Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७७६) निसंस अभिधानराजेन्द्रः।
नीरंगी निसंस-नृशंस-त्रि० । “शषोः सः" ।।१।२६. ॥ इति
निहय-निहत-त्रि०। मारिते, उत्त० ११ मा। भावरिपुभिः शस्य सः। 'निसंसो।' श्लाघारहिते, प्रा०१ पाद । क्रूरे, को. | ७३ गाथा । (अस्य पर्यायाः 'निक्वि'शब्दे गताः)
रिन्ष्यकायकर्मनिईन्यमाने, आचा. १६०४ ०३ न. । निसा-निशा-स्त्री०। रात्रौ, हरिकायाम्, वृ. ५ उ० । वाचः।
“निदयं निक्खयं । " को.२४० गाथा । निशाशम्दपर्याया:-"ग्यणी विहावरी स-व्वरी निसा जामिणी
निहस--निकष-पुं० ।" निकष-स्फटिक-चिकुरे हः"।८।१। राई।" को० ४७ गाया।
१८६ ॥ इति कस्य हः। प्रा०१पाद । "शयोः सः" ।८१॥ निसाभर-निशाचर-पुकारात्रिचरे, " : सदादी वा"॥८।।
२६०॥ इति षस्य सः। प्रा० १ पाद । कषपट्टरेखायाम, प्र१।७२ ॥ इति स्वपते-'निसिभरो।' प्रा०१पाद । वाच ।
ज्ञा०१७ पद २ उ०1"निहसो कसो।" को.१६३ गाथा । "श्रवणों यक्षुतिः"।।१।१८०॥ इति यती 'निसाय.
निहाय-निघात-समूहे, को० १६ गाथा । दे० ना० । ( अस्यरो।' प्रस्य प्रायिकत्वपक्के-'निसारो।' प्रा. १ पाद ।
पर्यायाः 'निसरंब' शब्दे गताः) निसामिभ-निशामित-त्रि० । श्राविते, को०१८४ गाथा । निहालिअ--निभालित-पि० । रटे, " सञ्चविअ-दि-पुलर निमामिअय-निशामितक-त्रि०। प्राकर्णिते, "निसुनं मायनि- अ-निअच्चिाई निदालिम-ऽस्थम्मि।" को० ७८ गाथा। अंनिसामिश्रयं ।" को०१०४ गाथा । दे० ना० ।
निहि-निहित-त्रि० । स्थापिते, "निमिभं निहिनं च मिक्वि. निसायंत-निशातान्त-न० । तीक्ष्णधारविशिष्टे, " अच्गयंतं तं।" को०१९३ गाथा । नि-धा-क्तः । "सेवाऽदौ या" ॥८॥ निसायंतं । " को०२७० गाथा।
२६॥ इति तद्वत्वं चा । निहितं । पक्के-तो लोपः। प्रा०२ निसाय-निशान-त्रितीक्ष्णीकृते, "तिक्खालि निसा।" | पाद । निक्किप्ते, पञ्चा० १० विव० । को० २०० गाथा ।
| निहिनाथ-निधिनाथ-पुं० । कुबेरे, " वेसमणो निहिनादो, जनिसायर-निशाकर-पुं०। चन्द्रे, "इंदूनिसायरो सस-हरोवि. क्खाहिवाई कुबेरो य।" को• २४ गाथा। हगहवाई रयणिना हो । मयखंछणो हिमयरो, रोहिणिरमणो निहा-निभत-त्रि.।" उहत्वादो" ।।१। १३१॥ ऋतु। ससी चंदो ॥५॥" को ५ गाथा। रात्रिचरे, वाच० "क.
