Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७४५) अनिधानराजेन्डः।
धारणाववहार
धारणाववहार
णा, सन्धारणा, संप्रधारणा च । तया नेदश्रुतार्शवधारणल- विमृश्य पूर्वापरपर्या लोचनेन देशकालाऽऽद्यपेक्षया सम्यक कणया यः सम्यक ज्ञात्वा व्यवहारः प्रयुज्यते, तं धारणाव्यव- छेदश्रुतार्थ परित्राव्य । हारं धीरपुरुश वते ।
किमित्याहसंप्रति तेषामेव चतुर्णामेकाथिनां शब्दव्युत्पत्तिमाह- पुरिसस्स ल अश्यारं, वियारश्त्ता ण जस्स जं जोग्गं । पाबोण उवेच्च व, उद्धियपयधारणा उ उघारा । तं देति उ पच्छित्तं, केएं देती उ तं सुबह ।। ६५१ ॥ विविहिँ पगारेहिं, धारे अत्यं विधारा सा ॥ ६४४॥
पुरुषस्यातिचारं द्रव्यतः केत्रतः कालतो भावतश्च विचार्य सम एकीभावम्मी, उद्धरणे ताणि एकनावेण ।
पस्य यद प्रायश्चित्तं तत् केन दीयते । प्राचार्यः प्राह-येन
दीयते तत् शृणु। धारे तत्थ पयाणि उ, तम्हा संधारणा होइ ॥ ६४५॥
तदेवाहअम्हा उ संपहारे, ववहारं पउंजती ।
जो धारितो मुतत्थो, अणुओगविहीरे धीरपुरिसहिं । तम्हा न कारणे तेण, नायव्या संपहारणा ॥ ६४६ ॥ आलीणपलीणेहि, जयणाजुत्तेहि दंतेहिं ॥६५।। उत् प्राबल्येन उपत्य वा धृतानामर्थपदानां धारणा नकारा यो नाम धीरपुरुषैरालीनालीनयंतनायुक्तैर्दान्तश्चानुयोगविउकारणा। विविधैः प्रकारैर्विशिष्टं वाऽर्थमुद्धृतमर्थपदं यया. धौ व्याख्यानवेलायां श्रुतस्य भेदश्रुतस्याओं धारितोऽविस्मूतीधारणया स्मृत्या धारयति सा विधारा विधारणा । तथा- कृतस्तेन दीयते। समशब्द एकीभावे, धृता तु धारणा तान्यर्थपदानि श्रात्मना साम्प्रतमालीनाऽऽदिपदानां व्याख्यानमाहसहकनाबेन यस्माद्धारयति तस्मात् धारणा संधारणा भव. अवीणा जाणाऽऽदिसु,पदे पदे बीणा उ होंति पद्वीणा । ति । तथा यस्मात्संप्रधार्य सम्यक्प्रकर्षणाऽवधार्य व्यवहार
कोहाऽऽदी वा पलयं, जेसिँ गया ते पलीपाओ ।।६५३॥ प्रयुक्त,तस्मात्कारणात्तेन शिष्येणेयं प्रधारणा भवति ज्ञातव्या।
जयणाजुतो पयत्तव, दंतो जो उबरतो न पावेहिं । धारणववहारो सो, पनंजियव्यो उ केरिसे पुरिसे ।
अहवा दंतो इंदिय-दमेण नोइंदिएणं च ॥६५४॥ जन्नति गुणसंपन्ने, जारिसए तं सुणेहि त्ति ॥ ६४७ ॥
कानाऽदिषु ा समन्तात् नीना बालीनाः। पदे पदे बीना जवन्ति एष धारणाध्यवहारः कीदृशे पुरुषे प्रयोक्तव्यः ? । सूरिराह- प्रलीना अथवा-येषांक्रोधाऽऽदयःप्रलयं गताःते प्रसीना,प्रकर्षण भएयते-यादूशे गुणसम्पन्ने प्रयोक्तव्यस्तद्वक्ष्यमाणं शृणु ? । लीना सयं विनाशं गताः क्रोधाऽऽदयो येषामिति व्युत्पत्तेः। यततमेशऽऽह
नायुक्तो नाम सूत्रानुसारतःप्रयनवान्, दान्तो यः पापेभ्य उपरपवयण जसम्मि पुरिसे, अणुग्गहविसारए तवस्सिम्मि। | तः। अथवा-दान्तोनाम इन्द्रियदमेन,नोन्छियेण नोन्द्रियदमेन सुस्मुयबहुस्सुयम्मि य, विवकपरिपागसुचम्मि ॥६४८॥
