Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२०७३) अभिधानराजेन्द्रः ।
निब
निग्गहहाण
निव-नितम्ब-पुं० । कटिपश्चाद् मागे, कटके च । वाच । निगृह्यते तन्निग्रहस्थानम् । सूत्र.११०१२ ० । धादिवश. " रमणतियं निअंबो।" को• ११५ गाथा।
नार्थ के प्रतिक्षाहान्यादा, स्था०१म०। विप्रतिपत्तिः, अप्रति
पस्तिश्च निग्रहस्थानम् । तत्र विप्रतिपत्तिः साधनाभासे साधनिअंबिणी-नितम्बिनी-सी । खियाम्, को० १२ गाथा ।
नबुकिदूषणाभासे च दृषणबुरुिरिति । अप्रतिपत्तिः साधन(अस्यकाधिकानि 'नारी' शब्दे गतानि )
स्यादूपणं, दूषणस्य चानुकरणम् । तच्च-निग्रहस्थान द्वाविंशतिनिभंसण-निवसन-न। परिधाने, औ० । जीचा । उत्त०।।
विधम । तद्यथा-प्रतिज्ञाहानिः१, प्रतिज्ञाऽन्तरम् २ प्रतिझाविकटीवो. "जाण सिचयं कडिल्लं, निसणं साहुली य परि- रोधः ३, प्रतिज्ञासंन्यासः४. हेत्वन्तरम् ५. अर्थान्तरम ६,निर. इणयं ।" को०६६ गाथा ।
थंकम, अविज्ञातार्यकम ८, अपार्थकम् ६, अप्राप्तकासम् १०, निमकल-निकल-त्रि० । गोलाऽऽकारे, “पेढाल-
निकल- न्यूनम् ११, अधिकम् १२, पुनरुक्तम् १३, अननुजाषणम १४, बटुलाई परिमंमलत्थस्मि ।" को००४ गाथा । दे. ना०।
प्रज्ञानम् १५, अप्रतिभा १६, विकेपः १७, मतानुका १८, पर्य।
नुयोज्योपेक्कणम् १६,निरनुयोज्यानयोगः २०, अपसिद्धान्त:२१, निअगुणसझाहा-निजगुणश्लाघा-स्त्री.। स्वगुणप्रशंसाया.
हेत्वाभासाभ२२॥ तत्र १-हेतावनैकान्तिकीकृते प्रतिरन्तिधर्म म्, " विगस्थणं निगुणसलादा।" को० २४७ गाथा ।
स्वष्टारतेऽज्युपगच्चतः प्रतिज्ञाहानिनाम निग्रहस्थानम । यथानिअत्त-निवृत्त-त्रि० । “निवृत्तवृन्दारके वा" ॥१॥१३२ ।। अनित्यः शब्द पेन्ष्यिकत्वाद् घटवदिति प्रतिज्ञासाधनाय वा
इति ऋत नद्वा । 'निवुत्तं । नित्तं ।' विरते, प्रा०१ पाद ।। दी बदन् परेण सामान्यमन्द्रियकत्वमपि नित्यं दृष्मिति डेनिय-नियत-त्रि०। नियमिते, "निश्चं निभयं सासयं।" को० तावनैकान्तिकीकृते यद्येवं ब्रूयात्-सामान्यवद् घटोऽपि नित्यो
भवत्विति । स एवं बुनाणः शब्दानित्यत्वप्रतिज्ञां जह्यात् । १६० गाथा । सूत्र० । वृ.। ('निच्च' शब्देऽस्य बहून्येकाथि
२-प्रतिशातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साकानि (१५३) गाथार्द्धनं प्रतिपादितानि)
धनीयमभिदधतः प्रतिकान्तरं नाम निग्रहस्थानं भवति । अ. निजक-वि० । स्वकीये, “ अप्पुल्लयं निभयं । " को० २३१
निरपः शब्द ऐन्छियकवादित्युक्त तथैव सामान्येन व्यभिचारे गाथा । श्राव।
चोदिते यदि ब्रूयाद्युक्तं सामान्यमन्छियकं नित्यम, तद्धि स. निअर-निकर-पुं० । समुदाये, को०१८-१५-गाथा । (अस्यै- गतम, असर्वगतस्तु शब्द इति । तदिदं शब्द अनित्यकार्थिकानि निरंब' शब्दे वक्ष्यते)
स्वलक्षणपूर्वप्रतिझातः प्रतिज्ञाऽन्तरमसर्वगतः शब्द इति निनिलिम-निगडित-त्रि० । बके, "बकं संदाणि निभनि
प्रहस्थानम् । अनया दिशा शेषाएयपि विंशतिज्ञेयानि २ ।
स्या० । ( ३- प्रतिज्ञाविरोधविवेचनम्-' पइयाविरोह ' अंच।" को. १६७ गाथा ।
