Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धारणाववहार
यथा प्राचार्याणां वैयावृत्यकरो यो वा संमतः शिष्यो वस्तु देशहिएमको देशदर्शनं कुर्वतः सहाय आसीत्, स समस्तं दावा नावधारिवितुं शक्नोति ततस्तस्य त्यानुप्रदाय कानिचिदन्यादति के सदस्य देशमवधार्य न कार्ये करोति । एष धारणा व्यवहारः । उपसंहारमाह
(२७५० ) अभिधान राजेन्द्रः ।
सू० प्र०
1
धारणमरहारेसो, अडकतो समानणं । (६६०) एष धारणा व्यवहारो यथाक्रमं समासेन वर्णितः व्य०१० उ० । धारणिज-धारणीय- त्रि० । धारयितुं योग्ये ४० १५ श० । भाचा० । धारयितुं शक्ये, यापनीये च । झा० १ श्रु० ८ श्र० । धारणी-पा (२)रिणी स्त्री सगुण धारणा (२) रिणी। १ पाहु० एकाइशजिनस्य प्रयमारिकायाम्, ४०" सिसविस्स चा (र) रिणी पदमा " ति । । द्वारवतीवास्तव्यरूप वसुदेवस्य स्वनामरुपातायां भार्यायाम, वसुदेवे राया धारणी देवी ।" श्रन्त० १ ० १ वर्ग १ अ० । द्वारवतीयास्तस्यस्यान्धकः स्त्रनामरूपतायां भाषायाम् "अंधगविशिहस्स रखो धारणी नाम देवी ।" अन्त० १ ० १ वर्ग १ अ० । दस्तिशीर्षनगरस्थस्यादीनशत्रोः राज्ञः स्वनामख्यासायां भाययम, "हत्यिपरे अरोचारणीपामोक्खाणं देवीसहस्लाएं ।" विपा० २ ० १ ० । अपरविदेदस्यता राजधान्यां स्थितस्य धनजयस्य भार्यायाम शा० चू० १ ० | मथुरानगरीवास्तव्यस्य जितशत्रोः राज्ञो भार्यायाम् आ० म० १ ० २ खण्ड | कौशाम्बीत्रास्तव्यस्याः ऽ जितसेनस्य राज्ञो भार्यायाम, आब० ४ अ० । ० ० राजगृहनगरस्थस्य श्रेणिकस्य राज्ञो भार्यायाम्, झा० १ श्रु० १ श्र० ! अणुः । चम्पानगरीस्थस्य मित्रप्रभस्य राज्ञो भार्यायाम्, आव० ४ म० । चम्पानगरीस्थस्य दधिवाहनस्य राज्ञः स्त्रनामख्यातायां भार्यायाम् आ० म० १ ० २ खण्ड | पोतनपुर नगरस्थस्य सोमचन्द्रस्य राज्ञो भार्यायाम, श्रा० म०१ श्र० २ खण्ड | प्रा॰ चू० । राजगृहनगरस्थस्य विश्वनन्दिनृप स्य भ्रातुर्विशास्त्रभूतेर्भार्यायाम्, श्रा० म० १ ० १ खराम | म धनन्दिग्रामस्थ गौतमस्य कणवृतिकस्य भार्यायाम्, "भग मे नन्दिग्रामे, गौतमः कणवृत्तिकः । तत्पत्ती धारणी तस्याः । " प्रा० क० | आव० | कस्मिश्चिन्नगरे स्थितस्य वज्रसेनस्य रा शः स्वनामख्यातायां मङ्गलावत्यपरनामधेयायां भार्यायाम, श्रा० चू० १ श्र० । मिथिलास्थस्य जितशत्रोः स्वनामख्यातायां भार्यायां च । सू० प्र० १ पाहु० चं० प्र० । धारय-धारक-त्रि० । धारणसमर्थे, कल्प० १ अधि० १ क्षण | धारको चार कम श्रीप्रवर्तकेय नि००३ वर्ग धारा-धारा- स्त्री० धृ णिच् । खड्गाऽऽदेर्निशिताग्रे, भ० १३ श० ६ ० | वाच० । 'खुरो श्व एगंतधाराए।" झा० १० १ श्र० | जं० । उत्त० घण्टा, सन्ततौ, द्रव्यस्य स मलत्या पतने, उत्कर्षे, यशसि अतिवृष्टी, समूह, मेघस्याऽऽसा
" अ
