Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७६३) धुयवाय अन्निधानराजेन्द्रः।
घुयवाय परस्परगुणनिकायां, मीमांसायां वा । एकोऽपरमाह-त्वं न जा- | स्तारं होलयन्ति परुषं वदन्ति । यदि बा-शास्ता तीर्थकताऽऽ. नीचे,न चेषां शब्दानामयमर्थो यो भवताभाणि । अपि च कश्चि- दिस्तमपि परुष वदन्ति । तथाहि-क्वचित स्वलितंचोदिता ज. देव मादृशः शब्दार्थनिर्णयायानं न सर्व इत्युक्ते च पृष्टा गुरवः गपुः-किमन्यदधिक तीवदयत्यस्मझलकर्तनादपीति। त्यास्वयमपि परीक्षितं निश्चितं पुनरिदं न वा बादिनि च मखमुण्ये दिभिरपाचीनरालापरस्त्रीकविद्यामदावलेपाच्चासकृतामपि दू. च मागेवान्तरं गच्छेत् । द्वितीयस्वाह-नन्यस्मदाचार्या एबमा- | पणानि वदेयुः ॥ १०॥ शापयत्युिक्त पुनराह-सोऽपि वाक्कुगगे बुकिविकलःकि जा- न केवलं शास्तारं परुषं बदन्त्यपरानपि साधूनपरदेयुरित्ये. नीते,त्वमपि च शुकवत्पारितो निरूहापोह इत्यादीन्यन्यान्यपि,
| तदाहहीत कतिचिदकरो महोपशमकारणं ज्ञानं विपरीततामा
सीलमंता उवसंता (संखाए) रीयमाणा असीला भणुपादयन् स्वाद्धत्यमाविभावयन भाषते । उक्तं च" अन्ये स्वेच्छारचिता-नर्थविशेषान् श्रमेण विज्ञाय । वयमापस्स वितिया मंदस्स बासया ।। १०३ ॥ कृत्स्नं वाङमयमित इति, खादन्त्यङ्गानि दर्पण ॥१॥
( सीलमंता इत्यादि ) शीझमष्टादशशीलासहनसंख्या कीडनकमीश्वराणां, कुक्कुटलावकसमानवानभ्यः ।
म् । यदि वा-महावतसमाधानं, पञ्चेन्धियजयः, कषाशाखापयपि हास्यकथां, लघुतां वा क्षुल्लको नयति ॥२॥" | यनिग्रहनिगुप्तिगुप्तता चेत्येताक्रीलं विद्यते येषां ते शीखइत्यादि । पावान्तर वा-"हेचा उवसम अहेगे फारुसियं समा- वन्तः । तथोपशान्ताः कषायोपशान्ताः कषायोपशमात् । अत्र रुति।"त्यक्तोपशमम्,अथानन्तरं बहुश्रुतीनता एके,नस,परु. शीनवग्रहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं क. षतामालम्बते,ततश्चानपिना शन्दिता वा तृष्णी भावं भजन्ते.. पायनिग्रहप्राधान्यख्यापनार्थम् । सम्यक स्याप्यते प्रकाश्यतेऽ. ङ्कारशिर:कम्पनाऽऽदिना वा प्रतिवचनं ददति । किश्च (वसित्ता नयेति संख्या प्रक्षा, तया रीयमाणाः संयमानुष्ठाने पराक्रइत्यादि ) एके पुनव्रह्मचर्य संयमः,तत्रोषित्वा,प्राचारो वा ब्रह्म- ममाणाः सन्तः कस्यचिद्विश्रान्तनागधेयतयाऽशीला पत इत्ये. चर्य, तदर्थोऽपि ब्रह्मचर्यमेव, तत्रोषित्वा प्राचारार्धानुष्ठायिनो- वमनुवदतोऽनु पश्चादतः पृष्ठतोऽपृष्ठतोऽपवदतोऽन्येन वा मिऽपि तद्भसितास्तामाझा तीर्थकरोपदेशरूपां नो मन्यमा- ध्यादृष्ट्यादिना कुशीबा इत्येवमुक्तेऽनुवदतः पावस्थाऽऽदेद्वितीनाः, नोशब्दो देशप्रतिषेधे, देशतस्तीर्थकरोपदेशं न बहु म- यैषा मन्दस्यान्यस्य बालता मूर्खता, एकं तावत् स्वतश्चारिन्यमानाः सातगौरवबाहुल्याच्चरीरवाकुशिकतामालम्बन्ते । बापगमः,पुनरपरानुयुक्तविहारिणोऽपवदत इत्येषा कितीया या. यदि वा-अपवादमालम्ब्य प्रवर्तमाना उत्सर्गचोदनाचोदिताः लता । यदि वा-शीलवन्त पते उपशान्ता वेत्येवमन्येनानिदिसन्तो नैषा तीर्थंकराऽऽस्येवं मन्यन्ते। दर्शयन्ति चाऽपवादपदा. ते, केषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येषमनुनि-" कुजा भिक्खू गिलाणस्त, अगिलाए समादियं ।" इत्या- वदतो हीनाऽऽचारस्य द्वितीया बालता भवतीति ॥ १०३ ॥ दि । ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकर्माऽऽद्य. अपरे च वीर्यान्तरायोदयात् स्वतोऽवसीदन्तो पामरसाधु. पि कार्य स्यादतरिक तेषां नाख्याताः कुशीलानां प्रत्यपाया, प्रशंसाऽन्विता यथाऽवस्थितमाचारगोचरमावेदयेयुयधा-पाशातनाबहुलानां दीर्घः संसार इति ॥ १.१॥
रित्येतद्दर्शयितुमाहतदुच्यते
णियमाणा वेगे आयारगोयरमाइक्खंति ॥१०॥णाअग्या(क्खा)यं तु सोचा णिसम्म समणुम्मा जीविस्सामो,
णभट्ठा सणखूसिणो णममाणा एगे जीवितं विप्परिणाएगेणिक्खम्म ते असंजवं ता वि मज्माणा कामेहिं गिधा मंति ॥ १०५॥ पुट्ठा बेगे लियटुंति जीवियस्सेव कारणा अज्कोववणा समाहिमाघायमजुसंता सत्यारमेव फरुसं णिक्खतं पि तेसिं पुलिखतं भवति ॥ १०६ ॥ वदति ॥ १०॥
(णियमाणा इत्यादि ) एके कर्मोदयात्संयमान्निवत्त(अग्घा ति) तुरवधारणे । आख्यातमेवैतत् कुशीलविपाका-| माना लिलावा, वाशब्दादनिवत्तमाना वा यथावस्थितमादिकं श्रुत्वा निशम्याक्युट्य चाऽऽशास्तारमेव परुषं बदन्तीति | चारगोचरमाचक्कते-वयं तु कर्तुमसहिष्णव आचारस्त्वेवसम्बन्धः। किमर्थं तदि गवन्तीति चेसदाह-" समरगुणा" | नूतमित्येषां द्वितीया बालता न भवत्येव, न पुनर्वदन्त्येवम्भू. इत्यादि । समनोज्ञाः लोकसम्मताः, जीविष्याम इति कृराप्र. त एवाऽऽचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं :पमाऽनुभावेन इनव्याकरणाथै शब्दशास्त्राण्यधीयते । यदि वा-अनेनोपायेन बलाऽऽद्यपगमान्मध्यनूतव वतिनी श्रेयसी,नोत्सगांवसर इति । सोकसम्मता जीयिष्याम इति कृत्वके निष्क्रम्याऽथ या समनो.
उक्त हिशा उद्युतविहारिणः सन्तो जीविष्यामः संयमजीवितेनत्य नि. __ "नात्यायतं न शिथिलं, यथा युजीत सारथिः। क्रम्य पुनर्मोहोदयादसम्जवन्तस्ते गौरवत्रिकान्यतरदोषा ज्ञा- यथा भऊं वहन्त्यश्वाः, योगः सर्वत्र पूजितः ॥२॥" नाऽऽदिके मोकमार्गे न सम्यग्जवन्तो नोपदेशे वर्तमाना वि.
श्रपिचविधं दह्यमानकामैका गौरवत्रिकेऽध्युपपन्ना विषयेषु समा- "जो जत्थ हो भग्गो, नवसासं सो परं अविदंतो। धिमिडियप्रणिधानमाख्यातं तीर्थकृतादिभिर्यमाबेदितं तमजु
गंतुं तस्य वयंतो, इमं पहाणं ति घोसे" ॥१॥श्त्यादि । पन्तः सेवमाना दुर्विदग्धा आचार्याऽऽदिना शास्त्राभिप्रायेण चो. ॥१०॥ किम्तृताः पुनरेतदेव समर्थथेयुरित्याह (णाणभट्ठा) द्यमाना अपि तच्चस्तारमेव परुप बदन्ति-नास्मिन् विषये सदसद्विवेको शानं, तस्माद भ्रष्टाः। तथा-(दसणखूसिणो ति) भवान् किञ्चन जानाति, यथाऽहं सूत्रार्थ शब्दं गणितं नि- सम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेन स्वतो बिना अपरानपि मित्तं वा जाने तथा कोन्यो जानीते,इत्येवमाचार्यादिकं शा-। शङ्कोत्पादनेन सन्मार्गादच्यावयन्ति । अपरे पुनर्बाह्यक्रियोपेता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org/

Page Navigation
1 ... 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458