Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1450
________________ न 61 33 Toate ateato soot नकार Oye Oye तस्वपः न-न- पुं० नासिकाद न्तस्थानीयः । " नो नरे च सनाथेऽपिनोऽनाथेऽपि प्रदृश्यते । (७६) एका० । “नशब्दस्त्रिषु लिङ्गेषु पठ्यते भिन्नसूक्ष्मयोः ॥ ५३॥ " एका पुंसि वही देखे (४२)" "कारस्तु स्त्रियां मानी (२३)। नशखिषु लिङ्गेषु पठ्यते भिमो ॥३॥ " Jain Education International (२७७१) अभिधानराजेन्द्रः । एका० २० । 3 न - अव्य० । निषेधे, “वाऽऽदौ " ||८|१|२२६॥ श्रसंयुक्तस्याऽऽदी वर्तमानस्य नस्य णो वा भवति । एत्वपक्षेण । प्रा० १ पाद । नात्पुनर्यादा वा " ॥ ८१ ॥ ६५ ॥ नञः परे पुनः शब्दे आदेरस्य श्री आर इत्यादेशौ वा भवतः । 'न उणा, न उपाइ ।' पक्षे' न उण, न उणो प्रा० १ पाद । ना - नग - पुं० " क-ग-च-ज-त-द-प-य व प्रायो लुक् ॥ छ । १ । १७७ ॥ इति लुक् । पर्वते, प्रा० १ पाद । नाण - नयन- न० " क-ग-च-ज-त-द-प-य व प्रायो लुक् | | ११७७ ॥ इति यलुक् । प्रा०१ पाद । चकुषि, प्रा० १ पाद । नअर-नगर-न० । 'कन्ग-०८११७७॥ इत्यादिना गहुक् । "पतिः" ११० ॥ इति अकारो यतिका क्वचिन्न नरं । पुरे, प्रा० १ पाद । 66 श. 44 नई नदी - स्त्री० । सरिति सूत्र० १४० १ ० ५ ० । ऽऽदौ” ॥ छ । १ । २२७ ॥ श्रसंयुक्तस्याऽऽदौ वर्तमानस्य नश्य यो वा भवति । 'नई ।' पके गई । प्रा० १ पाद । भ० । प्रश्न० । " सरिया तरंगिणी निएल या नई बावचा सिंधू । " को० २८ गाथा । ( अत्र विशेषवक्तव्यता 'ई' शब्दस्मिन्नेव जागे १७३० पृष्ठे गता ) नह-नाट्य- न० । नृत्ते, शा० १ ० १ ० । बृ० । जं० । रा० । नहं वासं तरुवं । " को० १६६ गाथा । ( अस्य द्वात्रिंशदाः ' खडू ' शब्देऽस्मिन्नेव नागे १७९८ पृष्ठे दर्शिताः) नह-नट-पुं० | नाटकानां नाडयितरि, झा० १ श्रु० १ म० । “नडो कुलीलओ ।" को० २७२ गाथा । ( अस्य भेदौ ' जड 'शनामे १००४ पृष्ठे दर्शित) नउ - नउ - अय० । “इवार्थे नं न नाइ - नाव - जति अणनः " ॥ १४:४४४॥ इति श्वार्थे नन इत्यादेशः "रविमा समाजले कण्ठि विषणु नछिए । किं खरा मुणाविहे. न दिन" समार दिस्थापितं . नमिअ-नटित-न० । विरुम्बिते झा० १ श्रु० ९ अ• । " जूरिअं उत्तम्मिश्रं नमिश्रं । " को० १०६ गाथा । मनवर-नकबरया चरतीति नकर क्षसे, चौरे, विमाले च । " क-ग-च-ज-त-द-प-य-वां प्रायो लुक् " ।। ८ । १ । १७७ ॥ इति फलुक् । "नत्तंचरो" प्रा०१पाद | नचून-नंष्ट्रा - अव्य०। नग् क्का । “डून- त्थूनौ ट्वः” ॥ ८|४ | ३१३ ॥ इतिय स्थाने नादेशः महत्व न बिनं न भक्षितं, ' नउ ' उत्प्रेक्ष्यते, जीवस्य निर्गच्छतोऽला दत्ता ॥ प्र० ४ पाद नं नं - अव्य० | "श्वार्थे नं- नउ - नाइ नावइ जणि जणवः " || ८|४|| ४४४ ॥ इति इवार्थे नं इत्यादेशः "मुख - कबरी-बन्ध तह, सोह घरहिनं मल- जुज्भु ससि राहु करहि । तहें सोहहिं कुरल भभमनं तिमिरमिलिय तस्या मुखकबरीवन्धौ वदनवेणीबन्धी शोभां धरतः 'नं' उत्प्रेक्षते-शशिराहू मल्लयुद्धं कुरुतः। तस्याः कुरलाः केशाः शोभन्ते । किंभूताः । 33 39 मम्म मरकुवतुलिता मधुरसमाना '' उत्प्रेते तिमिर डिम्भा अन्धकार बालका मिलित्वा श्रीमन्तीत्यर्थः । प्रा०४ पाद । "नं ब्रह्मणि तथाऽनन्ते, सानन्दे नं च नन्दने ॥ ७६ ॥ " एका० । "नमाख्यज्ञानयोर्भवेत्। " (५३) एका " नंदण - नन्दन - न० | देववने, “ नंदणं अमरुञ्जाणं । " को० १७ गाथा । (अस्य बहवोऽथः दण शब्देऽस्मिन्नेव भागे पृष्ठे ) " नंदणा-नन्दना[स्त्री० । तनयायाम्, " अंगया नंदणा सुआ, तगया ।" को० १०२ गाथा । 66 " नंदी - नन्दी - स्त्री० । हर्षे, ज्ञानपञ्चके, हाते, आ० म० १ श्र० १ खराम | नंदी मंगलहेडं । " बृ० १ उ० । गवि, " नंदी तंबा बहुला, गिठी गोला व रोहिणी सुरही । " को० ४५ गाथा । (नन्द्याः परिपूर्णतया व्याख्या • दि शब्देऽस्मिन्नेव जागे १७५१ पृष्ठे प्रतिपादिता ) नकर - नगर - न० | नगा वृक्काः पर्वता वा सन्त्यस्मिन्निति नगरम पुरभेदे "लिकापैशाचिक तृतीयपोती" ॥ ८ | ४ | ३२ ॥ इति गस्य कः । 'नगरं । नकरं ।' प्रा० ४ पाद । नकविरा नासिका शिरा स्त्री० प्राणशिरायाम, 'लुंखु नक्कसिरा । " को० ११४ गाथा । नक्ख-नख-पुं । कररुहे, “सेवाऽऽदौ वा ॥ ८ |२| एए ॥ इति खद्वित्वम् । प्रा० २ पाद जी० । मौ० । दे० ना० । 'नक्खा नहा कररुदा " को० १०६ गाथा । 61 नक्खत्त - नक्षत्र - न० ज्योतिष्कदे, द० प० । स्था० । जं० ॥ " रिक्खं बरु नक्खत्तं । " को० ६६ गाथा । सु० प्र० । चं० प्र० । ( विस्तरतो व्याख्या ' णक्खत ' शब्देऽस्मिन्नेव भागे १७६० पृष्ठे गता ) नगोह - न्यग्रोध- पुं० 1 बटे, प्रज्ञा० १ पद । नि० चू० । “नभ्गोहं वरुणं । " को० २५७ गाथा । प्रा० ४ पाद । नम्म - नर्मन् - न० 1 दास्ये, " केली नम्मं च परिहासो ।" को० स्नमदामशिरोऽनभः " || ८ | १ | ६२ ॥ इति प्राकृते वा पुंस्त्वम् ।“नम्मो " परिहासे, केलौ च । प्रा०४ पाद । १६६ गाथा । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458