Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७६७) प्रनिघानराजेन्डः।
धुयवाय
धुवसंतकम्म
चदाकात्, अयमेव च मृत्युकालो यदुत शरीरजेदो, न पुन. दप्यपर्यवसितत्वाद् ध्रवं कर्म, तत्फल नूतः संसारो वा, नस्य जीवस्याऽऽत्यन्तिको विनाशोऽस्तीति । इतिराधिकारपरिसमा- निग्रह हेतुत्वान्निग्रहो ध्रुवनिग्रहः । श्रावश्यके. अनु०। सौ । प्रवीमीत्यादिकं पूर्ववदिति पञ्चमोद्देशकः । तत्समाप्तौ च धुनपगमि-ध्रुवप्रकृति-स्त्री० । ध्रुवकर्मप्रकृती, भाचा ध्रुवकर्मसमान धुताऽऽरूयं षष्ठाय यनमिति। प्राचा०१०६ ०५ उ०॥
प्रकृतयश्चेमा:-पञ्चधा ज्ञानाऽऽवरणीय,नवधा दर्शनावरणीयं, घर-घर-पुं० । अधाशीतिमहाप्रवन्यतमे स्वनामख्याते प्रहे.
मिथ्यात्वं, कषायबोडशक. भयं, जुगुप्सा, तैजसकार्मणशरीर. "दो धुग।" स्था०२० ३ उ० । कल्प।
वर्णगन्धरसस्पर्शाः, गुरुलघूपघातनिर्माणानां पञ्चधाऽन्तरायः। धरा-धुग-स्त्री० । धुर्व किपरोरा"।।१।१६॥ पता: सप्तचत्वारिंशदू ध्रुवप्रकृतयः । भाचा०१०१०१ ति प्राकृतसूत्रेण स्त्रियामन्यरेफम्य रा इत्यादेशः मा.पा.
१०। (अस्या भेदाः 'णाणावरणिज' शब्देऽस्मिन्नेव भागे १एए द। चिन्तायाम, स्थानभागे, यानमुम्बे, भारे दा . धुरा
पृष्ठे प्रतिपादिताः) (दर्शनावरणीयभेदाः सणावरण' ऽप्यत्र वाचक
शब्देऽस्मिन्नेव भागे २४३७ पृष्ठे गताः) (मिथ्यात्वमेदवर्णनं धुरी-धुरी-स्त्री.। अने. अनु।
'मित्त 'शब्दे) (कषायषोडशकस्वरूप कसाय' शब्दे तु. धुव-ध्रुव-पुं० । शकी, विष्णौ. हरे, सानपादनृपपुत्रे, वसु
तीयभागे ३६४ पृष्ठे गतम) (जयस्वरूपं 'भय' शब्दे वि.
स्तरतो वर्णयिष्यामि)(जगुप्सालकणं दुगुंग' शब्देऽस्मिनेदे, ज्यौतिषोक्ते योगभेदे, नासाग्रे, स्थाणी, ललाटस्ये
नेव भागे २०५३ पृष्ठे गतम्) (तैजसकामणशरीरवर्णनम श्रावतभेदे, जूगोझस्योत्तरदक्षिणकेन्जयोपरि स्थिते स्थिरे
'गुरुल हुय' शब्द प्रथमभागे १४७ पृष्ठे गतम) (वर्णस्वरूप तारादे च। वाच. । भगवत ऋषनदेवस्य भरताऽऽदि.
'बम' शब्दे वर्णयिष्यामि)(गन्धविस्तर 'गंध' शब्दे शतपुत्रेवन्यतमे स्वनामख्याते पुत्रे, कल्प०१ अधि० ७
तृतीयजागे ७६४ पृष्ठे गतः) (रसविभागः 'रस' शब्दे स्पष्टी. क्षण । शाश्वतस्वाद मेोके, तदुपाये संयमे च । सूत्र०१
भविष्यति)(स्पर्शविवेचनं 'फास' शब्द बयते) (गुरुलधुखभु.२.१० । “धुवमगमेव पवयंति।" ध्रुवो मोकः
रूपं 'गुरुल हुय' शब्द प्रथमभागे १५७ पृष्ठे गतम)(उपधासंयमो वा तन्मार्गमेव वदन्ति । सूत्र. १७०४ ०१3० ।
तभेदाः बघाय' हा द्वितीयभागे ८० पृष्ठे विस्तारतो भाचा । मोककारणानते कानाऽऽदिके, प्राचा० १६०५ गताः)(निर्माणनामस्वरूपम् 'णिम्माणणाम (ए)'शब्देऽ. अ. ३ न. । कर्मणि, तत्फल नूते संसारे, अनु० । स्थै- स्मिन्नेव भागे २०८४ पृष्ठे कष्टव्यम)(सर्वेऽप्यन्तरायप्रकृतिभे. यै, वो० १६ विवला अत्यन्ते, विशे० । "धुवमोगिएह।" दा 'अंतरा (4) श्य' शब्द प्रथमनागे ६० पृष्ठे प्रदर्शिताः) ध्रनमत्यन्तं, सर्वदेत्यर्थः । स्था०६ ग. अवश्यमिथै, भा० । तकें, अाकाशे, उत्सरात्रयरोहिणीनकत्रेषु च । न० । वाच ।
