________________
(२७४५) अनिधानराजेन्डः।
धारणाववहार
धारणाववहार
णा, सन्धारणा, संप्रधारणा च । तया नेदश्रुतार्शवधारणल- विमृश्य पूर्वापरपर्या लोचनेन देशकालाऽऽद्यपेक्षया सम्यक कणया यः सम्यक ज्ञात्वा व्यवहारः प्रयुज्यते, तं धारणाव्यव- छेदश्रुतार्थ परित्राव्य । हारं धीरपुरुश वते ।
किमित्याहसंप्रति तेषामेव चतुर्णामेकाथिनां शब्दव्युत्पत्तिमाह- पुरिसस्स ल अश्यारं, वियारश्त्ता ण जस्स जं जोग्गं । पाबोण उवेच्च व, उद्धियपयधारणा उ उघारा । तं देति उ पच्छित्तं, केएं देती उ तं सुबह ।। ६५१ ॥ विविहिँ पगारेहिं, धारे अत्यं विधारा सा ॥ ६४४॥
पुरुषस्यातिचारं द्रव्यतः केत्रतः कालतो भावतश्च विचार्य सम एकीभावम्मी, उद्धरणे ताणि एकनावेण ।
पस्य यद प्रायश्चित्तं तत् केन दीयते । प्राचार्यः प्राह-येन
दीयते तत् शृणु। धारे तत्थ पयाणि उ, तम्हा संधारणा होइ ॥ ६४५॥
तदेवाहअम्हा उ संपहारे, ववहारं पउंजती ।
जो धारितो मुतत्थो, अणुओगविहीरे धीरपुरिसहिं । तम्हा न कारणे तेण, नायव्या संपहारणा ॥ ६४६ ॥ आलीणपलीणेहि, जयणाजुत्तेहि दंतेहिं ॥६५।। उत् प्राबल्येन उपत्य वा धृतानामर्थपदानां धारणा नकारा यो नाम धीरपुरुषैरालीनालीनयंतनायुक्तैर्दान्तश्चानुयोगविउकारणा। विविधैः प्रकारैर्विशिष्टं वाऽर्थमुद्धृतमर्थपदं यया. धौ व्याख्यानवेलायां श्रुतस्य भेदश्रुतस्याओं धारितोऽविस्मूतीधारणया स्मृत्या धारयति सा विधारा विधारणा । तथा- कृतस्तेन दीयते। समशब्द एकीभावे, धृता तु धारणा तान्यर्थपदानि श्रात्मना साम्प्रतमालीनाऽऽदिपदानां व्याख्यानमाहसहकनाबेन यस्माद्धारयति तस्मात् धारणा संधारणा भव. अवीणा जाणाऽऽदिसु,पदे पदे बीणा उ होंति पद्वीणा । ति । तथा यस्मात्संप्रधार्य सम्यक्प्रकर्षणाऽवधार्य व्यवहार
कोहाऽऽदी वा पलयं, जेसिँ गया ते पलीपाओ ।।६५३॥ प्रयुक्त,तस्मात्कारणात्तेन शिष्येणेयं प्रधारणा भवति ज्ञातव्या।
जयणाजुतो पयत्तव, दंतो जो उबरतो न पावेहिं । धारणववहारो सो, पनंजियव्यो उ केरिसे पुरिसे ।
अहवा दंतो इंदिय-दमेण नोइंदिएणं च ॥६५४॥ जन्नति गुणसंपन्ने, जारिसए तं सुणेहि त्ति ॥ ६४७ ॥
कानाऽदिषु ा समन्तात् नीना बालीनाः। पदे पदे बीना जवन्ति एष धारणाध्यवहारः कीदृशे पुरुषे प्रयोक्तव्यः ? । सूरिराह- प्रलीना अथवा-येषांक्रोधाऽऽदयःप्रलयं गताःते प्रसीना,प्रकर्षण भएयते-यादूशे गुणसम्पन्ने प्रयोक्तव्यस्तद्वक्ष्यमाणं शृणु ? । लीना सयं विनाशं गताः क्रोधाऽऽदयो येषामिति व्युत्पत्तेः। यततमेशऽऽह
नायुक्तो नाम सूत्रानुसारतःप्रयनवान्, दान्तो यः पापेभ्य उपरपवयण जसम्मि पुरिसे, अणुग्गहविसारए तवस्सिम्मि। | तः। अथवा-दान्तोनाम इन्द्रियदमेन,नोन्छियेण नोन्द्रियदमेन सुस्मुयबहुस्सुयम्मि य, विवकपरिपागसुचम्मि ॥६४८॥
