Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1447
________________ बसंतकम्म मेद्वार (सकर्मकृतयः 'कम्म' शब्दे तृतीयभागे २६१ पृष्ठे अन्याः) संतकमिया-पसरकर्मिकाखी० धुवं सत्कम्मं यस्याः er वरकर्मिका । कर्मप्रकृतिजेवे, क० प्र० २ प्रक० । युक्सचागा-ध्रुवसताका श्री भुवा अन्यछेदकालाद जाविनी सत्ता यस्याः सा ध्रुवसत्ताका । कर्मप्रक तिभेदे, पं० सं० ३ द्वार या सर्वसंसारिणाम प्राप्त सम्यक्त्वा ssरगुणानां सातत्येन प्रवन्ति ता ध्रुवसत्ताकाः । कर्म० ५ कर्म० । (ताच त्रिंशदुसरशतसंख्याः 'कम्म' शब्दे तृतीभागे २६१ पृष्ठे अष्टव्याः ) ध्रुवसत्ताकत्वं तासां सम्यक्वलाप्रादर्वा सर्वजीवेषु सदैव सद्भावान् । कर्म० ५ कर्म० । भुषण-ध्रुवसेन पुं० [वरिनिर्वाणाश्रवशताशीतियर्षेवतेषु आते स्वनामपाते सूपे पक्ष पुत्रमरणा33 शोकापद्वारा ये कल्पसूत्रस्य वाचनाऽऽरन्धेति । कल्प० १ अधि० ६ क्षण | भुवोदया- धुवोदया स्त्री० । ध्रुव आ उदयकालव्यवच्छेदादर्घा | उयो विपाकानुजवनकृणो यस्याः सा प्रयो या "नो उदो जायं पथमीण ता योदश्या" यासामव्यवच्छिन्नाऽनुसन्ततः स्वोदयव्यवच्छेदे कालं यावत् । पं० [सं० ३ द्वार | कर्म० । उदयास्ता ध्रुवोदयाः, ( 'कम्म' शब्दे विमेतत् (२०६८) अभिधानराजेन् / धूमा दुहितृ-स्त्री० । अङ्गजायाम्, “ धूम्रा बुद्दिश्रा । " को० ५५२ गाथा | पूरायमा-धूतराजमार्ग- धूनीको राजमार्गो राजप या यस्मिन् | अपनीतराजपथे, सूत्र० १ ० ४ श्र० २ ० 1 धुवाय' शब्दायें बा० १ ० भावाय धूतपाय ६ अ० १३० । " भ्रूण देशी गजे ० ना०५ वर्ग ६० गाया। 1 33 धूम - धूप - पुं० धू-मक् । श्राकाष्ठजाते मेघकज्जलयोः कारणे वह्निध्वजे पदार्थ, वाच० । " तो धूमेण मारे । धूमेन ०३०म० स्थापिशमनाय धूनायोगर्भः । पं० व०४ द्वार । श्र० । धूमो मनःशिलाऽऽदिसम्बन्धी-भूतत्रासनाऽऽदिकः । उत्त० १५० द्वेषे, "गालधून परिसुद्धं उवदि चार ल भिक्खु जो दंगालो चिरागो धूमो ति दोसो तेहि, परिषं दि" पर जतीत्यथेः। मि०१६४० ि दह्यमानस्य निन्दाऽऽत्म के कलुषभावे च । धूमो धा । तद्यथातो भाषाका उदगां सम्बन्धी जातो निन्दाऽऽत्मकः । पिं० । चरन्धनस्य द्वेषेण धूमवत श्ध करणं मतुप्प्रत्ययज्ञोपाद् धूमः ग०१० बारिवेन्धनस्य घूमत इव करणमिति विप्रढे कारिते मनुष्लोपे व धूमः । चारित्रेन्धलक्ष्य धूमायमानता रूपे प्रासैषणादोषभेदे, पञ्चा० १३ विव० । धूमं देशी गा Jain Education International धूपकेन - धूमकेतु - पुं० । धूम इव केतुः । उत्पातरूपेऽशुभसूचके, बाच० । अष्टाशीतिमहाग्रहाणामन्यतमे महाग्रद्दे, चं० प्र० २० प्रस्था०० पापा धूमवल प्रो, पक जाये जो धूमके राव" धूमके तोरयतिनां प्रस्कन्देत । उत्सं० २२ अ० । धूमकेतुं धूमविहं धूमध्वजं नोल्काऽऽदिरूपम् । दश० २ ० । दो घूमकेऊ । स्था० २०३ ३० । धूपचारण धूपचार -पुं० [चारण मेरे धूनवर्तितरीनामृगाम्यमनस्कन्दिनो घूमचारणाः । ग० २ अधि० । प्रव० । धूमजोणि-धूमयोनि-पुं० । धूमो योनिरस्य । मेघे, मुस्तके च । ६ त० । वहाँ, आकाष्ठे च । वाच० । अन्नाएँ धूमजोणी । " को० २७ गाथा । " धूपझप धूपध्वज-पुं० । यही धूमचिडे पो. ०२० एकार्थिकानि- " धूमज्भम्रो हुमवहो, विहावलू पावन सिद्दी पण जलयो दो पासो वादोय ॥६॥ को० ६ गाथा । धूम-घूमन-न० । अनागतव्याधिनिवृत्तमे धूमपाने, दश० ३ अ० । नापि काशाssवपनपनार्थ तं धूमं योगवति निष्पादित मापिबेत् । सूत्र० २ ० १ ० । धूमदोस - धूमदोष-पुं० । अन्तप्रान्ताऽऽदाबाहारे द्वेषाश्चारित्रस्यापि धूननाडूमदोषः । श्राचा० २ ० १ ० ३ ० । निन्दन् पुनः पुनम ददन घूमकरणाद धूमदोषः प्रापणादोषने ध० ३ अधि । द्वेषेण भुजानस्य धूमदोषः । जति०॥ उत०" दोखे सधून मुणे "पि द्वेषेणाऽध्यातस्य यद् भोजनं तत्सधूमं निन्दाऽऽत्मक कलुषभावरूपधूमसंमिश्रत्वात् । पिं० । धूपदार देशी या दे००२५१था। धूम - देशी-तटाके, महिषे च । दे० ना० ५ वर्ग ६३ गाथा । बहो, को ० ६ गाथा | धूमरूयमहिसी स्त्री० देशी । कृतिकासु, दे०ना०५ वर्ग ६२ गाथा । धूमपनीयाम - धूममदीप्ताम पुं० । आमनेदे, नि० च० " धूमपलियामं णाम जड़ा खड्डे खजित्ता तत्थ करीसो छुम्मति, ती खम्माप परिपेरतेर्हि अमोखमा खणिता तासु तेंदुआदीक्षिणि मिना जा सकरीगखगा, तम् अही तुम्नसिसि दुगड्डाणं मिलिया, नाई मोहि पविसित्ता ताणि फन्नाणि पावति, तेणं ते पचंति, तत्थ जे अपकाते धूमपलियामा भांति ॥ " नि० ० १५ उ० | धूपना-धूपमा स्त्री० धूमस्या यस्यां साधूमप्रभा धूमाssव्योपलकितायां स्वनामख्यातायामरिष्टा परनामधे यायां पञ्चम्यां पृथिव्याम, प्रब० १७ द्वार । स्था० । अनु० | भ० । प्रज्ञा• । समः । (धूमप्रभायां कियदकाशे नैरधिकानां बास इति वाण' शब्दे ऽस्मिन्नेव भागे १७०१ पृष्ठे ऽष्टव्यः ) धूपमाह सी-धूपमहिषी खी० धूमस्य महिषी कुटिका याम्, बाच० ।" धूममहिसी य" को० ५५ गाथा । धूपरी-देशी-महारा दे०६१ गाथा वा धूमवामुरे - " १०१७ अ० For Private & Personal Use Only , www.jainelibrary.org

Loading...

Page Navigation
1 ... 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458