Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1448
________________ (२७६९) धूमसिहा अन्निधानराजेन्छः। धुवस धूपसिहा-धूमशिखा-स्त्री०। धूमाग्रभागे, “चत्तारि धूमास- धूलिशब्दाद् डडप्रत्ययः । मिति परे इकारलोपे"धूलर"इ. हाम्रो पात्सायो।तं जहा-वामा णाममेगा वामावत्ता,वामा णा. ति। " योगजषाम" ॥८॥४|४३०॥ इति सूत्रेणापदंश ममेगा दाहिणावत्ता, दाहिणा णाममेगा वामावत्ता, दाहिणाणा- अ-मम-डुल्लानां योगे मम्प्रत्ययान्ताद् अप्रत्ययः। प्रा०४ पाद । ममेगा दादिणावत्ता" । स्था०४०२०० । नीहारार्थे, दे० श्रान्तान्ताद् डाः" ॥ ।४। ४३२ ॥ इति प्राकृतसूत्रेणाप से ना०५वगे ६१ गाथा। खियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात माप्रत्ययः। 'धूनमन। धूमा-धूमा-स्त्री० । धूमिकायाम, स्था० १० वग। श्रा' इत्यवस्थायाम् अस्येदे"॥८।४।४३३॥ इति प्राक. तसूत्रेणापनशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्याधृमिश्रा-देशी-नीहाराथें, देना०५ वर्ग ६१ गाथा। कारे प्रत्यये परे कारः। प्रा०४ पाद । धूल्याम, चाचा धृमिय-धूमिन-त्रि० । धूमयुते, "अप्पत्तियधूमधूमितं चरणं ।” धूलि-धूलि-स्त्री० । धू-लि-कः,वा डीप् । रजसि, परागे च । पिं० । जी०३ प्रति०४अधिक। धृमिया-धूमिका-रुपी०। मिहिकानेदे, धूमिका मिहिकानेदः, व-धूलिजंघ-धूलिजध-त्रि.। धूल्या धूसरे जवे यस्य स धूः तो धूमिका धूमाऽऽकारा, धूप्रेत्यर्थः। स्था०१००। धूमि- विजयः । शाकपार्थिवाऽऽदिदर्शनान्मभ्यमपदलोपी समासः। कामिहिकयोबकृतो भेदः । धूमिका धूम्रवर्णा, धूसरेत्यर्थः।। पादलग्नधूलिके, व्य. १० उ०। नि.चु०। मिहिका स्वापाएमुरेति । भ. ३ २०७न। दे. ना० । "धू धृक्षिणाय-धुनिज्ञात-न । चिक्खिस्नकाते, तीर्थकराऽऽचार्यमिया य मिहिया य।" को ३८ गाथा । धूमिका रुका प्रविरला | गणधरशिष्याणां समीपे स्वाध्यायमधिकृत्य " इति उदिए धूधूमाभा प्रतिपत्तव्या । अनु । जी। स्था। तदात्मके प्रान्त लिणायमासु।" यथा धूलिरेकत्र स्थापिता, तत उद्धृत्यान्यत्र रिक्षेऽस्वाध्यायजेदे, स्था० १० गा। यत्राऽऽस्तीर्यते तत्रावश्य किञ्चित्परिशटति,ततोऽप्यन्यत्र प्रस्तीधूप-धूत-न० । 'धुय' शब्दार्थे, स्था० । र्यमाणा नूयो भूयः परिशटति, यथा वा प्रासादे लिप्यमाने धूयकिस-धूतक्लेश-त्रि० । “धुषकि लेस' शब्दार्थ, पातु। मनुष्यपरम्परया चिक्खिलः प्रत्यय॑माणो बहु परिशटितः स्तो कमात्रावशेष एव सर्वान्तिममनुष्यस्य हस्तं प्राप्नोति । १० धृयचारि(D)-धूतचारिन्-पुं० । 'धुयचारि (m)' शब्दार्थे, | १०५ प्रक०। प्राचा० १ श्रु०२१०३ उ०। धूलिधूसर-धूलिधूसर-त्रि०। समधूलि के, "धूलिधूसरस - धूपज्य ण-धूताध्ययन-न । 