवतः सकल मूल ढानिप्रसक्त। केचिदेके सरय एवमाहु:-एकैकां निशां रात्रि त्रिधा त्रिभिः ततो धावनप्रवृत्तेन साधुना प्रथमतो गुरूणामाचार्याणां वा सांसि प्रकालनीयानि, ततः प्रत्यास्यानिनां कपकमवृत्तीनां प्रकारः पूर्वोक्तः संवास्य तथा-एका मिशांशोधनीयं कल्प बहिः प्रावृणोति. द्वितीयां निशां संस्तारक तटे स्थापयति, तदनन्तरं लानानां ततोऽप्यनन्तरं शेक्षकाऽऽदीनाम । तत्र शेका तृतीयां तु निशां स्वपन् स्वापस्थानस्योपरि लम्बमानम अभिनवप्रवजिताः । सादिशब्दाद् बालाऽऽदिप्रहः। सूत्रेच-"सेधोमुखं प्रसारितं शरीरलहापायपर्यन्तं स्थापयति । एवं हमाईण"इत्यत्र सकारोवाग्विकः। ततस्तदनन्तरमात्मनः। इह सर्वपामपि गुर्षादीनां यथायोगं त्रिविमान्यपि प्रकासनीयवसात्रिधा संवास्य परीक्वन्ते सध्या निभासयन्ति । निजालिता. चेन्न दृष्टाः,ततः सूक्ष्मपट्पदिकाविशोधनार्थ प्रावृपवन्ति, प्रावृ. गि संभवन्ति । तपथा-पथाहतानि, अश्पपरिकर्माणि, बहुपरितौ च यदि न लगन्ति-न लग्नाः प्रतिमालम्ते षट्पदिकास्ततः कर्माणि च। तत्र यानि परिकर्मरहिताम्वेव तवापानिजधानि, प्रकालयन्ति,लगन्ति चेत्तर्हि भूयो नूयस्तावद् दृष्टया,शरीरप्राब- तानि यथाकृतानि । यानि पैकं धारं खण्डित्या सीवितानि,ताभ्यरणेन च परीकते,यावन्न सन्तीति निश्चितं भवति ततः प्रक्षाल- पपरिकर्माणि । वानि च बहुधा खपिडत्या सीचितानि,तानि बहुयन्तीति । एषोऽपि विधिरदूषणात्समीचीन इबाऽऽचार्यस्य प्र. परिकर्माणि । ततस्तत्रापि धापनक्रममाह-(पुष्चमहागमे पति) तिजामत ति मन्यामहे । पूर्व प्रथम सर्वेषामपि यथाहतानिवासांखि धारयेत् । पचाकवस्त्रप्रकालनं च जलेन भवत्यतो जलग्रहणे विशेषमाह मेण इतरे । किमर्थमिति चेत् । उच्यते-विशुकाध्यवसायस्फी तिनिमित्तम। तथाहि-यान्यक्पपरिकर्माणितानि बहुकर्मापेक्षया तिव्योदगस्स गहणं,केई नाणेसु अमुझसमिसेहो । स्तोक संयमव्याघातकारीणि अवन्तीति । तदपेक्षया शुद्धानि । गिहिभायणे गहणं, लि, वासे मीसग गरो ॥ ३८॥ तेच्योऽपि यथाकृतान्यतिकानि, मनागपि पलिमन्थदोष. वर्षासु गृहच्छादनप्रान्तगलितं जलं तीनोदकं,तस्यह यदि व. कारित्वाभावात् । ततो यथा पूर्व पूर्व शुद्धानि प्रकाल्यन्ते, कालादर्वाक सर्वोऽप्युपधिः कयश्चित्सामाग्यजावतो न प्रका | तथा संयमबदुमानवृतिभावतो विक्षाध्यषसायस्फीतिरिति लितस्तहिं प्राप्ते वर्षे सति साधुभिस्तीबोदकस्य गृहपटलान्तो- पूर्व यथाकृतानीत्यादिक्रमः । सीमेस्य जलस्य वस्त्रप्रकालनार्थ ग्रहणमादानं कर्तव्यम् । ताकि __ संप्रति प्रकालनक्रियाविधिमुपदर्शयतिरजोगुरितधूमधूम्रीकृतदिनकरतापसंपर्क सोमती वसंस्पर्शतः अच्छोमपिट्टणासु य न धुवे धोए पयावणं न करे । परिणतवादचित्तम, अतस्तद्ग्रहणे न काचिद्विराधना । तीवो. परिजोग अपरिजोगे,छायाऽऽतवे च पेह कल्लाणं ॥४०॥ दकस्य ग्रहणे केन्दिादुर्भाजनेषु स्वपानेषु तीवोदकस्य ग्रहणं कतव्यमिति । प्राचार्य आह-(असुइपमिसेहो) असुइत्ति'भाव. इह वस्त्राणि धावत बाच्चगेटपिट्टनात्यां न धावेत् । तत्राss. प्रधानोऽयं निर्देशा ततोऽयमर्थ:-अशुचित्वादपवित्रत्वात्परोक्तवि च्छोटनरज कैरिव शिलायामास्फालनमापिट्टनं-धनहीनरएमाधिना तीवोदकस्य प्रतिषेधातीवोदकं दिन मलिनत्वात शुचि, रमणीभिरिव पुन पुनः पानीयप्रकेपपुरस्सरमुवयारिपट्टनेन कुततः कथं येषु पात्रेषु नोजनं विधीयते, तेषु तस्य ग्रहणमुपपन्न ट्टनम । सूत्रे च सप्तमी तृतीयाथें । यथा-" तिसु प्रसंकिया भवति। मा नूत मोके प्रवचनगहीं,यथाऽमी अशुचय इति । ततो पुहवी" इत्यादौ । चशब्दोऽनुक्तसमुपयार्थः । स च पाणिपागृहिभाजनेषु गृहिसत्केषु कुण्डिकाऽऽदिषु,तस्य तीवोदकस्य प्र. देन प्रमृज्य प्रमृज्य यतनया प्रक्षालयेदिति समुचिनोति । ततो हणम । तच तीवोदकग्रहणं स्थिते निवृत्ते वर्षे दृष्टावन्तमुराद धौते प्रकालिते धावनजनस्पर्शजनितशीतापनोदायाऽऽत्मनो मिति गम्यते । अन्तर्मुहुर्तेन सर्वाऽऽत्मना परिणमनसंभवात् । बस्त्रस्य वा शीषणाय अनेःप्रतापनं न कुर्यात् ।मा नृवाचनका. भस्थिते किमित्याह-(मीसगं ति) मिश्रक निपतति वर्षे त रजक्षाभूतहस्ताऽदितो वस्त्रतो वा कथश्चिद्विन्दपनिपातना. सीवोदकं मिथं भवति । तथाहि-पूर्वनिपतितमचित्तीचूतं, त निकायविराधना। यद्येवं तहि कथं वखस्य शोषणं कर्तव्यमिति। स्कालं तु निपतत्सचित्तमिति मिश्रम् । ततः स्थिते वर्षे तत्प्रति शोषणविधिमाह-परिभोग्यानि, अपरिभोम्यानि च यथाक्रम प्राह्य, तस्मिश्च प्रतिगृहीते तन्मध्ये (गरोत्ति) कारः प्रकेपणी. गयाऽऽतपयोः शोषयेत्। सूत्रेचविकिस्रोप आर्यत्वात्। परियो, येन तूयः सचित्तं न भवति । जलं हि केवलं प्रासुकी. जोग्येषु दि वनेषु तथा पूर्वशोधितेष्वपि कथश्चिन् पट्पदिका जूतमपि भूयः प्रहरत्रयादृर्द्ध सचित्तीभवति । ततः तन्म संजवति । सा च प्रकालनकाले तथोपर्दिताऽपि कथञ्चिज्जी. ध्ये कारः प्रतिप्यते । अपि च-कारप्रक्केपे समलमपि जलं प्र. विता सती दिनकराऽऽतपसंपर्के म्रियते, ततस्ताक्षणार्य तानि सन्नतामाभजति, प्रसन्नेन च जलेन प्रकाल्यमानानि प्राचा गयायां शोषयेत् । इतराणि स्वान, दोषाभावात् । तानि गयोऽदिवासांसि सुतेजांसि जायन्ते। तत एतदर्थमपि क्षारप्र. यायामातपे च शोषार्थ विशारितानि निरन्तरं (पेह ति) केपो न्याय्यः । प्रेकेत, येन परास्कन्दिनो नापदरम्ति । इह पूर्वोक्तविधिना य. संप्रति धावनगतमेव क्रमविशेषमाह तनापुरम्मरमपि धाव्यमानेषु बखेषु कथञ्चिद्रायुविराधनारूपः, गुरुपच्चक्खाणिगिना-णसेहमाईण धोवणं पुव्वं । षट्पदिकोपमदाऽऽदिरूपो वाऽसंयमोऽपि संभाव्यते । ततस्त च्छुड्यर्थ तस्य साधोगुरुणा कल्याणसंशं प्रायश्चित्तं देयम् । तो अपणों पुचमहा-कडे य इयरे दुवे पच्छा ॥३६॥ पि० । ओघ । नि० चू०।। गुरुप्रत्यास्थानिम्मानशक्षाऽऽदीनां पूर्व प्रथम धावनं कुर्यात्ततः पश्चादात्मनः । श्यमत्र भावना-इह साधुभिः परमहितमात्म सञ्चित्तण न धुवणे, मुहणंतगमादिए बि चउलहुया । नः समीकमारवश्यं गुर्वादिषु विनयः प्रयोक्तव्यः, विनयब. अञ्चित्त धोवणम्मि वि,अकारणे नवधिणिप्फम्मं ।।१२।। लादेव सम्यग्दर्शनशान चारित्रवाद्धसभवात् । अन्यथा अविनी- सचित्तेण जुदगेण जइ वि मुहणं तग धुवति,तदा विचनमहुय । ६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458