इत्यादिषु शब्देषु आदेत उत्वम् । प्रा० १ पाद । तदर्थमनुगच०-"॥।१।१७७॥ श्त्यादिना कसोपे “अवर्णो यश्रु
शुक्ते, सूत्र.१० अ०। निव्योपारे, बृ३ । निश्चले, तिः"॥८।१।१८० ॥ इति यश्रुतिः। निसायरो।' प्रा०१पाद ।
उत्त० १६ अ.। असंन्चान्ते, कायस्थित्या उचितधर्म, दश०६ निसीढ-निशीथ-पुं० । “निशीथपृथिव्योर्वा" ॥८।१।२१॥
१०।" मसिणं सणिश्र मई, मंदं अलसं जरूं मरानं च। खे. इति यस्य दो वा । 'निसीढो निसीहो।' अर्द्धरात्रे, रात्रिमा सं निहुअं सहरं, वीसत्धं मंथरंथिमिश्र ॥१५॥" को०१५ गाथा । ब। प्रा०पाद।
निहेलण-निलय-पुं०। " गोणाऽऽदयः" ।।२। १७४॥ निसुभ-निश्रुत-त्रि० । प्राकर्णिते, " निसुखं प्रायमिनं निसा
इति निलय स्थाने 'निहेलण' आदेशः । गृहे, प्रा०२ पाद । मिअभं।" को० १८४ गाथा । दे० ना।
" भवणं घर-मावासो, निलयो वसही निदेलणमगारं।" निमुदि-नत-त्रि.। भारनने, “निसुदिभं मतभरोणायं।" |
को०४६ गाथा। को. १९४ गाथा।
नीअ-नीत-त्रि० । गते, "हिमं नी।" को० २६७ गाथा । निसुक-निशद्ध-त्रि०। शुद्ध, " भोसकं पामिमं निसुई।"
नीच-त्रि०ा अत्यन्तावनतकन्धरे, उत्स.१०। उच्चविपरीको.१९४ गाथा।
ते, स्था०३.४ उ01 अपूज्ये, भ० ३.१ उ०। निम्ने, निसह-निषध-पुं०।" निषेधैर्दकः " ॥८।४।१३४ ॥ इति
नि००१ उ.। नीचैः स्थाने, मालादी, उस०१०। निषेधेहकादेशो वा । 'हक्कनिसे।' प्रतिषेधे,प्रा०४ पाद । "अहमा श्यरा य पायया नीा।" को०१०३ गाथा । निस्म-निःस्व-त्रि० । निधने, “रोरो अकिंचणो 5-विहो.
नित्य-त्रि०। सदाऽवस्थायिनि, स्था० १. 101 रिहो य दुगो निस्सो।" को. ३५ गाथा ।
नीच-नीचैम-श्रव्यानीचे, "नच्चैींचसि अः" ।।१। निस्सोणि-निःश्रेणि-स्त्री० । अधिरोहण्याम्, “भधिरोहणिमा १५४ ॥ इति ऐतो अश्र इत्यादेशः। 'नीचरं ।' अत्यल्पे, तुझे य निस्सेणी।" को०१२० गाथा ।
च । प्रा०१पाद । निह-निभ-न० । छले, " व अवपसो निहं च मिसं।" को०
नीड-नीड-न। कुलाये, “निई नीम कुलाय च।" को. १४२ गाथा । सहशे, श्रा०म०१ अ०। मायिनि, सूत्र.१ श्रु०६
१२६ गाथा । प्रा०। भ०। क्रोधाऽऽदिभिः पीडिते, सूत्र०१७०२०१०। प्रा. घातस्थाने, सूत्र.श्रु. ५०००।
नीणिअ-नीणित-त्रि० । मते, "निकामिश्र नीणिवे।" अव्युस्निह-त्रि०। रागवति, आचा० १७०४०३ उ०। राग- त्पन्न एवायं शब्दः। व्युत्पत्तिपक्षे तु-"जोगिन" इत्येव णकारा
क्रान्तो भविष्यतीति विशेषः। को०१७६ गाथा । स्वस्थाने देषयुक्त, भाचा० १७०५ 40 ३ उ० । ममत्वसहिते, सूत्र० १ भु०२० २ उ०।
प्रापिते, ज्ञा०१ श्रु०१६ अ० । उत्त० । सूत्र०। निदण-निधन-न०। प्राणत्यागे, " पत्नयो निहणं नासो।"को0नीरंगी-नीरडी-स्त्री०। शिरोऽवगुएउने, " नीरंगी भंगुट्ठी।" १६७ गाथा।
| को०१६६ गाथा । दे. ना०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1453 1454 1455 1456 1457 1458