________________
धावण
तथाहिनीतरकाना धारयेत्पूर्वीतानि पथाइक्तानीति । श्राचा० १ ० ६ श्र० ४ उ० । धावनं च संयवादशेषकले भनेको
( २७५१) अभिधानराजेन्द्रः ।
1
पिं
तानेव दोषान् दर्शयति
उधे धुवणें वसं, वंजविणासो अाणवणं च । संपाइमवाउन हो, पावरण अवघा य ॥ २६ ॥
वर्षाकालस्य प्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले, चीवरस्य धावने चरणं वकुशं भवति, उपकरणवकुशत्वात् । तथा ब्रह्मनि मैथुनप्रत्याङ्गः प्रकृतिवास परिया न हि विपि रमणीयत्वेन प्रतिभासमानो र मणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरी रावयवरामणीयकोपशोभितः ततः समस्तकामिनीनां प्रार्थयमानानां दर्शितानि पदर्शितकात तारमणीयपनकनिपयोधरवार भीमप्रदेशपरिभवन तो यश्यं ब्रह्मचर्याशते। तथा अस्थानस्थापनम् । श्यमत्र भावना-यदि नाम कथञ्चित्त बेतिया संयविषयनिःप्रकम्पनृत्य एम्भोग पश्यति तथापि केमोथा स्थाप्यते यथा नूनमर्थ कामी, कथमन्यथाऽऽत्मानमित्यं भूषयति, न खल्वकामी मरामनप्रियो नवति । तथा संपातिमानां महिकाऽऽदीनां प्रकाशनजबा दिषु निपततां पायो वचो विनाशो भवति तथा य प्रचालनजलपरियमेन पृथियन तयातः पृथि व्यथितकीटिकादिलच्वोपमर्दो भवति । तस्मान्न ऋतुव काले वां प्रक्षालनीयम् ।
दावपि चाव संभवति तदा नीमपि न चीवराणि प्रकालनीयानि, सन्न, तदानीं चीवराप्र कालनेऽनेोपसंभवात्।
अभारणपण सीलपाराजिागेस
Jain Education International
वायवो वासामु अयोषणे दोसा ||२७||
कालादपि यदि पानी मनिभारो गुरुत्वं वस्त्राणां भवति । तथा वासांसि मलविद्धानि बड़ा जलकणानुपमरणमात्रेणापि स्पृष्टानि भवन्ति सदा मितः श्रिय उदतरं यत्रेषु संबन्धमापद्यते किं पुनर्वसु सर्वतः सलिलमयीषु । ततो वर्षासु निमन संपर्क तो वासांसि गुरुतरभाराणि नवन्ति । तथा ( वुडति ) वाससां चर्चाकाशादयगण्यच भवति शाय
सीत्यर्थः किमुकं मयति-यदि नाम वर्षक प्रज्ञायते ततो वर्षासु तेषां मलकिया जा वनेन शाटो भवति । न च वर्षास्वभिनववस्त्रग्रहणं, नचाधिकः परिग्रहः, ततो ये वस्त्राभावे दोषाः समये प्रसिकास्ते सर्वेऽपि यथायोगमुपडीकत इति तथा वस्त्रेषु शीतलजस्तो मलस्याऽभवतः पनको वनस्पतिविशेषः तथाच सति प्रायादनप्रक्रिः। तथा निरन्तरं सर्वतः प्रसरेण निपतति वर्षे शीतले च मारुते वाति म अस्यतः शीतीभूतानां वास प्रारदार यातायामपरिणती मा शरीरमान्यमुभथा च सति प्रवचनस्यापचाजना । यथा-अहो ! बठरशिरोमणयोऽमी तपस्विन परमार्थतस्तदिन ये नाम स्मशानवानां
धावण
वासस परिलो मान्यमुपजायते इत्येतन्ि पृथग्जनापरिधं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयम् । तथा वलितानि बाखाय भिक्षाऽथ विनि तस्य साथमैपवृष्ट मालिक संपर्क कार्याविराधना भवति । एते वर्षास्विति वर्षाकालप्रत्यासन्नोऽपि कालो
