________________
(२७५२) धावण अभिधानराजेन्डः।
धावगा खप्राकृतलकणे "लिङ्गव्यभिचार्यपाति।"प्रस्तुतेऽर्थे कारणमाह
एतास्तिस्रोऽपि व्याख्यातार्थाः, नवरं (संकामिऊण इत्यादि) मा भवतु, हुनिश्चितं, गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णोड.
तत्र विश्रामाभावे सति यतनया षट्पदिका अन्यत्र संक्रमय्य लाघा-यथा निराकृतयोऽमी मजदुरनिगन्धोपदिग्धदेदाः, ततः
विधिना धावयन्ति प्रक्वालयन्ति । तदेवमविश्रमणीय पधिरुकिमेतेषामुपकरावं गतैरस्मानिरिति ?। तथा इतरस्मिन् ग्वाने क्तः,तगणनाच शेषो विधमणीयोपधिगम्यते। मा भवत्वजीर्णमिति नूयो भूयो मलिनानि तेषां प्रक्षाल्यन्ते । ततस्तस्य विश्रमण विधिं बिजणिषुरिदमाह
सम्प्रति ये नपधिविशेषा न विश्रम्यन्ति तन्नाम ग्राहं गृहीत्वा जो पुण वीसामिज्जा, तं एवं वीयरायआणाए । तेषां धावने विधिमाह
पचे धावणकाने, उवहिं वीसामए साहू ॥ ३५ ॥ पायस्स पमोयारो, दुनिसिज तिपट्ट पोति स्यहरणं। यः पुनरुपधिः प्राप्त धावनकाले प्रक्षासनकाले,अनेन अकालप्र. एए उ न वीसामे, जयणा संकामणा धुवणं ।। ३० ॥ क्षालनेन भगवदाज्ञानङ्गलकणं दोषमुपदर्शयति; विधम्यते नि:
शेषषट्पदिकाविशोधनार्थमपरिनुक्तो ध्रियते, तमुधिं वीत. प्रत्यवतीर्यते पात्रमस्मिन्निति प्रत्यवतार उपकरणम,पात्रस्य प्र
रागाऽऽक्षया सर्वोपदेशेन, सर्वज्ञोक्तामत्यवधायमिति भावः। स्यबता पात्रवर्जःपात्रनियोगः षट्टिधः,तथा रजोहरणेऽस्य स.
एवं वक्ष्यमाणेन प्रकारेण साधुर्बिश्रम येत्। के द्वे निषो। तद्यथा-बाह्याऽऽभ्यन्तरा च । इह संप्रति दशिका
विश्रमणाप्रकारमेघाऽऽहऽऽदिभिः सह या दएिमका क्रियते,सा सूत्रनीत्या केवलैव प्रवति,
अभितरपरिजोगं, नवार पाउणइ नाइरेय । न सदशिका,तस्या निषद्या त्रयम्, तत्र या दधिमकाया उपरिपकहस्तप्रमाणायामा तिर्यग्बेष्टकत्रयपृथुत्वा कम्बलीखएकरूपा
तिनिय तिन्नि य एगं, निसिं तु का परिच्छिन्जा ॥३३॥ साधा निषद्या, तस्याश्चाने दशिकाःसंबध्यन्ते,तां च सदशि
इह साधूनां द्वौ कल्पी कीमौ । एकः कम्बलमयः । तत्र यदा कामग्रे रजोहरणशब्देनाऽऽचार्यों ग्रहीष्यति ततो नासाविहग्रा
ते प्रावियन्ते, तदा एका तौमोऽज्यन्तरं प्रावियते, शरीग्लग्नाः ह्या। द्वितीया त्वेनामेव निषद्यां तिर्यक बहुभिर्वेष्टकरावेष्टयन्ती
प्राब्रियते इत्यर्थः । द्वितीयः कौमस्तस्योपरि कम्बलमयः तकिश्चिदधिकहस्तप्रमाणाऽऽयामा हस्तप्रमाणमात्रपृथुत्वा वनम
स्याऽप्युपरि । ततः प्रकालनकाले विश्रमणाविधिप्रारम्भे रात्री यी निषद्या सा अत्यन्तरा निषद्योच्यते । तृतीया तु तस्या ए
स्वपने अभ्यन्तरपरिभोग सदैव शरीरेण सह संलझं परिनुज्यवाऽऽज्यन्तरनिषधायास्तिर्यग्वेटकान् कुर्वती चतुरङ्गलाधिकै- मानं क्षौम कल्पमुपरि शेषकल्पद्वयाद् बहिस्त्रीणि दिनानि यावत् कहस्तमाना चतुरना कम्बलमयी भवति । सा च उपवेशनो- प्रावृणोति : येन तत्स्थाः षट्पदिकाः कुधा पौड्यमाना थाहा. पकारित्वादधुना पादप्रोनकमिति रूढा, सा बाह्या निपये- रार्थम्, अथवा शीतादिना पीड्यमानास्तं बहिः प्रावियमाण त्यभिधीयते। मिलितं च निषधात्रयं दण्डिकासहित रजोहरण- कल्पमपहापाऽऽन्तरे कल्पद्वये शरीरे वा लगन्ति । एष प्रथमो मुच्यते। ततो रजोहरणस्य सत्के द्वे निषधे, इति न विरुद्ध्यते ।
