Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२०६६) प्राभिधानराजेन्त्रः।
धुयवाय
धुयवाय
तो गच्छतो वा स्पर्शान् दुःस्वविशेषान् अात्मसंवेदनीयाः स्पृश- खैरुपतापितास्तस्मात् लक्षात्सयमात निःसना 5 ऽत्मकानो परिन्त्यभिमवन्ति।चर्विधाः। तद्यथा-घट्टनताऽक्तिकणुकाऽदि- वित्रसेन संयमानवानाद्विभियात् । यतः प्रजतनराम्खानुष ना.पतनतामिमूर्नाऽऽदिना,स्तम्जनता घाताऽऽदिना,श्लेषणाता। ङ्गिणो दि मदिन प्रति १२१ ॥ साबुतः पातादगुल्यादेर्वा स्यात् (? यदि बा-वातपित्तश्लेष्मा- कस्य पुनः संयमान परिवित्रसनं सम्नाव्यत इत्याददिकोनात् स्पर्शाः स्पृशन्ति । अथवा-निकिशमतया तृणस्प. जस्सिमे पारंना सम्बनो सब्वत्ताप सुपरिमाया भनि, शैवंशमशकशीतोष्णाऽऽदितापिता: स्पर्शाउखविशेषाः कदा.
जेसिमे खूसिणो णो परिवित्तसंनि, से वंता कोहं च माणं चित् स्पृशन्त्यभिभवन्ति नैश्च स्पृष्टपरीषदस्तान् स्पशीन दुःस्ववि. शबान धीरोऽक्षोच्योऽधिसहेत,नरकाऽऽदिदुःखभावनयाबस्य.
च मायं च सोई च, एस तुढे वियाहिए त्ति बेमि॥१२॥ कम्मोदयाऽऽपादितं पुनरपि मयतत्सोढव्यमित्याकाय्य सम्य. कायस्स वि वाघाए स संगामसीसे वियाहिए, से हु पारंकतितिक्षेदिति । कीरक्षोधिसहेत?, इत्यत आद-यदि वा स गमे मुणी अविहम्पमाणे फसगावतही कामोवणीए के. पचम्नूतो न केवलमात्मनस्त्राता, तदुपदेशदानतः परेषाम
खेज कालंजाब सरीरजेदो ति बेमि ॥ १३ ॥ पीति दर्शयितुमाद-(ओए इत्यादि )ोज एको रागा.
(जस्सिमे इत्यादि) यस्य महामुनेरवगतसंसारमोक्रकार अदिविरहात सभ्यगितं गते दर्शनमस्येति समितदर्शनः, स.
णस्यमे सङ्गा आरम्भा अनन्तरोक्तत्वादतिजानतःसर्वजनाच. म्यग्दृष्टिरित्यर्थः । यदि वा शमितमुपशम नीतं दर्शमं दृष्टि
रितत्वात्प्रत्यकाऽऽसवाचिनभमिहता सर्वतः सर्वाऽऽत्मकत. क्रीनमस्येति समितदर्शनः उपशान्ताध्यवसाय इत्यर्थः। अथवा
या सुपरिज्ञाता भवन्ति । किम्लता भारम्नाः?, यश्चिमे प्र. समताभितं गतं दर्शनं दृष्टिरस्येति समितदर्शनः समदृष्टिरित्य
न्यमथिताः विषयाः कामनराऽऽक्रान्ता जना टूषिणो लूषथः । एवम्भूतः स्पर्शानधिसहेत यदि वा धर्ममाचकीतेत्युत्तर.
णशीला हिंसका अज्ञातमोहोदयान्न परिवित्रसन्ति न बिक्रियया सह सम्बन्धः ॥ ११३॥ प्राचा०।
ज्यति, यो बिनूतांचाऽऽरम्नान् परिशया परिझाय प्रत्या(किममिसन्ध्य धम्ममाचकीतेति 'धम्म' शब्दऽस्मिन्नेव
स्थानपरिक्षया परिहरति तस्यैते सुपरिझाता भवन्ति । भागे ५६१२ पृष्ठे दर्शितम्)
यश्वाऽऽरम्भाणां परिझाता स किमपरं कुर्यादित्याह-(से बंता किंगुणश्चाइसौ द्वीप श्व शरण्यो जवनीत्याद
इत्यादि )स महामुनिः पूर्वव्यावणितस्वरूपो वान्तवा त्यएवं से उहिए ठियप्पा अणिहे अचले चले अहिले- क्या क्रोधं चमानं च मायां च लोभं चेति स्वगतभेदसंसूच. स्से परिष्वए ।। ११५ ।। संखाय पेसझं धम्म दिहिमं
नार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादान.
म्,तत्सम्बन्धत्वान्मानस्य झोभार्थ नायोपादीयत इत्यतस्तत्कारपरिणिचुमे ।। १० ।। तम्हा संगं ति पासहा गंथेहिं गं
एत्वाम्मायाया लोजस्याऽऽदावुपन्यासः,ततः स च दोषाऽऽश्रयथिया जरा विसम्मा कामकता, तम्हा सूहाओ जो परि
स्वात सर्वगुरुत्वाच सर्वोपरि लोभस्य क्षपणाक्रमं वाश्रि. विचसेज्जा ॥ ११ ॥
स्यायमुपन्यास इति । चकारोहीतरतरापरया समुश्चयार्थः। स (वं इत्यादि)पवमिति वक्ष्यमाणप्रकारेण,स शरण्यो महामुनि.