वर्षणे, वाच० । न० । कल्प० । सदृशे, पुरीभेदे, श्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा ।" इत्युक्तेऽश्वानां गतिपञ्चके, "श्तीव धारामवधीर्य ।" इति नैषधम् । सैम्याग्निमस्कन्धे च वाच दस्तिनापुरस्थस्य शिवस्य राको
64
Jain Education International
धावण
भार्यायां च । भा० म० १ ० २ खगफ । रणमुखे, दे० ना० ५ वर्ग ५६ गाथा ।
धारावारि-धारावारि १० धाराचाजले. भ० १३० १४० । धारावारिय धारावारिक० च वारिज
1
न् । धाराप्रधान जल्लोपेते, " धारावारियलेणाइ वा ।" भ० १३
श० ६ उ० ।
धारावास देशी- मेघे, मे व दे० ना० ५ व ६३ गाथा । धाराहय धाराइतके, "चाराक पुप्फगं पिव समुहससि भरोमकूवे ।" कल्प० १ अधि० १
कण । भ० ।
पारि (ए) पारिन पुं० धारयतीत्येवंशील प्रज्ञा० २ प - णिनिः धारण कर शिवाच धारिणी धारिणी स्त्री० धारणी शब्दार्थे सू० प्र धारिणी-स्त्री० । ' ' १ पाहु० ।
9
६
धारिए पारवितुम् अन्य पासवितुमित्यर्थे, स्था० • परिषदतुमित्यर्थे वरि घा परिहरितए वा ।" धारयितुं परिग्रहे परिहर्तुमासेवितुमिति । अथवा "धारणया उबभोगो, परिहरणा होइ परिभोगो । "स्था० u ar० ३ उ० | धारिय पारित वि० सवार धारि णियसमीदिय- निजत्रणावि उवायणसमिद्धो । " धारितं स म्यग् धारणाविषयीकृतं न विनष्टमिति भावः । ६५० ३३० । धारी धात्री खाई शब्दायें प्रा० २पाद घारोदग - धारोदक- न० | गिरिनिकरजले, वृ० २ उ० | घाव घाव जवे, सफा
66
क० सेट् । धावते । अधाविष्ट । वाच० ।" खादधावोर्लुक || 5 |४ | २२८ ॥ इति प्राकृतसूत्रेणान्त्यस्य लुकू । प्रा० ४ पाद स्वरादनतो वा " ॥ ८४ ॥ २४० ॥ इति प्राकृतसूत्रेणाकारान्तवर्जितात्स्वरान्ताद्धातोरेन्ते श्रकाराऽगमो वा प्रा० ४ पाद । धार | धाश्र । धाहि । धानो । बाहुलकाधिकाराद् वर्तमाना भविष्यविध्याऽऽद्येकवचन एव भवति, तेनेह न । धावन्ति । कचिन जवति । "धाव पुरश्र ।" प्रा४ पाद | "कुलाई जे धावर साठगाई।" धावति गच्छति । सूत्र० १ ० ७ ० । धावण धावन - न० धाव- ल्युट् । शीघ्रगमने, सूत्र० १७ श्र० । वाच० । धावनमिति वेगेन गमनम् | जीन० | महा० । ज्ञा० । धावनं निष्कारणमतित्वरितमविश्रामं गमनम् । जीत० । शोधने, वाच० | अङ्गोद्वर्तनस्नाने, नि० चू० ११ न० । वस्त्राssदीनां प्रकालने, प्रब० १ द्वार । सूत्र० । नि०चू० । व्य० । ग० प्रश्न० । पात्रादीनां कल्पप्रदाने च । जीत० । वृ० । ०६४० गुणा र्णनप्रस्तावे ' श्रइसेस' शब्दे प्रथमभागे २८ पृष्ठे प्रतिपादि ताः ) " जे धोयती लूसयतीव वत्थं श्रहा हु से णागणियस्स दूरे।" सूत्र० १ श्रु०७ श्र० । वस्त्राण्यधिकृत्य- "णो धोवेजा
तराई पत्याई रेखा"नोवाको नान प्रक्षालयेद्, गच्छ्वासिनो ह्याप्तवर्षाऽऽदो ग्लानावस्थायां वा प्रासुकादेकेन यतनया धावनमनुज्ञातं न तु जिनकल्पिकस्येति ।
For Private & Personal Use Only
"
66
www.jainelibrary.org

Page Navigation
1 ... 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458