चान्यतः। तदेवं बेदश्रुतार्थधारणावशतो धारणाव्यवहार उक्तः।
साम्प्रतमन्यथा धारणाव्यवहारमाहप्रबचन द्वादशा, श्रमणसहो वा तस्य यः कीर्तिमिच्छेत् स
अहवा जेणऽश्या, दिहा सोही परस्स कीरंती। प्रवचनयशस्तस्मिन् तपस्विनि, तथा श्रुतं शोभनमाकर्णितं, बहु श्रुतं च येन स सुश्रुतबहुश्रुतः। किमुक्तं जबति-यस्य वह्नपि श्रुतं
तारिसयं चेव पुणो, उप्पमं कारणं तस्स ॥ ५५॥ न विस्मृत्तिपथमुपयाति स सुश्रुतबहुश्रुतः । अथवा बहुश्रुतो
सो तम्मि चेव दव्वे, खेत्ते काले य कारणे पुरिसे । अपि सन् यस्तस्योपदेशेन वर्तते स मार्गानुसारिभुतत्वात तारिसयं अकरेंतो, न हु सो पाराहो होइ ॥६५६।। सुश्रुतबहुश्रुतः, तस्मिन्, तथा विशिष्टे विनयौचित्यान्विते वा- सो तम्मि चेव दम्बे, खेत्ते काले य कारणे पुरिसे । कूपरिपाके विशुद्धिर्यस्मिन्पुरुषे तस्मिन् प्रयोक्तव्यः।
तारिसयं चिय नूयो, कुव्वं पाराहगो हो ॥६५७।। एतदेवाऽऽह
अथवेति प्रकारान्तरे, येनान्यदा परस्य शोधिः क्रियमाणा एएमु धीरपुरिसा, पुरिसज्जाएसु किंचि खलिएसु ।
हटा, स तमर्थ स्मरति-यथा एवंभूतेषु व्याऽऽदिवेवंभूते रहिए विधारइत्ता, जहारिहं देंति पच्चिनं ।। ६४ए॥ कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति । पुनरन्यदाऽस्य पुरुषएतेवनन्तरोदितगुणसम्पन्नेषु पुरुषजातेषु किश्चिदत्र मना
स्य उपलकणमेतत्-अन्यस्य वा तारशमेव पुनः कारणं समुत्पन्न क प्रमादबशाद मूलगुणविषये उत्सरगुणविषये वाक्स्खसि
ततो यदि तस्मिन्नेव,तादृश एवेत्यर्थः। कन्ये के काले चशब्दा. तेषु रहितेऽपि असत्यध्यादिमे व्यवहारत्रये धीरपुरुषा अर्थ
द्भावे च तारश एव कारणे तस्मिन्नेव तादृशे वा पुरुषे तादृशमपदानि कल्पप्रकल्पव्यवहारगतानि कानिचित् धारयित्वा य.
कुर्वन्, रागेण वा अन्य प्रायश्चित्तं ददानो वर्तते, तदास (नहु) थाह ददति प्रायश्चित्तम्।
नैव अाराधको भवति । अथ यः तस्मिन्नेव कम्ये केत्रे काले भावे संप्रति "रहिए वि धारयित्ता" (६४) इत्यस्य
च कारणे पुरुषे च तादृशं करोति, स तदा पाराधको नवति । __ व्याख्यानमाह
धारणाव्यबहारस्यैव पुनरन्यथाप्रकारमाहरहिए णाम असंते, प्राश्वम्मि ववहारतियगम्मि ।
'वेयावच्चकरो वा, सीसो वा देसहिंगो वा वि।। ताहे विधारइत्ता, वीमसेऊण जं भणियं ॥ ६५० ॥
दुम्मेहत्ता न तरह, ओहारेनं बहुं जो उ ।। ६५ ।। रहिते नाम असति भविद्यमानके व्यवहारत्रिके सति ततो
तस्स उ नद्धरिकणं, अत्यपयाई तु देंति आयरिया । विधाय .........'यदू भणित नबति । किमुक्तं भवति?, जेहि न करेति कजं, ओहारेत्ता उ सो देसं ।। ६५ए।
६०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org