Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1430
________________ धावण तथाहिनीतरकाना धारयेत्पूर्वीतानि पथाइक्तानीति । श्राचा० १ ० ६ श्र० ४ उ० । धावनं च संयवादशेषकले भनेको ( २७५१) अभिधानराजेन्द्रः । 1 पिं तानेव दोषान् दर्शयति उधे धुवणें वसं, वंजविणासो अाणवणं च । संपाइमवाउन हो, पावरण अवघा य ॥ २६ ॥ वर्षाकालस्य प्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले, चीवरस्य धावने चरणं वकुशं भवति, उपकरणवकुशत्वात् । तथा ब्रह्मनि मैथुनप्रत्याङ्गः प्रकृतिवास परिया न हि विपि रमणीयत्वेन प्रतिभासमानो र मणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरी रावयवरामणीयकोपशोभितः ततः समस्तकामिनीनां प्रार्थयमानानां दर्शितानि पदर्शितकात तारमणीयपनकनिपयोधरवार भीमप्रदेशपरिभवन तो यश्यं ब्रह्मचर्याशते। तथा अस्थानस्थापनम् । श्यमत्र भावना-यदि नाम कथञ्चित्त बेतिया संयविषयनिःप्रकम्पनृत्य एम्भोग पश्यति तथापि केमोथा स्थाप्यते यथा नूनमर्थ कामी, कथमन्यथाऽऽत्मानमित्यं भूषयति, न खल्वकामी मरामनप्रियो नवति । तथा संपातिमानां महिकाऽऽदीनां प्रकाशनजबा दिषु निपततां पायो वचो विनाशो भवति तथा य प्रचालनजलपरियमेन पृथियन तयातः पृथि व्यथितकीटिकादिलच्वोपमर्दो भवति । तस्मान्न ऋतुव काले वां प्रक्षालनीयम् । दावपि चाव संभवति तदा नीमपि न चीवराणि प्रकालनीयानि, सन्न, तदानीं चीवराप्र कालनेऽनेोपसंभवात्। अभारणपण सीलपाराजिागेस Jain Education International वायवो वासामु अयोषणे दोसा ||२७|| कालादपि यदि पानी मनिभारो गुरुत्वं वस्त्राणां भवति । तथा वासांसि मलविद्धानि बड़ा जलकणानुपमरणमात्रेणापि स्पृष्टानि भवन्ति सदा मितः श्रिय उदतरं यत्रेषु संबन्धमापद्यते किं पुनर्वसु सर्वतः सलिलमयीषु । ततो वर्षासु निमन संपर्क तो वासांसि गुरुतरभाराणि नवन्ति । तथा ( वुडति ) वाससां चर्चाकाशादयगण्यच भवति शाय सीत्यर्थः किमुकं मयति-यदि नाम वर्षक प्रज्ञायते ततो वर्षासु तेषां मलकिया जा वनेन शाटो भवति । न च वर्षास्वभिनववस्त्रग्रहणं, नचाधिकः परिग्रहः, ततो ये वस्त्राभावे दोषाः समये प्रसिकास्ते सर्वेऽपि यथायोगमुपडीकत इति तथा वस्त्रेषु शीतलजस्तो मलस्याऽभवतः पनको वनस्पतिविशेषः तथाच सति प्रायादनप्रक्रिः। तथा निरन्तरं सर्वतः प्रसरेण निपतति वर्षे शीतले च मारुते वाति म अस्यतः शीतीभूतानां वास प्रारदार यातायामपरिणती मा शरीरमान्यमुभथा च सति प्रवचनस्यापचाजना । यथा-अहो ! बठरशिरोमणयोऽमी तपस्विन परमार्थतस्तदिन ये नाम स्मशानवानां धावण वासस परिलो मान्यमुपजायते इत्येतन्ि पृथग्जनापरिधं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयम् । तथा वलितानि बाखाय भिक्षाऽथ विनि तस्य