Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1426
________________ धायसंडदीव (२७४७) अभिधानराजेन्दः । धारणा वैव चपर्वताऽऽदीनां चत्वारि दयानि, ततो गन्धमादनावुत्त- | धार-धार-न० । वाच० । धाराभिनिवृत्तम, अम् । “धाराभि: रकरुपश्चिमभागवर्तिनी गजवन्तकाविति । पते धातकीखण्ड- पतितं तोयं, गृहीतं स्फीतवाससा। शिलायां वसुधारायां, शीस्य पूर्वार्क पश्चिमा च भवन्तीति द्वौ द्वायुक्ताविति श्षुकारौ | तायां पतितं च यत् ॥१॥" इत्युपक्रम्य,"जाजने मृण्मये वाऽपि, दक्विणोत्तरयोर्दिशोः धातकोखरामविभागकारिणाविति । (दो स्थापितं धारमुच्यते।" इत्युक्त शिलादिभाजनने वर्षोद्भवे युलदिमवंतकृमा इत्यादि) हिमवदादयः षट् वर्षधरपर्वताः, जले, धारके, त्रि०.३०। उत्तावाच. । सधी, न०॥ तेषु ये द्वे वे कूटे जम्बूद्धीपप्रकरणे अनिहिते ते पर्वतानां द्वि. | दे० ना०५ वर्ग ५९ गाथा । गुणस्वादेकैकशः स्यातामिति वर्षधराणां हिगुणत्वात् पद्माऽऽदि. हदा भपि द्विगुणाः, तदेव्योऽन्येवमिति चतुर्दशानां गङ्गाऽऽदिम. |धारण-धारण-10 | पालने, स्था० ३ ० ३ उ०। अप्रतिस्थहानदीनां पूर्वपश्चिमापेक्षया द्विगुणत्वात् तत्प्रपातहदा लने, " अरती तत्थ कि विहारए।" विदारयेत प्रतिस्थालेत्। अपि दो द्वौ स्युरित्याह-(दो गंगप्पधायदत्यादि)"दो रो- प्राचा०१०६ ०३१०।"धरंति राइणिया रह।"धारय. हियाओ" इत्यादी नद्यधिकारे गङ्गाऽऽदिमहानदीनां सदपि द्वि. न्ति विभ्रति । सूत्र.१७०२ १.३ १०ावनाऽऽदीनां परिग्रहयो, वं नोक्तं, जम्बूद्वीपप्रकरणोक्तस्य "महादिमचंताओ वासहए. उपभोगेच । स्था० ३ ठा० ३ उ. पचयाश्रो महापउमद्ददायो दो महानईओ पपईति। त्यादि धारणा-धारसा-सी० । धृ-युच् | " यमाऽऽदिगुणसंयुके, सूत्रकमस्याऽऽश्रयणात् । तत्रहिरोदिताऽऽदय पवाष्टीयन्त इति मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्वियोगशाखवि. चित्रकूट पनकूटवकस्कारपर्वतयोरन्तरे नीलवर्षधरपर्वतनित- शारदैः ॥१॥" इत्युक्तायामात्मनि चित्तस्य स्थिती, वाच। म्बव्यवस्थितत्वात्। ग्राहवतीकुण्माइकिणतोरणविनिर्गता अष्टा. विषयान्तरपरिहारेण स्थिरीकरणास्मा हि चित्तस्य धारणा । विंशतिनदीसहस्रपरिवारा शीताधिगामिनी सुकच्छमहाक- | यदाद-'वेशबन्धश्चित्तस्य धारणेति ।' द्वा० २४ द्वार । मादा विजयघोविभागकारिणी ग्राहवती नदी। एवं यथायोगं द्वयो. याम्, न्याय्यपथस्थिती, अवधारणे, श्रा० म.१५०१खपम । ईयोर्वक्षस्कारपर्वतयोबिजययोरन्तरे क्रमेण प्रदक्षिणया द्वाद- वाच. पूर्वश्रुतराऽऽदिविषयावधारणं धारणेति । दर्श०५ श्यप्यन्तरमद्यो योज्याः, तद्वित्वं च पूर्ववदिति । पकवतीत्यत्र तव । गृहीतस्याबिस्मरणे, विशे० प्रावधामा० म.. वेगवतीति ग्रन्थान्तरे रश्यते, कारोदेत्यत्र कीरोदेत्यन्यत्र, सिंह नि० चू.पा.