________________
धारणाववहार
यथा प्राचार्याणां वैयावृत्यकरो यो वा संमतः शिष्यो वस्तु देशहिएमको देशदर्शनं कुर्वतः सहाय आसीत्, स समस्तं दावा नावधारिवितुं शक्नोति ततस्तस्य त्यानुप्रदाय कानिचिदन्यादति के सदस्य देशमवधार्य न कार्ये करोति । एष धारणा व्यवहारः । उपसंहारमाह
(२७५० ) अभिधान राजेन्द्रः ।
सू० प्र०
1
धारणमरहारेसो, अडकतो समानणं । (६६०) एष धारणा व्यवहारो यथाक्रमं समासेन वर्णितः व्य०१० उ० । धारणिज-धारणीय- त्रि० । धारयितुं योग्ये ४० १५ श० । भाचा० । धारयितुं शक्ये, यापनीये च । झा० १ श्रु० ८ श्र० । धारणी-पा (२)रिणी स्त्री सगुण धारणा (२) रिणी। १ पाहु० एकाइशजिनस्य प्रयमारिकायाम्, ४०" सिसविस्स चा (र) रिणी पदमा " ति । । द्वारवतीवास्तव्यरूप वसुदेवस्य स्वनामरुपातायां भार्यायाम, वसुदेवे राया धारणी देवी ।" श्रन्त० १ ० १ वर्ग १ अ० । द्वारवतीयास्तस्यस्यान्धकः स्त्रनामरूपतायां भाषायाम् "अंधगविशिहस्स रखो धारणी नाम देवी ।" अन्त० १ ० १ वर्ग १ अ० । दस्तिशीर्षनगरस्थस्यादीनशत्रोः राज्ञः स्वनामख्यासायां भाययम, "हत्यिपरे अरोचारणीपामोक्खाणं देवीसहस्लाएं ।" विपा० २ ० १ ० । अपरविदेदस्यता राजधान्यां स्थितस्य धनजयस्य भार्यायाम शा० चू० १ ० | मथुरानगरीवास्तव्यस्य जितशत्रोः राज्ञो भार्यायाम् आ० म० १ ० २ खण्ड | कौशाम्बीत्रास्तव्यस्याः ऽ जितसेनस्य राज्ञो भार्यायाम, आब० ४ अ० । ० ० राजगृहनगरस्थस्य श्रेणिकस्य राज्ञो भार्यायाम्, झा० १ श्रु० १ श्र० ! अणुः । चम्पानगरीस्थस्य मित्रप्रभस्य राज्ञो भार्यायाम्, आव० ४ म० । चम्पानगरीस्थस्य दधिवाहनस्य राज्ञः स्त्रनामख्यातायां भार्यायाम् आ० म० १ ० २ खण्ड | पोतनपुर नगरस्थस्य सोमचन्द्रस्य राज्ञो भार्यायाम, श्रा० म०१ श्र० २ खण्ड | प्रा॰ चू० । राजगृहनगरस्थस्य विश्वनन्दिनृप स्य भ्रातुर्विशास्त्रभूतेर्भार्यायाम्, श्रा० म० १ ० १ खराम | म धनन्दिग्रामस्थ गौतमस्य कणवृतिकस्य भार्यायाम्, "भग मे नन्दिग्रामे, गौतमः कणवृत्तिकः । तत्पत्ती धारणी तस्याः । " प्रा० क० | आव० | कस्मिश्चिन्नगरे स्थितस्य वज्रसेनस्य रा शः स्वनामख्यातायां मङ्गलावत्यपरनामधेयायां भार्यायाम, श्रा० चू० १ श्र० । मिथिलास्थस्य जितशत्रोः स्वनामख्यातायां भार्यायां च । सू० प्र० १ पाहु० चं० प्र० । धारय-धारक-त्रि० । धारणसमर्थे, कल्प० १ अधि० १ क्षण | धारको चार कम श्रीप्रवर्तकेय नि००३ वर्ग धारा-धारा- स्त्री० धृ णिच् । खड्गाऽऽदेर्निशिताग्रे, भ० १३ श० ६ ० | वाच० । 'खुरो श्व एगंतधाराए।" झा० १० १ श्र० | जं० । उत्त० घण्टा, सन्ततौ, द्रव्यस्य स मलत्या पतने, उत्कर्षे, यशसि अतिवृष्टी, समूह, मेघस्याऽऽसा
" अ
