________________
(2085) अभिधान राजेन्द्रः |
धारया
अप चतुर्थो मतिज्ञानेोचारणा यं चाचिन्युतवासना स्मृतिभेदात्त्रिा भवति सामपि तामाद
तयतरं तयत्था ऽविच्चत्रणं जो य वासणाजोगो ।
कालंतरे व जे पुण असणं धारणा सा ॥२५९॥ तस्मादपायादनन्तरं तदनन्तरं यत्-इपयोगमाश्रित्याभ्रंशः । यश्च वासनया जीवेन सह योगः संबन्धः। यश्च तस्यार्थस्य कालान्तरे पुनरिन्द्रियैरुपलब्धस्य, अनु पलब्धस्य वा एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनरित्र विधाऽप्यर्थस्यावधारणरूपा धारणा विज्ञेयेति गाथाऽकरघडना । भावार्थ स्त्वयम्-श्रवायेन निश्चितेऽर्थे तदनन्तरं यावदद्या पि तदर्थोपयोगः सातत्येन वर्त्तते, न तु तस्मान्निवर्त्तते, तावत्तदर्थोपयोगाविष्युतिर्नाम सा धारणाय प्रथमो भवति। ततस्तस्यार्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो
ते प्रेम कालान्तरे इन्द्रियादिसामग्री वशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुमीवति। सा चेयं त दावरणक्कयोपशमरूपा वासना नाम द्वितीयस्तद्भेदो भवति । कालान्तरे व वासनावशात्तदर्थस्येन्द्रियैरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति सा तृतीयस्त इति । एवं त्रिभेदा धारणा विज्ञेया । तुशब्दोऽवग्रहाऽऽदिभ्यो विशेषद्योतनः द्विषा अधि प्रागेव निराकृताः । इति गाथाऽर्थः ॥ २६१ ॥ विशे० । साऽपि मनःसहितेन्द्रियपञ्चकजन्य २१६ द्वार
से किं तं धारणा ? चार बड़ा पता तं जहासोइंदियधारणा, चक्खिदियधारणा, घाणिं दियधारणा, जि. विमदिगधारणा, फासिंदियधारणा, नोइंदियधारणा ॥ नं०| प्रकारान्तरेण धारणायाः पर नेदानादछव्विा धारणा पाता । तं जहा बहुं धारेश, बहुवि धारेश, पोरा पारे, दुरुकरं धारेड, अनिस्सा धारेछ, असंदिदं धारेड से चारणा । स्था० ६ ० । धारयति १ बहुविधं धारयति २ पुराणं धारयति ३ दु. बहु रं धारयति ॥ अनिश्रितं धारयति ५ असंदिग्धं धारयति ६ इति च पारित राज प्रभूतकालसंचितं तदपि यथाश्रुतं धारयति यदा पृच्छधने, मदा धारणासमर्थत्वात् सर्वे यदति ( दुरुति) दुर्द्धरं चार चि) "' इत्यादि निगमनवाक्यं व्यक्तम् । दशा० ५ म० । धारणाया एकार्थिकान्याद
तीसे णं इमे एमडिया वाणाघोमा, पाणावंत्रणा, पंच मामला भवंति से नहा-धरणा, धारणा, उपा पडा कोठे । सेसं धारणा ।
अत्रापि सामान्य एकाधिकानि विशेषवितायां पुनर्मि योनि तथापायानन्तरमवगत स्वार्थस्याविव्युत्या अन्त कार्म याच धरणं धरणा, ततस्तमेषामुपगतं ज अन्यतोऽन्तर्मुहूर्त्तादुत्कर्षतोऽसंख्येयात्कालात्परतो यत्स्मरणं
सा धारणा 1 तथा स्थापनं स्थापना, अपायावधारितस्यार्थस्य हृदिस्थापनं वासनेत्यर्थः अन्ये तु धारणास्थापयत्यासेन