चान्यतः। तदेवं बेदश्रुतार्थधारणावशतो धारणाव्यवहार उक्तः।
साम्प्रतमन्यथा धारणाव्यवहारमाहप्रबचन द्वादशा, श्रमणसहो वा तस्य यः कीर्तिमिच्छेत् स
अहवा जेणऽश्या, दिहा सोही परस्स कीरंती। प्रवचनयशस्तस्मिन् तपस्विनि, तथा श्रुतं शोभनमाकर्णितं, बहु श्रुतं च येन स सुश्रुतबहुश्रुतः। किमुक्तं जबति-यस्य वह्नपि श्रुतं
तारिसयं चेव पुणो, उप्पमं कारणं तस्स ॥ ५५॥ न विस्मृत्तिपथमुपयाति स सुश्रुतबहुश्रुतः । अथवा बहुश्रुतो
सो तम्मि चेव दव्वे, खेत्ते काले य कारणे पुरिसे । अपि सन् यस्तस्योपदेशेन वर्तते स मार्गानुसारिभुतत्वात तारिसयं अकरेंतो, न हु सो पाराहो होइ ॥६५६।। सुश्रुतबहुश्रुतः, तस्मिन्, तथा विशिष्टे विनयौचित्यान्विते वा- सो तम्मि चेव दम्बे, खेत्ते काले य कारणे पुरिसे । कूपरिपाके विशुद्धिर्यस्मिन्पुरुषे तस्मिन् प्रयोक्तव्यः।
तारिसयं चिय नूयो, कुव्वं पाराहगो हो ॥६५७।। एतदेवाऽऽह
अथवेति प्रकारान्तरे, येनान्यदा परस्य शोधिः क्रियमाणा एएमु धीरपुरिसा, पुरिसज्जाएसु किंचि खलिएसु ।
हटा, स तमर्थ स्मरति-यथा एवंभूतेषु व्याऽऽदिवेवंभूते रहिए विधारइत्ता, जहारिहं देंति पच्चिनं ।। ६४ए॥ कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति । पुनरन्यदाऽस्य पुरुषएतेवनन्तरोदितगुणसम्पन्नेषु पुरुषजातेषु किश्चिदत्र मना
स्य उपलकणमेतत्-अन्यस्य वा तारशमेव पुनः कारणं समुत्पन्न क प्रमादबशाद मूलगुणविषये उत्सरगुणविषये वाक्स्खसि
ततो यदि तस्मिन्नेव,तादृश एवेत्यर्थः। कन्ये के काले चशब्दा. तेषु रहितेऽपि असत्यध्यादिमे व्यवहारत्रये धीरपुरुषा अर्थ
द्भावे च तारश एव कारणे तस्मिन्नेव तादृशे वा पुरुषे तादृशमपदानि कल्पप्रकल्पव्यवहारगतानि कानिचित् धारयित्वा य.
कुर्वन्, रागेण वा अन्य प्रायश्चित्तं ददानो वर्तते, तदास (नहु) थाह ददति प्रायश्चित्तम्।
नैव अाराधको भवति । अथ यः तस्मिन्नेव कम्ये केत्रे काले भावे संप्रति "रहिए वि धारयित्ता" (६४) इत्यस्य
च कारणे पुरुषे च तादृशं करोति, स तदा पाराधको नवति । __ व्याख्यानमाह
धारणाव्यबहारस्यैव पुनरन्यथाप्रकारमाहरहिए णाम असंते, प्राश्वम्मि ववहारतियगम्मि ।
'वेयावच्चकरो वा, सीसो वा देसहिंगो वा वि।। ताहे विधारइत्ता, वीमसेऊण जं भणियं ॥ ६५० ॥
दुम्मेहत्ता न तरह, ओहारेनं बहुं जो उ ।। ६५ ।। रहिते नाम असति भविद्यमानके व्यवहारत्रिके सति ततो
तस्स उ नद्धरिकणं, अत्यपयाई तु देंति आयरिया । विधाय .........'यदू भणित नबति । किमुक्तं भवति?, जेहि न करेति कजं, ओहारेत्ता उ सो देसं ।। ६५ए।
६०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458