Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1434
________________ (२७५५) धिइमइ भन्निधानराजेन्द्रः। धीमह धिक्ष्मइ-धृतिमति-स्त्री० । धृतौ मतिधृतिमतिः। प्राच०४०।। प्रा० १ पाद । “स्यादृ-भव्य-वैत्य-चौर्य-समेषु याव" धृतिप्रधाना मतिधृतिमतिः। श्राव.४.स.। योगसंप्र- २।१०७॥ इतिप्राकृतसूत्रेण चौर्यसमेषु शब्देषु संयुक्तस्व या. हनेदे, पा० चू०४०। प्रश्न। त्पूर्व इद् भवति । 'धीरिय।' प्रा०२पाद।"स्थिरचित्तोन्नतियों धृतिमतिद्वारमाह तुतकर्यमिति गीयते।" इत्युक्ते मनसः स्यग्य, पाच०।" नगरी य पंसुमहुरा, पंमवयंसे मई असुमई। चिससमाधानम् ।' सूत्र०१ श्रु० ."पत्तियाधिवारीवसभाहरणे, अप्पाइश सुदनु एम पव्यज्जा ॥१॥ जाई।" प्रीतो दाने वा स्थैर्यवन्ति । कल्प. ३ अधिo कण । वारिवृषभः प्रवहणम् । घो। सवे, प्रश्न २ सब० द्वार । "मनसो निर्विकारत्वं, धर्य " नगरी च पारादुमपुरा, तत्राऽऽसन् पञ्च पाण्डवाः । सत्स्वपि देतुषु ।" इत्युक्ते मनसो विकारानावे, अव्याकुलत्वे, स्थापितः प्रवजद्भिस्त-निजराज्ये निजः सुतः॥२॥ विनाऽऽद्युपस्थिताबपि प्रारब्धापरित्यागहे तो चित्तवृत्तिभेदे नेमिनं तु दधावुस्ते (?), इस्तिकल्पपुरेऽन्तरा। च । वाच। भिक्षागताः प्रतुं काल-गतं श्रुत्वा विषादिनः ॥ ३॥ धेय-त्रि० । धारणीये, पालनीये, झा० १ ० १ ०। आत्तं नक्तं परित्यज्य, गत्वा शत्रुजयाचले। विधायानशनं प्राप्य, केवलं निवृति ययुः॥३॥ ध्येय-त्रि० । हृदि धारणीये, ज्ञा० १ श्रु०१०। तद्वंशे पाण्डुसेनोऽभू-नृपस्तस्य सुताद्वयम् । धिज्जाश्य-धिगजातिक-त्रि०ा धिगजातिमति,पाव०२मानि. मतिश्च सुमतिश्चैव, ते हे अपि च रैवते ॥४॥ चू० । 'तस्थ भद्दा नाम धिजाणी।' प्रा० म.१०२खए। नन्तुं चैत्यानि पोतेन, प्रस्थिते सागराध्वना । धिजाईय-धिरजातीय-त्रि०ाधिग्जात्युत्पन्ने, बाब० ३ ०। उत्पाते तत्र संजाते, रुत्राऽऽदीन् जनताऽस्मरत॥५॥ ताभ्यां पुनभृशं स्वात्मा, संयमे विनियोजितः। नि• चू० । प्रा० म०। निन्नप्रवहणे प्राप्य, ज्ञानं मुक्तिरलच्यत ॥६॥ धिजीविय-धिग्जीवित-नका कुत्सित जीविते, सूत्र.५७०२०। सुस्थितो लवणाधीशो-कार्षीत्पूजां तदङ्गयोः । चिट्ठ-धृष्ट-त्रि० । धृष्-क्तः । “ मसूण-मृगाङ्क-मृत्यु-शृङ्ग-धृष्टे दिव्योद्योतेन तत्तीर्थ, प्रभासानिधयाऽभवत् ॥७॥"प्राक०। वा” ॥८।१।१३०॥ इति प्राकृतसूत्रेण ऋत श्वा। प्रा०पाद। धिमइवव सायदुब्बल-धृतिमतिव्यवमायन-त्रि०ातिम- निर्लजे, प्रगल्भे, नायकभेदे च । बाच०। तिव्यवसाया पुर्बला यस्य स तथा । धृतिमतिव्यवसायेषु दुर्य. धिप्प-दीप-धा। दीप्ती, दिवा-श्रात्म०-सेद । "दीपौ धो बोधृतिमतिव्यवसायबलः। दुलधृतिमतिव्यवसाये, धृतिम- चा" ।१।२२३॥ दीप्यती दस्य धो धा । धिप्पा । दितिव्यवसायेषु पुर्बले च । स०४२ सम । | प्प।' प्रा०१ पाद । दीप्यते । अदीपि । अदीपिष्ट । दीपू-णि. धिमंत-धृतिमत-त्रि० । धैर्यचति, उत्त०२६ म०। चित्तखा- च । भदीदीपत्-त । अदीदिपत्-त । बाच०। स्थ्ययुक्त, अरतिरत्यनुलोमप्रतिलोमोपसर्गस हे, स्था. गा| धिम्म-धिङ्मल-न० । निन्द्यमले, तं० । असह्यपरीघहाभिदुतोऽपि चारित्रधृतिमानिति। सूत्र०१ श्रु०६ | धिसण-धिषण-पु.। वृहस्पती, को. ९७ गाथा। अ० धृतिः समाधानं संयमे यस्य स धृतिमान् । प्राचा०२ भु० -धी-स्त्री.-किप,सम्प्रसारणं च । बुद्धी, धाबुकारत्य४चू. १६ अ० सुत्र । संयमस्वस्थे, ध० ३ अधि० । दश . " धितिमंता जिदिया।" धृतिः संयमे रतिः, सा विद्यते ये नर्थान्तरम् । पं० चू। आचा० । गा० । "धी मई बुकी।" पां ते धृतिमन्तः। संयमधृत्या हि पश्चमहावतभारोवदनं सु को. ३१ गाथा । पातु । गा० । मत्र० । अनु० । आचा. । साध्यं भवतीति । सूत्र. १७०६०।दश। (पतच 'धम्म' तत्वावगमे च । धीवुचिस्तत्वावगमः । धिय-ई-श्रीः धाः । बुझिसम्पत्तौ च । गा । धीश्चितं,तत्रय ईकामः स धीः। चिशब्देऽस्मिन्नेव नागे २७०५ पृष्ठे समुक्तम् ) तस्य कामे,गा० । अभेदोपचारात् परिमते च । पुं० । गा० । धिइवीरियपरिहीण-धृतिवीर्यपरिहीण-त्रि०। मानसिकावट-धीन-धीय-त्रि०ा धीवुकिर्विज्ञानं,तस्या युरपृथग्भूतः धीयुः। बु. म्भबलरहिते, वृ० २ ० ।। छियुते, गा। धिक्कय-धिकृत-त्रि । धिक् निन्दनीयः कृतः। कृ-क्तः। धिक्कार धीधण-धीधन-त्रि.बुद्धिधने, “नियमेन धीधनैः निः।" प्राप्ते. व्य. १ उ० । भावे तु धिक्कारे, न० । • ६ उ०।। षो. १६ विव०। धिकरण-धिकरण-न। धिक्शब्दविषयीकरणे, ज्ञा०१ श्रु. पी- पंधी बंधिस्तस्वतस्तम्मिमीते शब्दयति प्ररूपयति १६ अ०। धीमः । बुद्धितश्वप्रतिपादके भगवति कपिले, गा० । धियं ज्ञाधिक्कार-धिक्कार-पुं० । धिक्-कु-घञ् । तिरस्कारे, वाच । नमेव मिमीते शब्दयति प्रापयति धीमः। बहिरर्थाऽऽकाराणाम. धिगधिकेपार्थ एव,तस्य करणमुञ्चारणं विकारः। स्था०७०) विद्यादर्शितवादविद्यमानत्वेन ज्ञानाद्वैतप्रतिपादके बुद्धे, गा०। धिक-रु-घञ् । तिरस्कारे, वाच। तदात्मके दरामनीतिजेदे, | सानत्यानिरामत्वे, कल्प०१ अधि०३ कण । स्था० ७ वाजं । आ० म०। कल्प० । तिः। धीमह-धीमह-त्रि० । अन्नेदोपचाराद् धियः परिमताः महन्ती. धिज-धैय्य-न । धारस्य नावे व्यञ् ।"ईदू धैर्ये" ॥८।१। ति महः पूजका अाराधकाः, मदः क्वि । धियां महः धीमहः । १५५ ॥ इतिप्राकृतसूत्रेण धैर्यशब्दे ऐतई। प्रा०१ पाद। विद्वज्जनपर्यपासकेषु, गा। धियः परिमता महः पूजका यस्य "धैर वा" IGI २।६॥ धेय्य यस्य रो वा । 'धार । धिज्जा' | स तथा । विद्वज्जनपर्युपासिते, गा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458