Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1456
________________ (२७७७) नीमी अभिधानराजेन्द्रः। नोमालिया नीमी-नीवी-स्त्री०। " स्वप्ननीव्योः ॥८।१। २५६ ॥ वानामन्यतमेनाप्यवयवेन हीनं न्यूनं निग्रहस्थानं,साधनाभावे इति वस्य मोवा। नीमी,नीची।'मूलधने, वस्त्रे च । प्रा०१पाद। साध्यासिद्धिरिति । भागन्युनं लक्षयति-अवयवेन स्वशास्त्रसि. नीर-नीर-न । जले," अंबु सलिलं वर्ष वारि, नीरं उदयं द्धेन तेन सौगतस्य व्यवयवाभिधानेऽपि न न्यूनत्वम् । नम्ब. दयं पयं तोयं । " को० २८ गाथा । दर्श०।। वयवहीनत्वम्-अवयवत्वावच्छिन्नाभावः, तथा चाकथनमेव नीलकंठ नीलकण्ठ-पुंज मोरे, "मोरो सिही बरहिणो, सिहं- स्थादत आह-अन्यतमेनापीति । तथा च-यत्किञ्चिदवयषशू. म्यावयवाभिधानं फलितम् । नचायमपसिद्धान्तः, सिद्धान्तडी नीलकंठो य।" को०४२ गाथा। शकस्य देवेन्द्रस्य महिपानीकाधिपती, स्था०४ ठा०२ उ०। विरुद्धानभ्युपगमात्, अपि तु सभाक्षोभाऽऽदिनाऽनभिधाना. नीलुप्पल-नीलोत्पल-नानीलकमले, "नीलुष्पलं बियाणह, दिति वृत्तिः ॥ १२॥ गौ० सू० वा० भा०वि० वृ०। कुवलयं इंदीवरं च कंदु ।" को० ३६ गाथा। कुवताये, जं. नमिश्र-छादित-त्रि० । प्रच्छादिते, "पच्छाइम-नूमिमा वह आई।" को १७६ गाथा । " छदेणे[म नूमसन्नुम ढक्को. १ वक्षः । उपा। म्बालपब्वालाः" ॥।४।२१॥ इति छदेय॑न्तस्यैते षडा. नीव-नीप-पुं०1"पोषः"1८1१।२३१ ॥ स्परात्परस्यासं देशा वा भवन्ति । 'नूमा।' पक्ष-'छाया।' प्रा०४ पाद । युक्तस्यानादेः पस्य प्रायो वो भवति । 'कासवो पायं । उव. मा।' प्रा०१ पाद । "कलंवो, नीवो।" को० २५५ गाथा । नेउर-नपुर-नका स्त्रीणां पादाऽभरणे, "हंसयं नेउरंच मंजीनीवी-नीवी-स्त्री० । वनग्रन्थो, “उमट्टी उच्चो नीधी।" | रं।" को० ११२ गाथा । को० १७५ गाथा । मूलधने, वाच०। नेलच्छ-पएडक-पुंग परदे,वृषभेऽपि,"नेजच्छो पंडो ।"को. नीसदिन-नि:ध्यन्दित-त्रि० । निष्पतिते, "नि खिरिमं २३५ गाथा । " गोणाऽऽदयः" ॥ ८।२।१७४॥इति पराड. छिप्पि, च नीसंदिअंच पज्झरिग्रं। "को०८० गाथा। कशब्दस्य नेलच्छाऽऽदेशः।"नो णः" ॥८।११२२८॥ इत्य. नीसामन-निःसामान्य-पुं० । गाम्भीर्य्ययुक्त, "नीसामना ग. स्य वैकल्पिकत्वात् णत्वाभावपक्षे रूपम् । प्रा०१पार। रुश्रा।" को० १०३ गाथा। नेवत्थ-नेपथ्य-न । वेषे, "वेसो नेवत्थं।" को०२३३ गाथा। नीहरिम-निःसृत-त्रिका निर्माणे, "नीहरिअं निग्गि"१६७ स्त्रीपुरुषाणां वेषे, स्था० ४ ठा०२ उ०। परिधानाऽदिरचने, शा०१ श्रु०१०। केशचीवरसमारचने, दर्श०४ तव । गाथा। देना। नि.। नीहार-नीहार-पुं। मूनपुरीषोत्सर्गे, स० ३४ सम। "धू । निर्मलवेणे, शा०१६० १६ अ० । स्था। नेह-स्नेह-पुं० । " कगच-ज-त-द-प-य वां प्रायो लुक" मिकायाम्, " सिरहा नीहारो धूमिमा य महिश्रा य धूममहिसी य ।" को० ३८ गाथा। ।।१।१७७ ॥ इति सलुक । प्रा०१ पाद । मोहोदयजे प्री. न-न-स्त्री०। स्तुती,"प्रस्तुतेवा परिश्लिष्टे,शुद्धे निणेतरि स्मृतः। तिविशेष, पुत्राऽऽदिष्वत्यन्तानुरागे, भातु । जीत० । नः स्त्रियां नु स्तुतौ।" एका०५४ श्लोक । नुः स्तुतौ दीर्घ स्व. | नो-नो-पुंस्तुती, एका। स्त्री। बारिणि, पृच्छायां, वितर्क, एका०७८ श्लोक। नौ-स्तुती, स्त्रीलाएका०। 'नौश्चरणोऽस्त्रियाम् ।' एका। नुन-नुन्न-त्रिमिष्टयुतार्थे,"नुन्नशब्दस्त्रिलिजः स्यान्मष्टयु. नोमालिया-नत्रमालिका-स्त्री०"प्रोत् पूतर-बदर-नवमालि. तार्थस्य वाचकः।" एका० ५५ श्लोक। का-नवफलिका-पूगफले" ॥८।१।१७०॥ इति प्रोत्वम् । न-न-पुं०।द, "नूदऽपि तमेदितः।" एका० ७७ श्लोक। प्रा०१पाद। 'नेचार' इति ख्याते सुगन्धपुष्पप्रधाने वृक्षभेदे, "नूशब्द: पातके पुंसि, वायो क्लीवे।" एकां०७६ श्लोक। जं. १ वक्षना । जी (प्रायः ण काराऽऽदयः सवेंशब्दाः नून-न्यून-न०। एकादशे निग्रहस्थानभेदे, स्या०। "हीनमय. "वादी"॥८॥११ २२६ ॥ इत्यस्य वैकल्पिकत्वाद् नका. तमेनाप्यवयवेन न्यूनम्"१२। गौ०सू० । प्रतिज्ञाऽऽदीनामवय | राऽदिषु बोध्याः) इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकप-जहारक-जैन श्वेताम्बराऽऽचार्यश्री श्री १००८ श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते 'अनिधानराजेन्द्रे' नकाराऽऽ दिशब्दसङ्कलनं समाप्तम् । तत्समाप्तौ च समाप्तोऽयं चतुर्थो भागः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1454 1455 1456 1457 1458