Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1453
________________ निग्गद्दडाय १०-यापनका ११ गी०सू० प्रति शाऽऽदीनामवयवानां यथालकणमर्थवशात् क्रमः, तत्रावयवविपर्यासेन वचनमप्राप्तकाल सम्बन्धार्थकालं निग्रहस्थानमिति । भा० अप्राप्तकालं लक्कयति अवयवस्य कथैकदेशस्य विपर्यासो वैपरित्यम् । तथा च समयबन्धविपयीभूतयमविपरीत मेणानिधानं पर्यम् सायं क्रमः दाना सामान्यतो हेत्वानास उद्धरणीय इत्येकः पादः । प्रतिवादिनश्च तत्रापालनो द्वितीयः पादः । प्रतिवादिनः स्वपक्षसाधनं तत्र देखाभासोरचेति तृतीयः पादः जयपराजयवस्था चतुर्थः पादः । एवं प्रति देवादीनां क्रमः । तत्र सभाको भव्यामोऽदिनाव्यस्यस्ताभिधानमप्राप्तका समिति वृतिः ११ (न्यूनध्याख्या नून' शब्देऽनुपदमेव २७७३ पृष्ठे करिष्यते (१२- अधिकव्याख्या 'अहिय' शब्दे प्रथमभागे ८६७ पृष्ठे गता ) 44 (२७७४ ) अभिधानराजेन्थः । (१३- पुनविषयः पुणशब्दे)१४ स्य परिषदा त्रिरनिहितस्याप्यनुश्चारणमननुभाषणम् १७" । गौ० सू० | विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थान मिति, अप्रत्युच्चारयन् किमाश्रयं परपकप्रतिषेधं ब्रूयात् । भा० । अननुमायं पति-पदार्थस्वयादिना विभिरभिहितस्य तथाच प्रथमवचनेऽननुभाषणे पादिना वास्त्रयं वाक्यमिति तथा विभिधाने यत्रानुजाषणविरोधी व्यापारः, तत्राननुभाषणं निग्रहस्थानमित्यर्थः । अत्रस्याऽवशिष्ट वृत्तिस्तु ग्रन्थतोऽवसेया) १५-" अविकान ८०० विज्ञाता परिषद प्रतिया दिन रभितस्य निस्थानमिति । अयं स्खल्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति । (पुनरस्य वक्तव्यं 'श्र मासु' शब्दे प्रथमभागे ४८७ प्यस्ति । १६ उचरस्याप्रति पत्तिरप्रतिभा १६” | गौ०सू० । परपक्षप्रतिषेधः उत्तरं तद् यदा न प्रतिपद्यते तदा निगृहीतो भवति । ना०] अप्रतिभां लक्षयति-उ तराई परोक्तं बुध्वाऽपि यत्रोत्तरसमये उत्तरं न प्रतिपद्यते तत्राप्रतिभा निग्रहस्थानम् । न चात्राननुभाषणस्याऽऽवश्यकत्वात् तदेव पति वा परोकापनुवादेहि तत् यत्र मनोरंजन पात्रेया चेयमिति वृत्तिः । १९। (१७ विक्रेपो 'वि सेव' शब्दे (१८ मतानुष्ठा- 'मामा' शब्दे (११- पर्यनु योज्योपेक्कणं- 'पज्जणुजुज्जुपेकखण' शब्दे) । (२०- निरनुयोज्यानु योगः ' निरयुज्ज्जा ए भोग ' शब्देऽग्रे वक्ष्यते ) २१ -" सिद्धा " तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्ध२४ । सू० । कस्यचिदर्थस्य तथानार्थ प्रतिज्ञाय प्रतिज्ञातार्थवि पादनियमात् कथयो वेदितव्यः यथा न सदात्मानं जहाति, न सतौ विनाशो, नासदात्मानं लभ ते नात्पद्यत इति सिद्धान्तमभ्युपेत्य व व्यवस्थापयति एकप्रकृतीदं व्यक्तं विकाराणामन्वयदर्शनादू मृदन्त्रितानां शरा चाऽऽदीनां दृष्टमेकप्रकृतिकत्वम् । तथा चार्य व्यक्तभेदः सुखदुःख मदर्शनसुखादिगरेक प्रकृती शरीरमिति