Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(2085) अभिधान राजेन्द्रः |
धारया
अप चतुर्थो मतिज्ञानेोचारणा यं चाचिन्युतवासना स्मृतिभेदात्त्रिा भवति सामपि तामाद
तयतरं तयत्था ऽविच्चत्रणं जो य वासणाजोगो ।
कालंतरे व जे पुण असणं धारणा सा ॥२५९॥ तस्मादपायादनन्तरं तदनन्तरं यत्-इपयोगमाश्रित्याभ्रंशः । यश्च वासनया जीवेन सह योगः संबन्धः। यश्च तस्यार्थस्य कालान्तरे पुनरिन्द्रियैरुपलब्धस्य, अनु पलब्धस्य वा एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनरित्र विधाऽप्यर्थस्यावधारणरूपा धारणा विज्ञेयेति गाथाऽकरघडना । भावार्थ स्त्वयम्-श्रवायेन निश्चितेऽर्थे तदनन्तरं यावदद्या पि तदर्थोपयोगः सातत्येन वर्त्तते, न तु तस्मान्निवर्त्तते, तावत्तदर्थोपयोगाविष्युतिर्नाम सा धारणाय प्रथमो भवति। ततस्तस्यार्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो
ते प्रेम कालान्तरे इन्द्रियादिसामग्री वशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुमीवति। सा चेयं त दावरणक्कयोपशमरूपा वासना नाम द्वितीयस्तद्भेदो भवति । कालान्तरे व वासनावशात्तदर्थस्येन्द्रियैरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति सा तृतीयस्त इति । एवं त्रिभेदा धारणा विज्ञेया । तुशब्दोऽवग्रहाऽऽदिभ्यो विशेषद्योतनः द्विषा अधि प्रागेव निराकृताः । इति गाथाऽर्थः ॥ २६१ ॥ विशे० । साऽपि मनःसहितेन्द्रियपञ्चकजन्य २१६ द्वार
से किं तं धारणा ? चार बड़ा पता तं जहासोइंदियधारणा, चक्खिदियधारणा, घाणिं दियधारणा, जि. विमदिगधारणा, फासिंदियधारणा, नोइंदियधारणा ॥ नं०| प्रकारान्तरेण धारणायाः पर नेदानादछव्विा धारणा पाता । तं जहा बहुं धारेश, बहुवि धारेश, पोरा पारे, दुरुकरं धारेड, अनिस्सा धारेछ, असंदिदं धारेड से चारणा । स्था० ६ ० । धारयति १ बहुविधं धारयति २ पुराणं धारयति ३ दु. बहु रं धारयति ॥ अनिश्रितं धारयति ५ असंदिग्धं धारयति ६ इति च पारित राज प्रभूतकालसंचितं तदपि यथाश्रुतं धारयति यदा पृच्छधने, मदा धारणासमर्थत्वात् सर्वे यदति ( दुरुति) दुर्द्धरं चार चि) "' इत्यादि निगमनवाक्यं व्यक्तम् । दशा० ५ म० । धारणाया एकार्थिकान्याद
तीसे णं इमे एमडिया वाणाघोमा, पाणावंत्रणा, पंच मामला भवंति से नहा-धरणा, धारणा, उपा पडा कोठे । सेसं धारणा ।
अत्रापि सामान्य एकाधिकानि विशेषवितायां पुनर्मि योनि तथापायानन्तरमवगत स्वार्थस्याविव्युत्या अन्त कार्म याच धरणं धरणा, ततस्तमेषामुपगतं ज अन्यतोऽन्तर्मुहूर्त्तादुत्कर्षतोऽसंख्येयात्कालात्परतो यत्स्मरणं
सा धारणा 1 तथा स्थापनं स्थापना, अपायावधारितस्यार्थस्य हृदिस्थापनं वासनेत्यर्थः अन्ये तु धारणास्थापयत्यासेन
