Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धुयरय
धुरय-धु (धू) तर जम्-त्रिण धूतमपनीतं रजः कर्म येन सधूतरजाः । सूत्र० १ श्रु०४ ० २ श्र० धूतं कम्पितं स्फोटितं रजो बध्यमानं कर्म येन स धूतरजाः । नं० : अपगतपापकर्मणि, वृ० ६ ० ।
(२७५०) अभिधानराजेन्ड
ध्रुवरागमग-पु (पू) तरागमार्ग पुं०
धूतोऽपनीतो रागमार्गो
रागपन्था यस्मिन् | अपनीतरागपथे, सूत्र ०१ ४०४ श्र० २३० । धूपवाच (धू तवादका कर्म घुमा त्यागो वातस्य वादो धूतवादः । कर्मपरित्यागकथने, आचा०| आयाण जो, सुस्सूस भो, घुयवायं पवेदस्सामि । इह खलु त्तत्ताए तेहिं तेहिं कुझेहिं अनिसेएणं अनिसंजूता, अनिजावा, अनिथिव्वट्टा, अभिसंवड़ा, अभिसंबुद्धा, अनिणिक्खता, अणुपुन्वणं महामुनी ॥ १७९ ॥ भोरिति मन्ये पसरावेदयामि भवतस्त आजानीहि अवधारय, शुश्रूषस्व श्रवणेच्छां विधेदि, भोरिति पुनरप्यामन्त्रणमगरीयापनाय वा भवता प्रमादो विधेयो भूतवाद कथयाम्यमनकारकर्मधून ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, श्रवहितेन च भवता भाव्यमिति । नागार्जुनीयास्तु पठन्ति - (धूतापकर्मोपार्य मधूननोपायें या प्रवेदयन्तीका को पाया शहास्मिन् संसारे, खयुर्वाक्यालङ्कारे । श्रात्मनो भाव श्रात्मराजीवकर्मभिभूतासं जातान पुनः पृथिव्यादितानां कायाकारपरिणामनया ईश्वरप्रजापतिनियोगेन वेति । तेषु तेषूच्चावचेषु कुलेषु यथास्वकमदयाssपादितेष्वनिषेकेण शुक्रशोणितनिषेकाऽऽदिक्रमेणेति । तथा क्रम सप्ताह
आयते पेश पेशीतोऽपि धनं वेत्" इत्र यावत्कललं तावदभिसंता पेशी यादजातयः साङ्गोपाङ्गनाशिरोरोमाऽऽदिक्रमाभिनिवेस मानिनिर्वृताः, ततः सृताः सन्तोनिसंवृद्धा धर्मश्रवणयोम्यावस्थायां वर्तमा नाधर्मनिमित्तमासाद्योपान्पुण्यपापयाम बुद्धाः, ततः सदसद्विवेकं जानाना श्रभिनिष्क्रान्ताः, ततोऽघताचाराऽऽदिशास्त्रास्तदर्थभावनोपबृंहितचरणपरिणामा श्रानुपूर्वेण शिक्षक-गीतार्थ-पक परिहार का हारि निकाय सामाि
अनि संबुद्धं च प्रव्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह
तं परिकर्मतं परिदेव माणा मा णे चयादि इति ते वयंति बंदोवणीया अोपपणा अकंदकारी जागा रुदंति
तारिसे मुली, ओहं तरए जएगा जेल विप्पजढा, सरणं तत्थ णो समेति, कहं णु णाय से तत्थ रमति १, एयं पाणं सया समवासिज्जासित्ति बेमि ॥ १८० ॥
तमवगत तत्वं गृहवासपराङ्मुखं महापुरुष सोवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्राऽऽदयः परिदेवमाना माउस्मान परित्यज इत्येतसे कृपामापादयो बदन्ति कि चाप तस्यान्देोपनीता इन्दोपनीता तवाभिप्रायाऽनुव
Jain Education International
و
घुयवाय
