________________
धायसंडदीव
(२७४७) अभिधानराजेन्दः ।
धारणा
वैव चपर्वताऽऽदीनां चत्वारि दयानि, ततो गन्धमादनावुत्त- | धार-धार-न० । वाच० । धाराभिनिवृत्तम, अम् । “धाराभि: रकरुपश्चिमभागवर्तिनी गजवन्तकाविति । पते धातकीखण्ड- पतितं तोयं, गृहीतं स्फीतवाससा। शिलायां वसुधारायां, शीस्य पूर्वार्क पश्चिमा च भवन्तीति द्वौ द्वायुक्ताविति श्षुकारौ | तायां पतितं च यत् ॥१॥" इत्युपक्रम्य,"जाजने मृण्मये वाऽपि, दक्विणोत्तरयोर्दिशोः धातकोखरामविभागकारिणाविति । (दो स्थापितं धारमुच्यते।" इत्युक्त शिलादिभाजनने वर्षोद्भवे युलदिमवंतकृमा इत्यादि) हिमवदादयः षट् वर्षधरपर्वताः,
जले, धारके, त्रि०.३०। उत्तावाच. । सधी, न०॥ तेषु ये द्वे वे कूटे जम्बूद्धीपप्रकरणे अनिहिते ते पर्वतानां द्वि.
| दे० ना०५ वर्ग ५९ गाथा । गुणस्वादेकैकशः स्यातामिति वर्षधराणां हिगुणत्वात् पद्माऽऽदि. हदा भपि द्विगुणाः, तदेव्योऽन्येवमिति चतुर्दशानां गङ्गाऽऽदिम.
|धारण-धारण-10 | पालने, स्था० ३ ० ३ उ०। अप्रतिस्थहानदीनां पूर्वपश्चिमापेक्षया द्विगुणत्वात् तत्प्रपातहदा
लने, " अरती तत्थ कि विहारए।" विदारयेत प्रतिस्थालेत्। अपि दो द्वौ स्युरित्याह-(दो गंगप्पधायदत्यादि)"दो रो- प्राचा०१०६ ०३१०।"धरंति राइणिया रह।"धारय. हियाओ" इत्यादी नद्यधिकारे गङ्गाऽऽदिमहानदीनां सदपि द्वि.
न्ति विभ्रति । सूत्र.१७०२ १.३ १०ावनाऽऽदीनां परिग्रहयो, वं नोक्तं, जम्बूद्वीपप्रकरणोक्तस्य "महादिमचंताओ वासहए.
उपभोगेच । स्था० ३ ठा० ३ उ. पचयाश्रो महापउमद्ददायो दो महानईओ पपईति। त्यादि धारणा-धारसा-सी० । धृ-युच् | " यमाऽऽदिगुणसंयुके, सूत्रकमस्याऽऽश्रयणात् । तत्रहिरोदिताऽऽदय पवाष्टीयन्त इति मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्वियोगशाखवि. चित्रकूट पनकूटवकस्कारपर्वतयोरन्तरे नीलवर्षधरपर्वतनित- शारदैः ॥१॥" इत्युक्तायामात्मनि चित्तस्य स्थिती, वाच। म्बव्यवस्थितत्वात्। ग्राहवतीकुण्माइकिणतोरणविनिर्गता अष्टा. विषयान्तरपरिहारेण स्थिरीकरणास्मा हि चित्तस्य धारणा । विंशतिनदीसहस्रपरिवारा शीताधिगामिनी सुकच्छमहाक- | यदाद-'वेशबन्धश्चित्तस्य धारणेति ।' द्वा० २४ द्वार । मादा
विजयघोविभागकारिणी ग्राहवती नदी। एवं यथायोगं द्वयो. याम्, न्याय्यपथस्थिती, अवधारणे, श्रा० म.१५०१खपम । ईयोर्वक्षस्कारपर्वतयोबिजययोरन्तरे क्रमेण प्रदक्षिणया द्वाद- वाच. पूर्वश्रुतराऽऽदिविषयावधारणं धारणेति । दर्श०५ श्यप्यन्तरमद्यो योज्याः, तद्वित्वं च पूर्ववदिति । पकवतीत्यत्र तव । गृहीतस्याबिस्मरणे, विशे० प्रावधामा० म.. वेगवतीति ग्रन्थान्तरे रश्यते, कारोदेत्यत्र कीरोदेत्यन्यत्र, सिंह
नि० चू.पा.चू०। अवगतार्थविशेषधारणं धारणा । भ05 स्रोता इत्यत्र,शीतनोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी श०२ उ० । स्था०। निश्चितस्यैव वस्तुनो व्युत्पश्यादिरूपेण चेति, इह व्यत्ययश्च दृश्यत इति माल्यवद्गजदन्तकभ- धारणं धारणा । विशे। निश्चितस्यैवाविच्युतिस्मृतिवासनाशालवनाभ्यामारभ्य कच्चऽऽदानि काशिद्विजयक्षेत्रयुगलानि