Jain Education International
धारणावत्रहार
39
स्वरूपमाचकते । तथा च प्रतिष्ठानं प्रतिष्ठा, अपायावधारितस्यैवा र्थस्य हृदि प्रभेदेन प्रतिष्ठापनमित्यर्थः । कोष्ठ श्वकोष्ठः, श्रवि नष्टसूत्रार्थधारणमित्यर्थः । (सेत्तं धारणा ) सेयं धारणा | नं० । न विधेयमित्येवंरूपे ( स्था० ५ ० १ उ० ) निषेधविषय के आदेशे, "आणं वा धारणं वा सम्मं परंजित्ता भवइ । स्था० ७ ० धारणा विधेयेषु निवर्तनलकणेति । स्था०५. २० बहुशो निवेदितातिचीनामचारणाऽऽत्मके व्यवहारभेदे पञ्चा० १६ विव० | प्रब० । स्था० । (तद्वक्तव्यता 'धारणाववहार ' शब्देऽनुपदमेव वक्ष्यते ) बनदरचारभूते वृद्धावयविशेषेअगारस्स कवाय माणस्स किं धारणा किया ।" ० ८ ० ६ उ० । घृणिच. ल्युट् । नाड्या, श्रेणौ च । स्त्री० । वाच० । धारणावन्न-धारणल न० प्रतिवादिनः शब्दार णबले, व्य० १ ० । धारणाववहार-धारणान्परहार पुं० गीत
उद्या पत्रापराधे यथा या विशुद्धिः कृता सामा यदन्यस्तथैव तथैव तामेव प्रा धारणा वैयावृत्यक ssदेव गच्छोपग्रह कारिणोऽशेषानुचितस्योचितप्रायश्चित्तप दानां प्रदर्शितानां धरणं धारणेति । स्था०५० २० । सा एव व्यवहारो धारणाव्यवहारः । पञ्च व्यवहाराणां मध्ये चतुर्थे व्यवहारदे, भ० श०८ उ० । पञ्चा० । जीत० । व्य०। धारणाव्यवहारो नाम गीतार्थेन संविग्नेमा ऽऽचार्येण न्यक्क्षेत्रकालजावपुरुषान् प्रतिसेवनाश्वावलोक्य यस्मिन्नपराधे यत्प्राय
रामदायि तत्सर्वमन्यद्रयाऽऽदिशापराधे तदेव प्रायश्चित्तं ददाति । एष धारणाव्यवहारः । अथवा वैयावृष्यकरस्य गच्छोपग्राहिणः स्पर्ककस्वामिनो बा देशदर्शन सहायस्य वा संविग्नस्योचितप्रायश्चित्तदानं धार णभेष धारणा व्यवहारः । व्य० १ उ० ।
"
अथ धारणा व्यवहारमाह-
गीत्येवं दिनं सुद्ध अपरादिकण तह चैव । दिवस धारणा तह, उद्वियपयधरणरूवा वा ||८६५||
गीतार्थेन विना या कापि शिष्यस्य कवि दपराधे व्यकेत्र काल भावपुरुषान् प्रतिसेवनाश्यावलोक्य या शुद्धिः प्रदत्ता, सा शुद्धिः तथैवावधार्य सोऽपि शिष्यों यदाऽन्यशिवापराधे चादिषु तथैव प्रायदिति तदाऽसौ धारणा नाम चतुर्थो व्यवहारः । उद्धृतपदधरणरूपा धारणा भवति येाकरादिना पकारी साधुराप्यशेषग्भवति तस्त स्वानुग्रहं कृत्वा यदा गुरुतान्येव कानिचित्प्रायश्चिपदा नि कथयति, तदा तस्य तेषां पदानां धरणं धारणाऽभिधी यत इति ॥ ८६५ ॥ प्रव० १२६ द्वार |
धारणवत्रहारो पुल, वत्तन्वो तं जहकमं वुच्छं ||६४२॥ अवधारणाहारो यः तद्यथाक्रमममुं यदये
!
-
इति णु
उधारणा विधारण, संधारण संपधारणा चेव । नाऊन धीरपुरिमा, धारणाहार से पिंति ।। ६४३ ।। धारणायाखत्वार्यै कार्थिकानि । तद्यथा उद्धारणा, विधार
For Private & Personal Use Only
www.jainelibrary.org