वर्षणे, वाच० । न० । कल्प० । सदृशे, पुरीभेदे, श्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा ।" इत्युक्तेऽश्वानां गतिपञ्चके, "श्तीव धारामवधीर्य ।" इति नैषधम् । सैम्याग्निमस्कन्धे च वाच दस्तिनापुरस्थस्य शिवस्य राको
64
Jain Education International
धावण
भार्यायां च । भा० म० १ ० २ खगफ । रणमुखे, दे० ना० ५ वर्ग ५६ गाथा ।
धारावारि-धारावारि १० धाराचाजले. भ० १३० १४० । धारावारिय धारावारिक० च वारिज
1
न् । धाराप्रधान जल्लोपेते, " धारावारियलेणाइ वा ।" भ० १३
श० ६ उ० ।
धारावास देशी- मेघे, मे व दे० ना० ५ व ६३ गाथा । धाराहय धाराइतके, "चाराक पुप्फगं पिव समुहससि भरोमकूवे ।" कल्प० १ अधि० १
कण । भ० ।
पारि (ए) पारिन पुं० धारयतीत्येवंशील प्रज्ञा० २ प - णिनिः धारण कर शिवाच धारिणी धारिणी स्त्री० धारणी शब्दार्थे सू० प्र धारिणी-स्त्री० । ' ' १ पाहु० ।
9
६
धारिए पारवितुम् अन्य पासवितुमित्यर्थे, स्था० • परिषदतुमित्यर्थे वरि घा परिहरितए वा ।" धारयितुं परिग्रहे परिहर्तुमासेवितुमिति । अथवा "धारणया उबभोगो, परिहरणा होइ परिभोगो । "स्था० u ar० ३ उ० | धारिय पारित वि० सवार धारि णियसमीदिय- निजत्रणावि उवायणसमिद्धो । " धारितं स म्यग् धारणाविषयीकृतं न विनष्टमिति भावः । ६५० ३३० । धारी धात्री खाई शब्दायें प्रा० २पाद घारोदग - धारोदक- न० | गिरिनिकरजले, वृ० २ उ० | घाव घाव जवे, सफा
66
क० सेट् । धावते । अधाविष्ट । वाच० ।" खादधावोर्लुक || 5 |४ | २२८ ॥ इति प्राकृतसूत्रेणान्त्यस्य लुकू । प्रा० ४ पाद स्वरादनतो वा " ॥ ८४ ॥ २४० ॥ इति प्राकृतसूत्रेणाकारान्तवर्जितात्स्वरान्ताद्धातोरेन्ते श्रकाराऽगमो वा प्रा० ४ पाद । धार | धाश्र । धाहि । धानो । बाहुलकाधिकाराद् वर्तमाना भविष्यविध्याऽऽद्येकवचन एव भवति, तेनेह न । धावन्ति । कचिन जवति । "धाव पुरश्र ।" प्रा४ पाद | "कुलाई जे धावर साठगाई।" धावति गच्छति । सूत्र० १ ० ७ ० । धावण धावन - न० धाव- ल्युट् । शीघ्रगमने, सूत्र० १७ श्र० । वाच० । धावनमिति वेगेन गमनम् | जीन० | महा० । ज्ञा० । धावनं निष्कारणमतित्वरितमविश्रामं गमनम् । जीत० । शोधने, वाच० | अङ्गोद्वर्तनस्नाने, नि० चू० ११ न० । वस्त्राssदीनां प्रकालने, प्रब० १ द्वार । सूत्र० । नि०चू० । व्य० । ग० प्रश्न० । पात्रादीनां कल्पप्रदाने च । जीत० । वृ० । ०६४० गुणा र्णनप्रस्तावे ' श्रइसेस' शब्दे प्रथमभागे २८ पृष्ठे प्रतिपादि ताः ) " जे धोयती लूसयतीव वत्थं श्रहा हु से णागणियस्स दूरे।" सूत्र० १ श्रु०७ श्र० । वस्त्राण्यधिकृत्य- "णो धोवेजा
तराई पत्याई रेखा"नोवाको नान प्रक्षालयेद्, गच्छ्वासिनो ह्याप्तवर्षाऽऽदो ग्लानावस्थायां वा प्रासुकादेकेन यतनया धावनमनुज्ञातं न तु जिनकल्पिकस्येति ।
For Private & Personal Use Only
"
66
www.jainelibrary.org