विश्रामणाविधिः । एवं त्रीणि दिनानि प्रावृत्य ततखीरायेव च तथा त्रयः पट्टाः, तद्यथा-संस्तारपट्टः, उत्तरपट्टः, चोपदृश्च । दिनानि यावत् रात्रौ स्वापकाझे नातिदूरे स्थापयति । किमुक्त एते च सुप्रतीताः। तथा (पोत्ति त्ति) मुखपोतिका-मुख पिधा- जवति?-स्वापकासे संस्तारकतट पर स्थापयति, येन प्रथमनाय पोतं वस्त्रं मुखपोतम,मुखपोतमेव हस्वं चतुरङ्गनात्मिका. विश्रमणविधिना या न निःसृताः षट्पदिकास्ता अपि क्षुधा पी. वितस्तिमात्रप्रमाणत्वात् मुखपोतिका, मुखवस्तिकेत्यर्थः । “अ. ज्यमाना आहारार्थ ततो विनिर्मात्य संस्तारकाऽऽदी लगन्ति । तिवर्तन्ते स्वार्थिप्रत्ययकाःप्रकृतिलिङ्गवचनानि।"इति वचनाच एप द्वितीयो विश्रामणाविधिः । तत एकां निशां रात्रिम, तुः प्रथमतो नपुंसकत्वेऽपि प्रत्यये समानीते स्त्रीत्वम् । तथा-(र- समुञ्चये । स्वापस्थानस्योपरि सम्बमानमधोमुखं शरीरसन्नप्राय यहरण त्ति) दधिमका वेष्टकत्रयप्रमाणपृथुत्वा एकहस्ताऽऽयामा पर्यन्ते प्रसारित कृत्वा स्थापयेत् । संस्थाप्य च पश्चात्परीकेत, हस्तत्रिजागाऽऽयमदशापरिकलिता प्रथमा या निषद्या प्रागुक्ता दृष्ट्या प्रावरणेन च षट्पदिकां निजालयेत् । तद्यथा-प्रथमं तावद सा रजोहरणम् । तथा च भाष्यद्वक्ष्यति-"एगनिसेजं च रय. दृपया, निजालयेत, दृष्टया निभालिता अपि यदि न हटास्ततः हरणं।" बाह्याऽज्यन्तरनिषद्यारहित मेकानिषद्यं सदशं रजोह- सूक्ष्मषट्पदिकारक्षणार्थ भूयः शरीरे प्रावृणोत; येन ता प्रा. रणमिति। पतानुपधिविशेषान्न विश्रमयेत् नापरिभोग्यान् स्था. हारार्थ शरीरे लगन्ति । एवं परीकणे कृते यदि तान स्युस्तदा पयेत् । कस्मादिति चेत् ? । उच्यते-प्रतिवासरमवश्यमेतेषां । प्रकालयेत् । अथ स्युस्तहि पुनः पुनर्निजाल्य यदा न सन्तीति विनियोगनावात् । ततो यतनया वस्त्रान्तरितेन हस्तेन ग्रहणरू. निश्चितं भवति तदा प्रक्वालयेत् । एवं सप्तभिर्दिनैः करूपशो. पया संक्रमणा षट्पकानामप्रकालनीयेषु वस्त्रेषु संक्रमणं धना । एतदनुसारेण शेषस्याप्युपधेः शोधना नावनीया। इह ततो धावनं प्रवाल ति।।
विश्रमणा प्रक्का लनीयस्यापरिभोगरूपा उक्ता,ततो यस्तस्य यहिः पतामेव गाथ भाष्यकृद् गाथात्रयेण व्याख्यानयति- प्रावरणाऽऽदिरूपः परिभोगः स परमार्थतोऽपरिभोग इति न पायस पडोयारो, पत्तगवज्जो य पायनिज्जोगो।
तदापि विश्रमणा विरुद्ध्यते ।
एतामेच माथां भाष्यकृयाण्यानयतिदोन्नि निसिजाओ पुण, अब्जितर वाहिरा चेव ॥३॥
धोवत्यं तिन्नि दिणे, उपरि पानण तह य आसन्नं । संथारुतरचोलग, पट्टा तिनि य हवंति नायव्वा ।
धारेइ तिन्नि दियहे, एगदिणं उवरि लंबतं ॥ मुहपोत्तिय त्ति पोती, एगनिसिजं च स्यहरणं ॥३३॥
श्यं व्याख्याता । एए उन वीसामे, पदिणमुबोगो य जयणाए।
अत्रैव विश्रमणाविधौ मतान्तरमादसंकामिकाा धाव-ति छप्पया तत्थ विहिणाए ।३४।। कई एक्कक-निसि, संवास तिहा परीच्छति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org