'धुयज्झयण' शब्दार्थे, प्राचा०१ | हौ।" प्रा० क0 । प्राचा०। श्रु.८०४ उ.। धूलिबदल-धुलिबल-त्रि० । प्रचुरपांगुके, ०७ श. धूयपाव-धूतपाप-त्रि० । 'धुयपाव' शब्दार्थे, अातु । धूलिवरिस-धुलिवर्ष-पुं०। पांशुवृष्टी, " धूनीवरिसं परिसधूयबहुल-धृतबदुल-त्रिका 'धुक्बहुल' शब्दार्थे, सूत्र. २ ३" प्रा०म०१ ० २ खरम। श्रु० २ उ०। धूली-धूली-स्त्री० । 'ति' शब्दार्थे, जी. ३ प्रति०४०। धूयमोह-धूतमोह-त्रि० । 'धुयमोह' शब्दार्थे, सूत्र० १श्रु० ४ धृलीवट्ट-देशी-अश्व, दे० ना०५ वर्ग ६१ गाथा। अ०२ उ० । दश०। धव-धूप-पुं० । “पो वः" ।१।३३१ ॥ स्वरात्परस्याऽ. धूयरय-धूतरजस्-त्रि• । 'धुयरय' शब्दार्थे, सूत्र० १६०४ भ०२ उ०। संयुक्तस्यानादेः पस्य प्रायो दन्तोष्ठस्थानीयो वकारः। 'यो।' प्रा.१ पाद धूपयति रोगान् दोषान् पा । धूप अच् । गु. धूयरागमग्ग-धूतरागमार्ग-पुं०। 'धुयरागमग्ग' शब्दार्थे,सूत्र० १ ग्गुलप्रभृतिगन्धव्योत्थे धूमे, तत्साधनव्ये च । बाच० । श्रु०४ ०२ उ०। "कप्पूरमलयचंदणकालागुरुपवरकुंदुरुकतुरुक्कधूवमभंतसुरधूयवाय-धूतवाद-पु.। 'धुयवाय' शब्दार्थे, भाचा०१७०६ | भिमघमघंतगंधुद्धयाभिरामे।" धूपश्च दशाङ्गाऽऽदिगन्धव्यसं. अ. १ उ. । योगजः। ज. ५वक्त । एतेषां सम्बन्धी यो धूपस्तस्य द. धूया-दुहित-स्त्री०। दोग्धि च केवनं जननी स्तन्यामिति द्यमानस्य सुरभियों मघमघायमानोऽतिशयचान् गन्ध उद्धत पुहिता । ततश्च “हितरि धो हिलोपश्च ।" इति वचना- उदनुतः तेनाभिराममभिरमणीयं यत्तत्तथा । शा०१७.१५ दादेर्धत्वे हिसोपे च " ऊदुत्सु पुष्पोत्सवोत्सुकदुहितृषु ।" इति । नि० चू० प्रा० म०। प्रशा०। प्रश्न । जं०। अनु। बचनात् त ऊत्वे च "ध्या।” (५७) उत्त० १ ०। "दुहित. धूवघमी-धूपघटी-सी । "पो वः" ॥१९२३१॥ इति पस्य व. नगिन्योध्या-बहिण्यौ" ॥८॥२॥ १२५ ॥ इति प्राकृतसूत्रेण दुहितृशब्दस्य वा धूयाऽऽदेशः। धूया। पुहिश्रा।' प्रा०२पाद । कारःप्रा.१पाद । धूपभृतघटिकायाम्,"तात्रोण धूवघडीओ कासुतायाम्, वाच० । जं० । उत्त। " ताणं धूयाणं।" आचा. लागुरुपवरकुंदुरुकतुरुक्कधूवमघमघतगंधुदुभाजिरामागे सुगं. धवरगंधिप्राश्रो गंधवट्टिभूत्राओ उरालेणं मणुप्मेणं घाणमण१०२ म०५ ० । नि. चू०। श्रा० म०। णिबुडकरणं गंधेणं ते पएसे सब ओ समंता आपरेमाणीमो धरिअ-न० । देशी दीर्धे, दे ना० ५ वर्ग ६२ गाथा। सिरीए अईव उचसोमाणा चिति।" जं०१ वक्व०। जी0। धूलडिअप्रा-धूलिका-नी।"धूनि-कम"अ-मड-मुखाः स्या- धवण-धूपन-पुं० । धूप-प्युः । यक्षधूपे, घाच० । धूपप्रदाने, थिककलुक च"।।४।४२६॥ इति सूत्रेणापभ्रंशे स्वार्थे | " अरायरेण धृवणजाएण धूवेज धा।" प्राचा० १ ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458