साथमैपवृष्ट मालिक संपर्क कार्याविराधना भवति । एते वर्षास्विति वर्षाकालप्रत्यासन्नोऽपि कालो इत्युच्यते, तत्सामीप्यात् भवति च तरसामीप्यास •दव्यपदेशः । यथा- गङ्गायां घोष इत्यत्र । ततो वर्षासु वर्षात्यासन्ने काले वस्त्राऽऽदीनामप्रक्षालने दोषास्तस्मादवश्यं वर्षाकालादर्या वासांसि प्रालीयानि । ये च संपातिमच्योपघाताऽऽद्यो दोषाश्वीवर कालने प्रागुका पत्रकनीत्यायतनया प्रयतमानस्य संभवतीति वेदियम् । यो दि सूत्राज्ञामनुसृत्य यतनया सम्यक् प्रवर्त्तते स यद्यपि कथञ्चिस्युपकारी तथापि नासी पापभाग्भवति नाऽपि तीव्र प्रातिभागी बहुमानतो यतनया प्रवर्तमानत्वात् च दयति च सूत्रम् - " अप्पत्ते चित्रय वासे, सव्वं नवहिं घुवंति जयणाए ।" इति । ततो न कश्चिद्दोषः। नापि तदा वस्त्रप्रकालने वकुशं चरणं, सूत्राशया प्रवर्त्तमानत्वात् । नाध्यस्थाने स्थापनदोष, लोकानामपि वर्षा वाससामप्रकालने दोषपरिज्ञानभावात् । नचैतेऽनन्तरोका अतिभारादयो दोषा काले वाससामप्रकालने संभवन्ति, तस्मान्न तदा प्रक्कावनं युक्तमिति स्थितम् । सम्प्रति वर्षाकालादयानुपति प्राज्ञनीयो नयति तावसमनिधित्सुराह अप्पत्ते च्चिय वासे, सव्वं नवहिं धुवंति जयणाए । असई दस्प नहभम्रो पापनिजोगो ||२८|| प्राप्ते एव अनामाते एव, वर्षे वर्षाकाले, वर्षाकालाव काले इत्यर्थः। जन्नाऽऽदिसामभ्यां सत्यामुत्कर्षतः सर्वमुपधिक रणं यतनया यतयः प्रकालयन्ति । अवस्य जलस्य च असति अभावे जघन्यतोऽपि पात्रनिर्योगोऽवइयं मालनीय र निस्पूर्वी युजिरुपकारे वर्त्तते । तथा चोक्तम्-" पातोसलेन निजोगो दवारो।" शते ततो नियते पक्रियतेऽनेन निगड पकरणम् । "कर्त्तरि०" || ३ | ३|१६॥ इत्यनेन घञ्प्रत्ययः। पात्रस्य निर्योगः पात्रनिर्योगः पात्रोपकरणं पात्रक बन्धाऽऽदिः । उक्तं च"पत्तं पबंधो, पायटुवणं च पायकेसरिया | पडलाइँ रत्ताणं, तह गोड पायनिजोगो ॥ १ ॥ " इति । आह-किं सर्वेषामेव वस्त्राणि वर्षाका कान्ते किं वाऽस्ति केषाञ्चिद्विशेषः ? । अस्तीति ग्रूमः । केषामिति चेत् ?, श्रत श्राह परियगिझाणाण व मला व पुणो विधोवंति । माहु गुरूण असो, लोगम्मि अजीरणं इयरे ||२७|| ये कृतपूर्विणो भगाय की राय बनानुगताचारादिशाख पधानानि अधीतिनः स्वसमयशास्त्रेषु ज्ञानिनः सकलस्वपरल मयशास्त्रार्थेषु कृतिनः, कारयितारश्च पञ्चविधेष्वाचारेषु प्रधकिरिया समदेशनाभियुक्ता सूरयस्ते प्रा. वायोः, आचार्यग्रहणमुप कृणम् तेनोपध्यायादीनां प्रभूणां परिग्रहः । तेषां तथा ग्लाना मन्दास्तेषां च पुनर्मलिनानि वाणि धाव्यन्ते प्रकारयन्ते । मलिनानीत्यत्र नपुंसकत्वे प्राप् सूत्रे पुंस्त्वनिर्देशः प्राकृतलक्षणत्रशात् । तथाऽऽह पाणिनिः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458