Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1437
________________ (२७५७) अनिधानराजेन्द्रः। धुत्तक्खा धुयमोह अह अमया सह पिणा वत्थाणे महासगम भरेकण पुरिससहः चा० १ श्रु०६ अ० ११० । स०। (तद्वक्तव्यता 'धुराउझयण' स्सेण समं णदि सलिलपुष्मं पत्ता। धोयाई वत्थाई, तो प्रायवे शब्देऽनुपदमेव वदयते) कम्पिते, स्फेटिते, नं०। बृ०। विप्ते,प्रा. दिप्माणि उब्वायाणि, अागतो महावाप्रो । तेण ताणि सव्वाणि तु० । दश० । अपनीते, सूत्र०११०४०२०। त्यक्ते, "धु. वत्थाणि अवहरियाणि । ततोऽहं रायभया गोहारूवं काऊण रय- तकेसमंसु लोमनहहिं।" प्रश्न १ संब० द्वार । भत्सिते, त. णीप जगरुजाणं गया। तत्थाहं रतासोगपासंयलया जाता। किते, वाच० । अपगते च । त्रि० । बृ० ६ उ० । अप्रथा य सुमि-जहा रयगा उम्मिल तु, अभयघोसं पमहसई संप्रति निकेपः, स च चतुर्की,तत्रापि नामस्थापने सुगमत्वादमोकण पुणमानसरीरा जाया, तस्स सगडस्स णाडगवरत्ता य नाहत्य व्यन्जावधूतप्रतिपादनाय गाथाशकलमाहअंबुपदि नक्खियाओ।तओ मे पिनणाणामगवरत्ताओ अमिस्स. मारण मदिसधिप्पा लका। तत्थ भणह किमेन्थ सञ्चं ते भणंति दबधुतं वत्थादी, भावधुयं कम्ममट्टविहं (२५१) वंजकेसवा अंतं गा गया लिंगस्न वाससहस्सेण जति तं सच्चं (दब्बधुतमित्यादि) व्यधूतं द्विधा-अागमतो, नोभागमा नुह बयणं कहमसञ्चं नविस्स ति?। रामायणे वि सुणिज्जा तश्व । आगमतो ज्ञाता, तत्र चोपयुक्तः। नोागमतस्तु श. जहणुमंतस्स पुच्छ महंतमासो, तं च किल अणेगेहिं वत्थसह रीरभव्यशरीरव्यतिरिक्तं व्यधूतम् । द्रव्यं च तद्वखाऽऽदि.धूतं सेदि वेढिकण तेल्लघमसहस्सेदि सिंचिकण पलीविय, तेरण च रजोऽपनयनार्थ व्यधूतम् । श्रादिग्रहणाद् वृक्काऽऽदिफलार्थ, किल लंका पूरी दी एवं जश् महिसरम वि महंत ण णा भावधूतं काष्टविधं तद्धिमोक्षार्थ धूयत इति गाथाशक सार्थः । मगवरत्ताो जायाओ कोदोसो? अचमं सई सुचई-जहा पुनरप्येतदेवार्य विशेषतः प्रतिपादयितुमाहगंधारो राया,रणे कुवत्तणं पत्तो, अवरो वि राया किमस्सो (?) अहियासेत्तुवसग्गे, दिव्ये माणुस्सए तिरिक्खे य । गाम महाबलपरक्कमो,तेण यसको देवराया समरे णिज्जिओ। ततो तेण देवराइणा साववसतोऽरमो अयगरोजाओ। अन्नया य जो विहुणइ कम्माई, भावऽयं तं वियाणाहि ॥ २५ ॥ पंमुसुमा रज्जभट्ठाऽरको निगवा,अनया य राहराय निग्गो अधिकमासह्यात्यर्थ सोढा, कानतिसह्य ?, नपसर्गान, किन्नूताभीमो,बेण य प्रयगरेण गसिओ, धम्मसुतो य अयगरं पत्तो, न् ?, दिव्यान्मानुषाँम्तिरश्चांच, यः कर्माणि संसारतस्बीजानि, ततो सो प्रयगरो माया सीए चायाए तं धम्मसुयं सत्त पुगतो विधूनयत्यपनयति, तद्भावधूतमित्येव जानीहि । क्रियाकारकपहा तेण य कहिया प्रो सत्त पच्तो । ततो भीमं णिम्गिल, योरभेदाद्वा कर्मधूननं भावधूतं जानादीति भावार्थः ॥ आचा० तस्स य सावस्स अंतो जाओ। जातोपुणरवि राया, जइ पयं सच्च । १० २०१७॥ तो तुमंपि सब्नूतं गोहाभूय सभा गंतूम पुणवा जाया। तो यकिनेस-धु (धू) तक्लेश-त्रि० । विप्तसप्तलयलेशे,आतु। खमपाणा भण-एवं गते विमऊ पणामं करेछ । जाकहंचिन | धूता अपनीताः कोशाः कर्माणि येनासाविति । वीणाएकजिप्पह,तो काणा वि कवाडिया तुम्नं मुलं ण जवति। तेजणंति- | मणि, वृ० १००। को अम्हे सत्तो णिज्जिणिउं? तो साहसिकण भणति-तेसि-बातहरियाणं वत्थाणं गवेसणाय निग्गयाण पुच्छिऊण, अपंच धुयचारि (ण)-धु (धू) तचारिन्-धुनातीति धुतं,संयमो मोको मम दासचेडा हा, तयं असे सामि, ताई गामणगराणि अ. चा, तं चरतीति । संयमाऽऽदिचरणशीले, आचा० १ श्रु० २ अ० ३ ममाण) ई पत्ता । तं ते दासचेमा तुम्हे, ताणि वत्थाणि ०। इमाणि,जाणि, तुम्भं परिहि त्राणि । तं जा सच, तो देह बच्चा। धुयज्झयाण-धु(धू) ताध्ययन-न० । प्राचाराङ्गप्रथम श्रुतस्कअह अलिअं तो देहि भत्तं । * ग०५ अधि०। नि० चू। न्धस्यषष्ठेऽध्ययने, श्राचा० । धुत्तसंवलय-धूर्तशम्बनक-न० । पुरुषद्वासप्ततिकलाऽन्तर्गते तस्योद्देशाधिकारं नियुक्तिकारो विमणिषुराहकत्राभेदे, कल्प० १ अधि०७ क्वण । पढमे नियगविहाणणा, कम्माणं वितिएँ तइयाम्मि । धुत्ति-धूर्ति-स्त्री० । जरायाम्,प्रा० म० १ १०२ खगम । प्रा। उबगरणसरीराणं, चउत्थए गारवतियस्म ।। २५० ॥ धुत्तिमा-धर्तिमा-पुं० । स्त्री० । धूर्तत्वे, "वेमाजल्याद्याः स्त्रिया उवसग्गा सम्माणा, य विहुणया पंचमम्मि नद्देसे (२५५) प्रथमोद्देशके निजकाः स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, म्" ॥ १ ३५ ॥ इति वा स्त्रीत्वम् । प्रा० १ पाद । द्वितीये कर्मणां तृतीये नपकरणशरीराणां, चतुर्थे गौरवत्रिकधुम्म-धूम्र-पुं० । धूमं तद्वर्ण राति। रा-का-पृषो । कपोतव. स्थ, विधूननेति सर्वत्र सम्बन्धनीयम्। उपसर्गाः समाननानि च णे, स्था० १ ना० । सिहके, वाच। यथा साधुभिर्विधूनानि तथा पञ्चमोद्देशके प्रतिपाद्यत इत्यर्थः। धुप-धु (धू)त-न० । त्यजने, स्था० ६ ०। संयमे, सूत्र० १ ० आचा० १ ० ६ अ. ९ २० । ७ अ० । धूयतेऽप्रकारं कर्म येन तद् धूनम् । संयमानष्टाने, ध्र- ध्यपान-धु (धू)तपाप-त्रि० । अपनीतपापे, “नमोत्थु धुयपा. ननाईत्वाद धूतम् । सूत्र० १ ध्रु० २०२० धूयते इति धू. वाणं।" आतु०। तम् । प्राम्बके कर्मणि, सूत्र०२ श्रु० २ अ० । ०। अएप्रकारके धुयबहुस-धु (धू ) तबहुल-त्रि० । धूयते इति धूतं, प्राग् बर्फ कर्मणि,आचा०१ श्रु०६ अ०१ उ०। मोके सूत्र०१ श्रु०७ अ०। कर्म, तत्प्रचुरे, सूत्र०२ श्रु० २१०। धृतं सानां त्यजनम, तत्प्रतिपादकमध्ययनं धृतम् । स्था. ग०। भाचाराप्रथमश्रुतस्कन्धस्य पष्टेऽध्ययने च । न०। आ. धुयमोह-धु (५) तमोह-त्रि०ाधूतो मोहरागद्वेषरूपो येन सः। सूत्र.१७०४ १०२ उ० । धूतो मोहोऽझानं येन सः । विकि* एतच्च निशीथपुस्तकादू लिखितमित्यग्रे लिखितमस्ति। | तमोहे, दश० १ अ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458