पवं क्रोधादीन्वान्त्वा मोहनीय त्रोटयति, स चैप अपगतमोहभीवोत्थानेन संयमानुष्ठानरूपेण, उत्प्राबल्यन स्थित उत्थितः,तथा
नीयः संसारसन्ततः,'तुट्टो' अपसतो व्याख्यातस्तीर्थंकृतादि. खितो ज्ञानाऽऽदिके मोक्षाधम्यात्मा यस्य स स्थितारमा, तथा
भिः, इतिधिकारपरिसमाप्तौ । ब्रवीम्येतत्पूर्वोक्तम् । यदि वे. स्निह्यतीति त्रिदो,न स्निहोऽस्निहारागद्वेषरहितत्वाद प्रतिबका, तद्वषयमाणमित्याह-(कायम्स इत्यादि ) काय प्रौदारिक:तथा चननबतीत्यचनःपरीषहोपसर्गवातेरितोऽवति । तथा च
ऽऽदित्रयं, घातिचतुष्टयं वा,तस्य व्याघातो विनाशः । अथवा मोऽनियतषिदारित्वात्तथा संयमावहिनिर्गता श्याऽध्यवसायो
चीयत इति कायस्तस्य विशेषणाङ्मयोदयाऽऽयुकयाबयस्य स बहि तेश्य , योन तथा सोऽबदिलेश्यः, स एवम्भूतः
धिलक्षणया, घ तो व्याघातः शरीरविनाश एव सनामशीपरि समन्तात्सयमानुष्ठाने व्रजेत्परिव्रजेत्,न कचित्प्रतिबध्यमान
रूपतया व्याख्यातः । यथा हि-सग्रामशिरसि परानीकनिइति यावत् ॥ ११६ ॥ स च किमिति सयमानुष्ठाने परिव्रजे.
शाताऽऽकृष्टकृपाणनियनप्रभासंचलितोद्यत्स्यीत्यदूत विद्युदित्याद (खाय इत्यादि ) सत्यायाऽवधार्य पेशव शोजन
अयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं चि. धर्ममविपरीतार्थ दर्शनं दृष्टिः, सदनुष्ठानं वा यस्यास्त्यसौ दृष्टि
धत्ते, एवं मरणकासेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथामान्, स कषायोपशमात् कयाद्वा परि समन्ताभिर्वृतः शीती. भाषः कदाचित्स्यादतो यो मरणकाले न मुह्यति, स पारगामी भूतः ॥ १२०॥ यस्त्वसङ्ख्यातवान् पेश धर्म मिथ्या दृष्टिर- मुनिः संसारस्य कर्मणो वा उक्तिप्तभारस्य वा पर्यन्तयायी. सौ न निर्वातीति दर्शयितुमाह-तिम्हा त्यादि) इतिहेतो. ति। किश्व-(अविदम्ममाणे इत्यादि) विविध परीषदोपसयस्माद्विपरीतदर्शनो मिथ्यादृष्टिः सङ्गवान्न निर्वाति तस्मात्सी गई म्यमानो विदन्यमानो, न विहन्यमानोऽविहन्यमानः, न नि. मातापितुपुत्रकलत्राऽदिजनितं,धनधान्य हिरण्याऽऽदिजनितं वा विएणः सर्वहानसंगः (१) पृष्टमन्यद्वा बालमरणं प्रतिपद्यतसङ्ग, विपाकं वा पश्यत यूयं विनावधारयत। सूत्रेणेव स. ति । यदि वा-हल्यमानोऽपि सबाह्यान्यन्तरतया तपःपरीषअमाह-( गंथेहिं इत्यादि)त एव सतिनो नरा: सबाह्याभ्यन्तः । होपस, फनकबदतिष्ठते न कातरीभवति । तथा कालेनोपरप्रेन्यप्रेषिता अवबका विषमा अन्धसङ्गे निमग्नाः कामैरिच्छा. नीतः कालोपनीतो मुत्युकालेनाऽऽन्मवशतां नीतः सन् द्वादशव. मदनरुपैराक्रान्ता अवधान निर्वान्ति यद्येवं ततः किं कर्तव्य- सङ्लेखनयाऽऽरमानं संलिख्य गिरिगह्वराऽऽदिस्थरिडलपाद. मित्याह-( तम्हा इत्यादि) यस्मात्कामदयाइसक्तचेतसः स्वजः। पोएगमनेङ्गितमरणशक्तपरिवान्यतरावस्थोपगतः कालं मरणनधनधान्यादिमूञ्छिता कामजैः हारीरमानसाऽदिभिर्द।- काजमायुक्षयं याचचरीरस्य जीवन सार्क मेदोभवति, ता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458