एवमुकवाननुयुज्यते अथ प्रकृतिविकार 4 Jain Education International ' निद्देस तीति तिरोभावाभिवमन्तरेण न कस्यचित्र वृत्तिः परमभवति मृदि स्थितायां भविष्यति सरावादरमितिअदिति च प्रवृत्युपरमः तदेतन्मृधर्माणामपि न स्यात् । एवं प्रत्यवस्थितो यदि सतामहानमवता मला मम ज्युपैति तदस्या पसिकान्तो निप्रहस्थानं भवति । अथ नाभ्युपैति पक्कोऽस्य न प्रतिज्ञा वृद्धिप्रग्या देवावति) (२२ देवासा देवाजास ' शब्देव्याः ) गौ० सू० वा०जा०वि० वृ० । निविष्ठ निर्गीर्ण-त्रिनिर्मानीहर" को० 6 १६७ गाथा । निम्पनि निक्षिप्त-त्रि निकले, "विनिय व आद्धं । " को० १८६ गाथा । निच-निश्पविदायें अरिय रा मं, अणुवेलं संतयं सया निच्चं । " को० ८७ गाथा । निच्चुड-निच्चु - त्रि० । 'निक्किव' शब्दार्थे, को० ७३ गाथा । निच्छूह- उद्वृत्त- -त्रि० । " के नाप्पुष्टाऽऽदयः 39 ॥ ८ । ४ । २५८ ॥ इति निन्दादेशः छूट उत किप्ते, प्रा० ४ पाद । निज्जर-निर्जर-१० प ५० ५ ० ७ ४० । " श्रोज्जरं निज्करं ।" को०२१६ गाथा । क्षि-धातोस्तु 'णिज्कर' पत्र । स च एकाऽऽदिसंकलने गतः । "केर्णिज्झरो वा" | ४ । २० ॥ इति णकाराऽऽकान्त एव । प्रा० ४ पाद । निजाय-राणे 46 वृशो अच्छावयज्ज- वज्ज- सव्ववदेकखौ अक्खावखावख पुलोप- पुलपनिभाव श्रास-पासाः ॥ ८ । ४ । १०९ ॥ " इति दृशेः 'निज्जा' श्रादेशः । 'निज्जाश्रइ ।' पश्यति । प्रा० ४ पाद | निट्टुइय क्षरित त्रि० । करिते, " निट्टुश्श्रं खरिभं छिप च नीसंदिअं च पज्झरिश्रं " को० ८० गाथा । निवर- निष्ठुर - त्रि० । णिट्टर ' शब्दार्थे, ककसा निकुरा खरा खप्पुरा फरुला । " को० ७४ गाथा । निमाल निवाल ० "कपाले नाम निवासं । को०११२ गाथा । केचिदव्युत्पन्नमपि वदन्ति । लनाटशब्दस्य तु "ललाटे " ॥ ८ । १ । २५७ ॥ इति सूत्रेण ललाटस्य णकाराssदिरेवाऽऽदेशः । " णिमालं | प्रा० १ पाद | 4 कढणायक निम्म नीम न० । “ नीडं निम्मं कुलायं च । ” को०१२६ गा था। पक्षिणां निलये, वाच० । निपा निम्नगा नाम की०२८ गाथा | प्रज्ञा० । ( 'नई' शब्देऽनुपदमेव विशेषो गतः :) नित नेत्रन० नयने स्था० १० ०" अच्छी नय लोखणं निसं । " को० १११ गाथा । नित्थाम- निःस्यामन्- ि -त्रि० । बन्नहीने, " ओबुग्गो नित्थामो । " को० १७० गाधा । 66 ० यमिति । यस्यास्तस्य धर्मानिलि-निर्देशित त्रिमर्दिते म तौ धर्मान्तरं प्रवर्त्तते सा प्रकृतिः यच्च धर्मान्तरं प्रवर्त्तते स विकार इति । सोऽयं प्रतिज्ञातार्थविपर्यासादनियमात् कथां प्र. सज्जयति प्रतिज्ञातं खल्वनेन नासदाविर्भवति सत् तिरोभव For Private & Personal Use Only लिभं । " लो० २०१ गाथा । निस-निर्देश-पुं० आज्ञायाम्, "आपसो सासणं च निसो ।” को० १७३ गाथा | ( अत्र बहु वक्तव्यं 'जिस ' शब्देऽस्मिन्नेव www.jainelibrary.org

Loading...

Page Navigation
1 ... 1451 1452 1453 1454 1455 1456 1457 1458