चू०। अवगतार्थविशेषधारणं धारणा । भ05 स्रोता इत्यत्र,शीतनोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी श०२ उ० । स्था०। निश्चितस्यैव वस्तुनो व्युत्पश्यादिरूपेण चेति, इह व्यत्ययश्च दृश्यत इति माल्यवद्गजदन्तकभ- धारणं धारणा । विशे। निश्चितस्यैवाविच्युतिस्मृतिवासनाशालवनाभ्यामारभ्य कच्चऽऽदानि काशिद्विजयक्षेत्रयुगलानि रूपं धारणं धारणा । प्रव०२१द्वार । कानाऽऽवरणीयकर्मक्षयोप्रदक्षिणतोऽवगन्तब्यानीति । तथा कन्गदिषु क्रमेण केमाऽऽ. पशमसमुत्थायामविद्योत्पादभेदवयां प्रज्ञातवस्त्वानुपूर्वीगोदिपुरीणां युगमानि द्वात्रिंशदवगन्तव्यानीति।भद्रशालाऽऽदीनि चरायां वित्तपरिणती, न. । तदारमके मतिज्ञामभेदे च। मेरोश्चत्वारि बनानि; "भूमीए भद्दसावं, मेदन जुय लम्मि दोनि स्थाना० । दश सम्म० । नं.1 श्रा० ०।"धरणं पुण रम्माई। गंदणसोमणसाई, पंडगपरिमंडियं सिहरं ॥१॥” इति धारणं विति।" धृतिर्धारसमर्थानामिति वर्तते । परिच्छिन्नस्य वचनात् । मेवाद्वित्वे वचनानां द्वित्यमिति शिलाश्वतम्रो मेरो वस्तुनोविज्युतिवासनास्मृतिरूपं धरणं पुनर्धारणां पुते । पएमकवनमध्ये चूमिकायाः क्रमेण पूर्वाऽऽदिषु । अत्र गाये प्रा. म०१ अ.१ खपम । ०। "मगवणम्मि चबरो,सिनाओं चनसु विदिसासु चूनाए। तथा च मतिज्ञानस्य तृतीयभेदमवायं प्रतिपादयन्तिचउजोयसियाओ, सम्वन्जुणकंचणमयाओ॥१॥ स एव दृढतमावस्थाऽऽपनो धारणा ॥१०॥ पंच सयायामाओ, मज्के दीहत्तणरुंदारो। स इति अवायः, दृढतमावस्थापनः विवक्तिविषचंदरूसंठियारो, कुमदोयरहारगोराओ॥२॥" इति।। यावसाय एव सादरस्व प्रमातुरत्यस्तोपचितः कश्चित्कासं मन्दरे मेरौ चूलिकाशिखरविशेषः । स्वरूपमस्या:-" मे-! तिष्ठन् धारणेत्यभिधीयते । बढतमावस्थाऽऽपनो ह्यवायः रुस्स उवरि चूला, जिणभवणविभूसिया बी सुच्चा। वा- स्त्रोपढौकिताऽऽस्मशक्तिविशेषरूपसंस्कारद्वारेण कालान्तरे रस अह य चउरो, मूझे मझुवरि रुंदा य॥१॥" ति वे स्मरणं करें पर्याप्नोतीति ।१०॥ रत्ना० २ परि० ।नं०। दिकासूत्रं जम्बूद्वीपवत् । स्था० २ वा ३००। तस्याऽर्थस्य निर्णयरूपोऽध्यवसायोऽवाया शाह एवायं, शाय एवायमित्यादिरूपोऽवधारणात्मकप्रत्ययोऽवाय इत्यर्थः । पायसंमदीवग-धातकीखएमवीपग-त्रि० । धातकीस्नगमद्वी. तस्यैवार्थस्व निर्धातस्य धारणं धारणा । सा च विधा-अविपगते, "धाय इसमदीयगाणं चंदाणं ।" जी० ३ प्रति०४ उ०। म्युतिः,वासना,स्मृतिश्च । तत्र तदुपयोगादविच्यवनमविच्युतिः, पायसंमदीवपच्चच्छिमद्ध-धातकीखएमवीपपश्चिमार्ड-. सा चाम्तमहत्तंप्रमामा । ततस्तया श्रादितो यः संस्कारःसावा सना। सा च संख्येयमसंस्पेयं वा यावत्कानं भवति । ततःकाधातकीखरामद्वीपस्व पश्चिमेऽभागे, स्था०७ वा. नान्तरे कुतश्चित्तारशार्थदर्शनाऽऽदिकात् कारणात् संस्कारस्य पायसंडदीवपच्चच्छिमग-धातकीलामहीपपश्चिमाईग-| प्रबोधे यद् शानमुदयते-तदेवेदं यम्मया प्रागुपलम्वमित्यादिरूप बु.। धातकीखगमद्वीपपश्चिमा गते मनुष्यभेदे, स्था०६ ।। सा स्मृतिः। उक्तं च-"तदनंतर तदत्था-विश्ववणं जो य वासणा जोगो । कासंतरे य ज पुण,अगुसरणं धारणा सा उ ॥२६॥" धायसंडदीव परतिपकग-धानकीखए मदीपपौरस्त्याग- | (विशे०)एताश्चाविच्युतिवासनास्मृतयो धारणलकणसामान्यापुं० । धातकीखएदद्वीपपौरस्त्यागते मनुष्यदे,स्था०६०।। स्वधयोगाद्धारणाशयाच्या नं० । श्रा० म० । विशे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458