धुवबंध-ध्रुवबन्ध-पुं० । यः पुनरप्रेऽपि नव्यः कदाचिद् व्यवच्छेभर्यतो ध्रुवत्वाच्याश्वतत्वाद् ध्रुवम । आवश्यके, विशे•।
दं प्राप्स्थति, सोऽभव्यसंबन्धी बन्धो ध्रुवबन्धः । कर्मबन्धत्रिकालभावित्वाद् ध्रुवः । नित्ये, “धुचे णितिय सासए अकबर
भेदे, क००२ प्रक०। अन्वप अवटिए निच्चे।" (स्था.) शकादिवत्प- धनवधिप-ध्रबवन्धिनी-स्त्री०। ध्रुवो बन्धो विद्यते यस्यां र्यायशब्दा ध्रुवाऽऽदयोनानादेशजविनयप्रतिपरयर्थमुपयस्ताः। सा ध्रुवबन्धिनी । कर्मप्रकृतिभेदे, पं० सं० ३ द्वार। मिजा स्था०५०३१०। विशे० प्राचा०। ग. प्रा० मा ध्र-]
हेतुसद्भावे यासां प्रकृतीनां ध्रवोऽवश्यंभावी बन्धो भवति, वोऽप्रच्युतानुत्पन्नस्थिरस्वजावः । सूत्र०२७०४०। अप्र- ता ध्रुवबन्धिम्यः कर्मप्रकृत:। कर्म०५ कर्म०। (ताच सप्तनिहाय्ये, नि. चू०५ उ० । “धुवा जे अविणासधम्मिणो।" चत्वारिंशत्संख्याकाः 'कम्म' शब्दे तृतीयभागे २६१ पृष्ठे) प्रा. चू० १ ०। त्रिकालावस्थायित्वाद् धुवं, मेदिव.
धुवमग्ग-ध्रुवमार्ग-पुं० । ध्रुवो मोकः संयमोवा, तस्य मार्गः । दचले, जी. ३ प्रति० ४ अधि। ज० । ध्रुवोऽवश्यंभावि.
मोक्षमार्गे, संयममार्गे च । “धुवमम्गमेव पषयंति ।" सूत्र. १ स्वात । स्था०५ ठा०३० । अवश्य जाविनि, सूत्र. २७० २०। विशे०। आवनिश्चिते, विशे०। प्राचा० । नत्त। ध्रुवं नियत नेत्यिकमिति प्रयोऽध्येकाधीः । व्य० उ० । धुवराहु-भ्रवराहु-पु.। सदेव चन्द्रविमानस्याधस्तात् संच. द्वा० । बृ.। अव्यभिचारिणि च । सूत्र० १ श्रु.२ अ०१ रति राहुभेदे, सु० प्र० २० पाहु०।०प्र० (तक्तव्यता १०। प्राचा० । सनते, अपरिणामिनि नित्ये, स्थिरे च ।। ' राहु' शब्देऽवधार्या) वि. मूळयाम्, शापायी चाखी०। शरारिपक्विणि, पुं० ।। HERO-नववर्गणा-स्त्री. ध्रुवा नित्या लोकभ्यापितया स. स्त्री० । संज्ञायां कन् । गीतिन्नेकेन० । वाच.।
कालावस्थायिनी वर्गणा ध्रुववर्गणा । वर्गणाभेदे, प्रा.म. धुवकम्मिय-ध्रुवर्मिक-पु. । बोहकाराऽऽदौ, व्य. १० ।
10 | १०१खएड। ( तदवक्तव्यता वगणा' शब्द) कल्प० । मोघः।
धुववम-ध्रवणे-पुं० । ध्रुवगेऽव्यभिचारी, स चाऽसौ वर्ण धुपचारि (D)-ध्रुवचारिन्-पुं० । ध्रुवो मोकस्तत्कारणं च
संयमो मोको वा ध्रुववर्णः । अव्यभिचारिणि संयमे, मोके च। कानाऽऽदि धवंतदाचरितुं शीलं यस्य । मोक्षचरणशीले, मोक्क- | वो वर्णो पशः कीर्तिर्वा धुववणेः । शाश्वते यशसि, शा. कारणशानाऽऽद्याचरणशीले च । प्राचा.१ श्रु. २ अ०२ उ० । श्वत्यां कीया च । “धुवरांस पेदिया।" श्राचा० १७० धुवजोगि (ण)-ध्रुवयोगिन्-पुं० । नित्ययोगवति, दश०१० अ० |
त ५०°o एम०१०। धुवणिग्गह-भुवनिग्रह-पुं।। प्रवाहतोऽनादिकालीनत्वाद् ध्रुवं धुवसंतकम्म-भ्रवसत्कर्म-न०। यत्सर्वसंसारणामनचाप्तोत्तरगुकर्म ,तनिगृह्यतेनेनेवि ध्रुवनिग्रह विशेअनादित्वात् कचि- णानां सातत्येन भवति तद् ध्रुवसत्कर्म । कर्ममेदे, पं०सं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458