Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1444
________________ (२७६५) घुयवाय अन्निधानराजेन्द्रः। धुयवाय विषयकषायाणां तत प्रार्ता वशाऽऽर्ताः, तथान्तानां च कर्मा- स परिमतो मेधावी निष्ठिताथों धीरः सदा सर्वप्रणीतोनुषः । तदुक्तम्-"सोइंदियबसनंते ! कति कम्मपगमीयो पदेशानुबिधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो बध?। गोत्रमा! पाउवज्जाबो सच कम्मपगडीयो० माब अ- निराशि एकाकिबिहारितया प्रामानुग्रामं रीयमाणः कुरुतिएपरिया । कोहवसहेरा भंते ! जीवे कि एवं ते बेवा" एवं यमरामरकृतापसर्गपरीषडाऽऽपादितान दुःस्वस्पर्शानिर्जरार्थी मानाऽऽदिवपीति । तथा कातराः परीषदोषसोंपनिपाते सति सम्यगधिसदेत । व पुनर्व्यवखितस्य के परीक्होपसगी अनि. विषयलोलुपा बा कातरा के ते!,जनाः,कि कुर्नम्ति ,ते प्रतिज- पतेबुरिति दर्शवति-माहाराऽऽद्यर्थ प्रविष्स्य गृहेषुबा, उचनीग्नाः सन्तो सुषका भवन्ति-को अष्टादशशीमासहस्राणि चमध्यमावस्वासंसूचकंबहुवचनम्। तथा गृहान्तरेषु.प्रमन्ति बु. धारयिष्यतीत्येवमत्रिसंधाय न्यसिकं, नावलि वा प- दूवादीन् गुणानिति प्रामाः, तेषु बा, सहस्तराओषुपा । नेतेषु करित्यज्य प्राणिनां विराधका भवन्ति ।। ११. ॥ तेषां रोऽस्तीति नकराणि, तेपुबा, तदन्तरासेषुबा । जनानां लोकाच पश्चात्कृतनिङ्गानां यत्स्वात्तदाह-(अहमगेसिं इस्मा- नां पदान्यवस्थानानि येषु ते अनपदा बबन्यादयः माधुबिहदि) अथाऽनन्तर्य, एकेषां जनप्रतिज्ञानां सुप्रवजितानां रणयोग्या अपमिंशतिः,तेषु बा, तदन्तराखेषु पा, प्रामनगरातत्समनन्तरमेवान्तर्मुहूतन वा पञ्चत्वाऽऽपत्तिः स्यात्, एकषां स्तरे वा, ग्रामजनपदान्तरेचा, नगरखनपदाम्तो,अचाने वा. तु श्लोकः श्लाघारूप: पापको भवेत् स्वपक्षात्परपक्काद्वा महः तदन्तरे वा, विहारभूमिमागतस्य वा गच्छतोबा तदेवं तस्य स्वयशकीर्तिर्भवति । तद्यथा-स एव पितृवनकाष्ठसमानो भो. भिक्षामाऽऽदीनधिशयानस्य कायोत्सर्गाऽऽदि वा कुर्वत एके गाभिन्नापो ब्रजति तिष्ठति वा,नास्य विश्वसनीय, यतो नास्था- कालुष्योपहताऽस्मानो ये बना लूपका भवन्ति, 'सूप'हिंसायाकर्तव्यमस्तीति । उक्तं च-" परलोकविरुद्धानि, कुर्वाणं दूरत- मित्यस्माद् ल्युमन्ते रूपम् । सन्ति विद्यन्ते,ता नारकाभाबादुप. स्त्यजेत् । आत्मानं यो न सन्धत्ते, सोऽन्यस्मै स्यात्कथं हितः सर्गकरणं प्रत्यवस्तु (१) तिर्यगमरयोरपि कादाचित्कत्वान्मे तू. ॥१॥" इत्यादि । यदि वा सूत्रेणेवाश्लाघतां दर्शयितुमाह-(से प्णीमेवानुकूनप्रतिकूनवजावाजनप्रहणम् (यदि वा-जायन्त समण इत्यादि)सोऽयं श्रमणो नूत्वा विविधतान्तो भग्नः श्रम- इति जनाः तिर्यग्नरामरा एव जनशब्दाजिहिताः,ते च जना पविभ्रान्तःश्रमणविभ्रान्तः। वीप्सयाऽत्यन्तजुगुप्सामाह ॥१११॥ अनुकूलप्रतिकूमान्यतरभयोपसगाऽऽपादनेनोपसर्गयेयुरिति। तत्र किच दिव्याश्चतुर्विधाः । तद्यथा-हास्यात् प्रद्वेषाद्विमर्शात् पृथग्षिमापासहेगे सममागएहिं असममागए पपमाणेहिं म- त्रातो वा । तत्र केबीकिः कश्चित् व्यन्तरो विविधानुपसर्गान् णममाणे विरतेहिं अविरते दविएहिं अदविए अजिसमेच्चा हास्यादेव कुर्यात्-यथा निवार्थ प्रविः सुद्धकैर्भिक्षालाना पंमिए मेहावी णियितु धीरे आगमेणं सया परक्कमेज्जासि पललविकटतर्पणाऽऽदिनोपयाचितकं व्यन्तरस्य प्रपेदे, नि कावाप्तौ च तज्जायमानस्य कुतश्चिउपसभ्य विकटाऽऽदिकं तेत्ति वेमि ॥ ११ ॥ हुँढोके, तेनापि केल्यैव ते क्षुद्धकाः क्वीवा श्वव्यध्यायिषत प्र. पश्यत यूयं कर्मलामर्थ्य के विश्रान्तभागधेयाः समन्वाग- द्वेषेला-यथा भगवतो माघमासरजन्यां तापसीरूपधारिण्या तैरुयुक्तविहारिनिःसह वसन्तोश्यसमन्वागताः शीतलबिहा- व्यन्तोदकजटाभारवल्कसविप्रम भिः सेचनमकारि विमर्शार्थरिणः, तथा नममानैः संयमानुष्ठानेन विनयवझिरनममाना नि- मवं दृढधर्मा न वेत्यनुकूलप्रतिकूलोपसगैः परीक्षयत् । तथा सं. घृणतया सावधानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्य नूताः विग्नः साधुर्भावितया कयाचिद् व्यन्तर्या स्त्रीवेषधारिण्या स्तन्य. पापकलङ्कितत्वादेवभूतैरपि साधुभिः सह वसन्तोऽप्येवम्भू. देवकुलिकावासितः साधुरनुकूलोपसर्गरुपमर्दितो दृढधर्मेति च तानभिसमेत्य झावा. किं कर्तव्यमिति दर्शयति-पण्डितस्त्वं कृत्वा बन्दित इति । तथा पृथग्विधा मात्रा येषूपसर्गेषु ते पृथसातशेयो मेधावी मर्यादाव्यवस्थितो निष्ठितार्थो विषयसुखनि- विमात्रा हास्याऽऽदित्रयान्यतराऽऽरब्धा अन्यतरावसायिनोभपिपासो धीरः कर्मविदारणसहिष्णुर्तृत्वाऽऽगमेन सर्वज्ञपणी- बन्ति । तद्यथा-जगवति संगमकेनेव विमर्शाऽऽराधःप्रद्वेषेण प. तोपदेशानुसारण, सदा सर्वकाल परिकामयेत, शतिरधिकार- यवसिता इति मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिषेधपरिसमाप्ती, वीमीति पूर्ववत्, धूताध्ययनस्य चतुर्थोद्देशक: नानेदाश्चतुर्धा । तत्र हास्याद्देवसेना गणिका कुखकमुपसर्गयन्ती समाप्तः । उक्तश्चतुर्थोद्देशकः। दएमेन ताभिता राजानमुपस्थिता. कुलकेन तथाभूतेन श्रीगृहो. साम्प्रतं पञ्चम प्रारभ्यते-अस्य चायमभिसम्बन्धः-महानन्तरो- दाहरणेन राजा प्रतिबोधित इति । प्रदेषाद्वजसुकुमारस्येव हेशके कर्मविधूननार्थ गौरवत्रयविधूननाऽभिहिता, सा च कर्म- इच शुरभूतेनेति विमर्शाच्चगुप्तो राजा चाणक्यचोदितो विधूननोपसर्गचिधूननाव्यतिरेकेण न संपूर्णभावमनुजयति, ना- धर्मपरीक्षार्थमन्तःपुरिकाभिर्धर्ममावेड्यन्तं साधुमुपसर्गयति, पि सत्कारपुरस्कारात्मिकां समानधननामन्तरेण गौरववि- साधुना च प्रत्यायता श्रीगृहोदाहरणं राझे मिवोदितमिति । धूनना सम्पूर्णतामियादित्यत उपसर्गसमानविधननार्थमिद- तत्र कुत्सितं शीलं कुशीलं, तस्य प्रतिसेवन कुशीलप्रतिसे. मुपक्रम्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्यास्वाल- वनं, तदर्थ कश्चिपसगै कुर्याद्यानुगृहपर्युषितः साधसाऽऽदिगुणोपेतं सूत्रमुच्चारणीयम् । तश्वेदम् चतसनिः सीमन्तिनीभिः प्रोषितभर्तृकाभिः सकलां रजनी. से गिहेसु वा गितरेसु वा गामेसु वा गामंतरेसु वा ए मेकैकया प्रतिमया उपसर्गितो, न चाऽसौ तासु लुतुभे, म. गरेमु वा णगरंतरेसु वा जणवएसु वा जणवयंतरेसु वा न्दरवनिष्प्रकम्पोऽनूदिति तैर्यथैता अपि भवप्रद्वेषाऽऽहारासंतेगतिया जणा बूसगा संति, अमुवा फासा फुसंति, ते पत्यसंरकणवाश्चतुव । तत्र भयात् सर्पाऽऽदिभ्यः प्रद्वेषाद्यथा गगनतश्चएमकौशिकात आहारात् सिंहध्याघ्रादिभ्यः अपत्य. फासे पुट्टो धीरो अहियासए ओए समियदंसणे ॥११॥ संरकणारकाक्यादिम्य इति । तदेवमुक्तविधिनापसर्गाऽऽपादक"से मिहेनु वा इत्यादि, जाव धीरो अहियासए।" (सेति) वाजना पका भवन्ति । अथवा तेषु ग्रामाऽऽदिषु स्थानेषु तिष्ट. Jain Education International For Private & Personal Use Only www.jainelibrary.oped

Loading...

Page Navigation
1 ... 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458