इत्युच्यते, तत्सामीप्यात् भवति च तरसामीप्यास •दव्यपदेशः । यथा- गङ्गायां घोष इत्यत्र । ततो वर्षासु वर्षात्यासन्ने काले वस्त्राऽऽदीनामप्रक्षालने दोषास्तस्मादवश्यं वर्षाकालादर्या वासांसि प्रालीयानि । ये च संपातिमच्योपघाताऽऽद्यो दोषाश्वीवर कालने प्रागुका पत्रकनीत्यायतनया प्रयतमानस्य संभवतीति वेदियम् । यो दि सूत्राज्ञामनुसृत्य यतनया सम्यक् प्रवर्त्तते स यद्यपि कथञ्चिस्युपकारी तथापि नासी पापभाग्भवति नाऽपि तीव्र प्रातिभागी बहुमानतो यतनया प्रवर्तमानत्वात् च दयति च सूत्रम् - " अप्पत्ते चित्रय वासे, सव्वं नवहिं घुवंति जयणाए ।" इति । ततो न कश्चिद्दोषः। नापि तदा वस्त्रप्रकालने वकुशं चरणं, सूत्राशया प्रवर्त्तमानत्वात् । नाध्यस्थाने स्थापनदोष, लोकानामपि वर्षा वाससामप्रकालने दोषपरिज्ञानभावात् । नचैतेऽनन्तरोका अतिभारादयो दोषा काले वाससामप्रकालने संभवन्ति, तस्मान्न तदा प्रक्कावनं युक्तमिति स्थितम् ।
सम्प्रति वर्षाकालादयानुपति प्राज्ञनीयो नयति तावसमनिधित्सुराह
अप्पत्ते च्चिय वासे, सव्वं नवहिं धुवंति जयणाए । असई दस्प नहभम्रो पापनिजोगो ||२८||
प्राप्ते एव अनामाते एव, वर्षे वर्षाकाले, वर्षाकालाव काले इत्यर्थः। जन्नाऽऽदिसामभ्यां सत्यामुत्कर्षतः सर्वमुपधिक रणं यतनया यतयः प्रकालयन्ति । अवस्य जलस्य च असति अभावे जघन्यतोऽपि पात्रनिर्योगोऽवइयं मालनीय र निस्पूर्वी युजिरुपकारे वर्त्तते । तथा चोक्तम्-" पातोसलेन निजोगो दवारो।" शते ततो नियते पक्रियतेऽनेन निगड पकरणम् । "कर्त्तरि०" || ३ | ३|१६॥ इत्यनेन घञ्प्रत्ययः। पात्रस्य निर्योगः पात्रनिर्योगः पात्रोपकरणं पात्रक बन्धाऽऽदिः । उक्तं च"पत्तं पबंधो, पायटुवणं च पायकेसरिया | पडलाइँ रत्ताणं, तह गोड पायनिजोगो ॥ १ ॥ " इति । आह-किं सर्वेषामेव वस्त्राणि वर्षाका
कान्ते किं वाऽस्ति केषाञ्चिद्विशेषः ? । अस्तीति ग्रूमः । केषामिति चेत् ?, श्रत श्राह
परियगिझाणाण व मला व पुणो विधोवंति । माहु गुरूण असो, लोगम्मि अजीरणं इयरे ||२७|| ये कृतपूर्विणो भगाय की राय बनानुगताचारादिशाख पधानानि अधीतिनः स्वसमयशास्त्रेषु ज्ञानिनः सकलस्वपरल मयशास्त्रार्थेषु कृतिनः, कारयितारश्च पञ्चविधेष्वाचारेषु प्रधकिरिया समदेशनाभियुक्ता सूरयस्ते प्रा. वायोः, आचार्यग्रहणमुप कृणम् तेनोपध्यायादीनां प्रभूणां परिग्रहः । तेषां तथा ग्लाना मन्दास्तेषां च पुनर्मलिनानि वाणि धाव्यन्ते प्रकारयन्ते । मलिनानीत्यत्र नपुंसकत्वे प्राप् सूत्रे पुंस्त्वनिर्देशः प्राकृतलक्षणत्रशात् । तथाऽऽह पाणिनिः
For Private & Personal Use Only
www.jainelibrary.org