Jain Education International
धारणावत्रहार
39
स्वरूपमाचकते । तथा च प्रतिष्ठानं प्रतिष्ठा, अपायावधारितस्यैवा र्थस्य हृदि प्रभेदेन प्रतिष्ठापनमित्यर्थः । कोष्ठ श्वकोष्ठः, श्रवि नष्टसूत्रार्थधारणमित्यर्थः । (सेत्तं धारणा ) सेयं धारणा | नं० । न विधेयमित्येवंरूपे ( स्था० ५ ० १ उ० ) निषेधविषय के आदेशे, "आणं वा धारणं वा सम्मं परंजित्ता भवइ । स्था० ७ ० धारणा विधेयेषु निवर्तनलकणेति । स्था०५. २० बहुशो निवेदितातिचीनामचारणाऽऽत्मके व्यवहारभेदे पञ्चा० १६ विव० | प्रब० । स्था० । (तद्वक्तव्यता 'धारणाववहार ' शब्देऽनुपदमेव वक्ष्यते ) बनदरचारभूते वृद्धावयविशेषेअगारस्स कवाय माणस्स किं धारणा किया ।" ० ८ ० ६ उ० । घृणिच. ल्युट् । नाड्या, श्रेणौ च । स्त्री० । वाच० । धारणावन्न-धारणल न० प्रतिवादिनः शब्दार णबले, व्य० १ ० । धारणाववहार-धारणान्परहार पुं० गीत
उद्या पत्रापराधे यथा या विशुद्धिः कृता सामा यदन्यस्तथैव तथैव तामेव प्रा धारणा वैयावृत्यक ssदेव गच्छोपग्रह कारिणोऽशेषानुचितस्योचितप्रायश्चित्तप दानां प्रदर्शितानां धरणं धारणेति । स्था०५० २० । सा एव व्यवहारो धारणाव्यवहारः । पञ्च व्यवहाराणां मध्ये चतुर्थे व्यवहारदे, भ० श०८ उ० । पञ्चा० । जीत० । व्य०। धारणाव्यवहारो नाम गीतार्थेन संविग्नेमा ऽऽचार्येण न्यक्क्षेत्रकालजावपुरुषान् प्रतिसेवनाश्वावलोक्य यस्मिन्नपराधे यत्प्राय
रामदायि तत्सर्वमन्यद्रयाऽऽदिशापराधे तदेव प्रायश्चित्तं ददाति । एष धारणाव्यवहारः । अथवा वैयावृष्यकरस्य गच्छोपग्राहिणः स्पर्ककस्वामिनो बा देशदर्शन सहायस्य वा संविग्नस्योचितप्रायश्चित्तदानं धार णभेष धारणा व्यवहारः । व्य० १ उ० ।
"
अथ धारणा व्यवहारमाह-
गीत्येवं दिनं सुद्ध अपरादिकण तह चैव । दिवस धारणा तह, उद्वियपयधरणरूवा वा ||८६५||
गीतार्थेन विना या कापि शिष्यस्य कवि दपराधे व्यकेत्र काल भावपुरुषान् प्रतिसेवनाश्यावलोक्य या शुद्धिः प्रदत्ता, सा शुद्धिः तथैवावधार्य सोऽपि शिष्यों यदाऽन्यशिवापराधे चादिषु तथैव प्रायदिति तदाऽसौ धारणा नाम चतुर्थो व्यवहारः । उद्धृतपदधरणरूपा धारणा भवति येाकरादिना पकारी साधुराप्यशेषग्भवति तस्त स्वानुग्रहं कृत्वा यदा गुरुतान्येव कानिचित्प्रायश्चिपदा नि कथयति, तदा तस्य तेषां पदानां धरणं धारणाऽभिधी यत इति ॥ ८६५ ॥ प्रव० १२६ द्वार |
धारणवत्रहारो पुल, वत्तन्वो तं जहकमं वुच्छं ||६४२॥ अवधारणाहारो यः तद्यथाक्रमममुं यदये
!
-
इति णु
उधारणा विधारण, संधारण संपधारणा चेव । नाऊन धीरपुरिमा, धारणाहार से पिंति ।। ६४३ ।। धारणायाखत्वार्यै कार्थिकानि । तद्यथा उद्धारणा, विधार
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458