शब्दे ) । (४- प्रतिज्ञासंन्यासविवरणम्- ' पक्षमासमास नि प्राण-निदान-न० । भादिकारणे, को० १७६ गाथा। (अत्र | शब्दे पञ्चमभागे दर्शयिष्यते ) । (५- हेत्वन्तरव्याख्याविशेषः ‘णियाण' शब्देऽस्मिन्नेव भागे २०६४ पृष्ठे गतः) देउअंतर ' शब्द रुष्टव्या) । ६-"प्रकृतादादप्रनिउंचिअ-निकुञ्चित-त्रि० । संकुचिते, “संकोडिनं निउं. तिसम्बकार्थमर्थान्तरम् ७" । गौ० सू० । यथोक्कसतणे चिदं।" को० १८६ गाथा ।
पक्कप्रतिपकपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात्निनण-निपुण-त्रि० । कुशले, " चतरा निनणा कुसला, बेत्रा
नित्यः शब्दोऽस्पर्शत्वादिति हेतुः । हेतुर्नाम हिनोतेर्धातोस्तुनि
प्रत्यये कृदन्तपदं, पदं च नामाऽऽख्यातोपसर्गनिपाताः । अभिधे. विसा बुहा य पत्तहा।" को०६० गाथा । (अस्य शब्दस्य
यस्य क्रिया तरयोगाद्विशिष्यमाणरूप:शब्दो नाम,क्रियाकारबहवोः णितण' शब्देऽस्मिन्नेव भागे २०१७ पृष्ठे दर्शिताः)
कसमुदायः कारकसंख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यानिगुण-त्रि० । नियतगुणे, विशेः ।
तं, धात्वर्थमानं च कालाभिधानविशिष्टं,योगेश्वधादभिद्यमाननिरंब-निकरम्ब-पुं० । समूहे, एकाधैिकानि-" उप्पको उ
रूपा निपाताः, उपसज्यमानाः क्रियावद द्योतका उपसा इ.
त्येवमादि, तदर्थान्तरं वेदितव्यमिति । भा० । ( अस्य पीलो, उकेरो पहयरो गणो पयरो। ओहो निवहो संघो, #.
' अत्यंतर' शब्देऽपि, प्रथमन्नागे ५०७ पृष्ठे किश्चिद्रलघाश्रो संहरो निअरो।। १८ ।। संदोदो निउरंबो, भरो निहाप्रो।" को० १८-१६--गाथा । औ० । रा० । जी० ।
व्यमस्ति) (७-निरर्थकविवेचनम्-' निरत्यय ' शब्देऽग्रे
२७७५ पृष्ठे वक्ष्यते) (0-"परिषत्प्रतिवादिभ्यां त्रिरभिहिनिक्किन-निष्कृप-त्रि. । निर्दये, “निबंधसा निसंसा, निच्चु.
तमप्यविज्ञातमविज्ञातार्थम् ए" गौ. सू० । यद्वाक्यं परिषदा, हा निक्किवा अकरुणा य ।" को०७३ गाथा । पं० ब०। (अ. प्रतिवादिना च त्रिरनिहितमपि न विज्ञायते श्लिष्टशब्दमनस्य बक्कण णिकिव' शब्देऽस्मिन्नेव भागे २०२२ पृष्ठे 5. तीतप्रयोगमतिद्वतोश्चारितमित्येवमादिना कारणेन तदविज्ञातमएव्यम्)
विज्ञातार्थमसामर्थ्यसंघरणाय प्रयुक्तमिति निग्रहस्थानम् । ना निक्खय-निक्षत-त्रि० । 'णिक्खय ' शब्दार्थ, को० २४० (सूत्रस्याऽस्य वृत्तिप्रेन्थतोऽवसेया)।(8-"पौषांपर्यायोगादप्रगाथा । दे० ना.।
तिसंबद्धार्थमपार्यकम १०।" गौ. सु० । यत्रानेकस्य पदस्य,पानिक्खित्त-निक्तिप्त-त्रि० । "णिक्खित्त 'शब्दाथें, "निमित्रं
क्यस्य वापौर्वापर्यणान्वययोगो नास्तीत्यसम्बकार्यकत्व गृहाते.
तत्समदायोऽर्थस्यापायादपार्थकम् । यथा-दश दाडिमानि,पडपु. निहिनं च निक्खित्तं।" को० १६३ गाथा।
पा,कुएममजाजिनं पलनपिण्डः,अथ रोरुकमेतत् कुमार्याःपाय्यं, निग्गहाण-निग्रहस्थान-न०। वादकाले वादी प्रतिवादी येन | तस्याः पिता अप्रतिशीन इति । भा०। (ग्रन्थादेव वृत्तिविलोक्या)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1450 1451 1452 1453 1454 1455 1456 1457 1458