रूपं धारणं धारणा । प्रव०२१द्वार । कानाऽऽवरणीयकर्मक्षयोप्रदक्षिणतोऽवगन्तब्यानीति । तथा कन्गदिषु क्रमेण केमाऽऽ. पशमसमुत्थायामविद्योत्पादभेदवयां प्रज्ञातवस्त्वानुपूर्वीगोदिपुरीणां युगमानि द्वात्रिंशदवगन्तव्यानीति।भद्रशालाऽऽदीनि
चरायां वित्तपरिणती, न. । तदारमके मतिज्ञामभेदे च। मेरोश्चत्वारि बनानि; "भूमीए भद्दसावं, मेदन जुय लम्मि दोनि स्थाना० । दश सम्म० । नं.1 श्रा० ०।"धरणं पुण रम्माई। गंदणसोमणसाई, पंडगपरिमंडियं सिहरं ॥१॥” इति धारणं विति।" धृतिर्धारसमर्थानामिति वर्तते । परिच्छिन्नस्य वचनात् । मेवाद्वित्वे वचनानां द्वित्यमिति शिलाश्वतम्रो मेरो
वस्तुनोविज्युतिवासनास्मृतिरूपं धरणं पुनर्धारणां पुते । पएमकवनमध्ये चूमिकायाः क्रमेण पूर्वाऽऽदिषु । अत्र गाये
प्रा. म०१ अ.१ खपम । ०। "मगवणम्मि चबरो,सिनाओं चनसु विदिसासु चूनाए। तथा च मतिज्ञानस्य तृतीयभेदमवायं प्रतिपादयन्तिचउजोयसियाओ, सम्वन्जुणकंचणमयाओ॥१॥
स एव दृढतमावस्थाऽऽपनो धारणा ॥१०॥ पंच सयायामाओ, मज्के दीहत्तणरुंदारो।
स इति अवायः, दृढतमावस्थापनः विवक्तिविषचंदरूसंठियारो, कुमदोयरहारगोराओ॥२॥" इति।।
यावसाय एव सादरस्व प्रमातुरत्यस्तोपचितः कश्चित्कासं मन्दरे मेरौ चूलिकाशिखरविशेषः । स्वरूपमस्या:-" मे-! तिष्ठन् धारणेत्यभिधीयते । बढतमावस्थाऽऽपनो ह्यवायः रुस्स उवरि चूला, जिणभवणविभूसिया बी सुच्चा। वा- स्त्रोपढौकिताऽऽस्मशक्तिविशेषरूपसंस्कारद्वारेण कालान्तरे रस अह य चउरो, मूझे मझुवरि रुंदा य॥१॥" ति वे स्मरणं करें पर्याप्नोतीति ।१०॥ रत्ना० २ परि० ।नं०। दिकासूत्रं जम्बूद्वीपवत् । स्था० २ वा ३००।
तस्याऽर्थस्य निर्णयरूपोऽध्यवसायोऽवाया शाह एवायं, शाय
एवायमित्यादिरूपोऽवधारणात्मकप्रत्ययोऽवाय इत्यर्थः । पायसंमदीवग-धातकीखएमवीपग-त्रि० । धातकीस्नगमद्वी.
तस्यैवार्थस्व निर्धातस्य धारणं धारणा । सा च विधा-अविपगते, "धाय इसमदीयगाणं चंदाणं ।" जी० ३ प्रति०४ उ०।
म्युतिः,वासना,स्मृतिश्च । तत्र तदुपयोगादविच्यवनमविच्युतिः, पायसंमदीवपच्चच्छिमद्ध-धातकीखएमवीपपश्चिमार्ड-.
सा चाम्तमहत्तंप्रमामा । ततस्तया श्रादितो यः संस्कारःसावा
सना। सा च संख्येयमसंस्पेयं वा यावत्कानं भवति । ततःकाधातकीखरामद्वीपस्व पश्चिमेऽभागे, स्था०७ वा.
नान्तरे कुतश्चित्तारशार्थदर्शनाऽऽदिकात् कारणात् संस्कारस्य पायसंडदीवपच्चच्छिमग-धातकीलामहीपपश्चिमाईग-| प्रबोधे यद् शानमुदयते-तदेवेदं यम्मया प्रागुपलम्वमित्यादिरूप बु.। धातकीखगमद्वीपपश्चिमा गते मनुष्यभेदे, स्था०६ ।। सा स्मृतिः। उक्तं च-"तदनंतर तदत्था-विश्ववणं जो य वासणा
जोगो । कासंतरे य ज पुण,अगुसरणं धारणा सा उ ॥२६॥" धायसंडदीव परतिपकग-धानकीखए मदीपपौरस्त्याग- | (विशे०)एताश्चाविच्युतिवासनास्मृतयो धारणलकणसामान्यापुं० । धातकीखएदद्वीपपौरस्त्यागते मनुष्यदे,स्था०६०।। स्वधयोगाद्धारणाशयाच्या नं० । श्रा० म० । विशे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org