सिंनः बिभ्युपपशा, सदेवतानस्मान्मास्थाइत्ये वमाक्रन्दकारिणो जनकाः मातापित्रादयो जना वा रुदन्ति । पदेयुरित्याह-नाश मुनिर्नयति, व चौथं संसारं तरति, येन पापण्डविप्रलब्धेन जनका मातापित्रादयोऽपोढाः त्यक्ता इति । स चावगतसंसारस्वभावो यत्करोतीति तदाइन सावनुरक्तमपि बन्धुवर्गे तत्र तस्मिन्नवसरे शरणं समेति, न तदज्युपगमं करोतीत्यर्थः । किमित्य लौ शरणं नैतीत्याकथं नु नामाऽसौ तत्र तस्मिन् गृहवासे सर्वनिकाराऽऽरूप दे नरकप्रतिनिधौ शुभद्वारपरिघे रमते ?, कथं गृहवासे - पाटा सन् रतिं कुर्यादिति उपसंहरनाह--पतलू पूर्वोक्तं ज्ञानं सदा आत्मनि सम्यगनुवासयेोः व्यवस्था'इति' अधिकारपरी घृताध्ययनस्य प्रथमोद्देशका परिसमाप्तः । उक्तः प्रथमोद्देशकः ।
साम्प्रतं द्वितीय श्ररज्यते । अस्य चायमभिसंबन्धः - शहानतरोदेश के मिजकविधूनना प्रतिपादिता सफलत स्वादिकर्मविपातः कर्मार्थमिदम्
मेग संवेगावातस्पास्वोदेशकस्याऽदिसूत्रम आरं यमायाए पहना पुण्यसंजोगं दिया उपस पसिना पंज पेरंसि पसु वा अणुपसु वा जाणिन्तु धम्मं अहा तहा अड़ेगे तमचाईति कुसीना ।। १८१ ॥
(इत्यादि) लोकं मातापितृपुत्रादिकं तमातुरं स्नेहा वियोगासन वा यदि वा जन्तु के कामरागाऽऽतुरम् श्रादाय ज्ञानेन परिगृहीत्वा परिच्छिद्य, त
स्वस्या पूर्वसंयोगं मातापित्रादिसंबन्धं तथा दि स्वोपशमम् | उनित्वाऽपि ब्रह्मचर्ये, किंभूतः सन्निति दर्शयतिबल्यं तद्भूतः कषायकालिकाssदिमवापगमाद् वीतराग स्यानुरागइत्यर्थः दि
33
धुः, श्रनुवसुः श्रावकः। तदुक्तम्- " वीतरागो बसुईयो, जिनो वा संयतोऽथवा । सरागो ह्यनुवस्सुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥ १ ॥ तथा ज्ञात्वा धर्म श्रुतचारित्राऽऽरूयं यथा तथावस्थितं च प्रतिपद्यायचे मोहोदयात्तथाविधभवितव्यतानियोगेन से धर्म प्रति किया है. कु त्सितं शीलं येषां ते कुशीला इति । यत एव धर्मपालनाशक्ता अत एव कुशीलाः ॥ १०१ ॥
पर्वभूता सन्तः किं
द वयं परिगई कंवलं पानं विजा, अन्वेष अगाडिया सेमाणा परीसहे दुरहियासए कामे ममायमाणसइयाणि वा मुद्रण वा अपरिमाणाए ने दो, एवं मे अंतरा एहिं कामेहिं अ के लिएहिं अवितिष्ठा चेए । १८२ ॥
(यस्थं इत्यादि) केशिकोटमा मानुषं ज म समासापूर्वी संसारापोरव
णीमङ्गीकृत्य मोक्कतरुबीजं सर्वविरतिलकणं चरणं पुनर्दुर्भि वारतया मन्मथस्य, पारिप्लवत्तया मनसो, बोलुपतयेन्द्रि पद्मामस्यानेकमवाभ्यासाऽपादितविषयमधुरतया प्रयप्रमो हनीयोदयादशुन बेदनीयादयाssसन्न प्राडुजीवादयशः कीयुत्कटतया श्रविगणय्यमतिमविचार्य कार्याकार्यमुररीकृत्य महाव्यसनसागरं साम्प्रतेकितया अधः कृतकुल क्रमाss
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458