Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७४५) घायसंडदीव ग्राभिधानराजेन्डः।
धायश्संडदीव पतिशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टा- | द्धमपीति । तत्र धातकीनां वृक्षविशेषाणां खएको बनसमूह :विशते तत्राणां जावात, एक षट्पञ्चाशदधिकं महाग्रहसहस्रं त्यर्थो धातकीखएमा, ताक्तो यो द्वीपः स धातकीखएक पवोचारं चरितवन्तः,चरन्ति,चरिष्यन्ति । एकैकस्य शशिनः परिवारे- च्यते । यथा द एमयोगाद् दएम इति । धातकीखण्डवासी द्वीपअधाशीतेमहाग्रहाणां जावात । अष्टौ शतसहस्राणि श्रीणि सह- श्वेति धातकीखण्द्वीपः, तस्य (पुरसिमवि) पौरस्त्यं, पूर्वमिस्राणि सप्तशतानि तारागणकोटिकोटीनां शोभितवन्तः, शोत्यर्थः। यदविजागस्तद्धातकीखएडीपपौरस्त्या, पूर्वापराभन्ते शोभिष्यन्ते । एतदपि एकशशितारापरिमाणं हादशभि- र्द्धता च लवणसमुज्वेदिकातो दक्षिणत उत्तरतश्च धातकीगुणयित्वा भावनायम् । उक्तं च
खएमवेदिकां यावत् गताज्यामिषुकारपर्वताच्यां धातकीस. "बारस चंदा सूरा, नक्खत्तसया य तिन्नि छत्तीसा। एमस्य विभक्तत्वादिति । पगं च गहसहस्सं, उप्पन्नं धायईसमे ॥१॥
सतं.चभच सयसहस्सा, तिन्नि सहस्सा य सत्त य सया । घायसंडे दीके, तारागणकोमिकोभीश्रो ॥ २ ॥" जी.
"पंचसयजोयगुच्चा, सहस्समेगं च डोति चित्थिना। ३ प्रति०४०
कालोयणलवणजले, पुट्ठा ते दाहिणुत्तरो॥१॥
दो नसुयारनगवरा, धाय इसंमस्स मज्झयारग्यिा। धायइसंकदीवपुरच्छिमकेणं धायइरुक्खे अट्ठ जोयणाई
तेण दुहा निहिस्स, पुवकं पच्चिमद्धं च ॥१॥" इति । उम्दमुच्चत्तेणं पएणत्ते, बहुमज्कदेसभाए अट्ट जोयणाई | तत्र णमिति वाक्यालङ्कारे, मन्दरस्य मेरोरित्येवं धातकीखएड. विखंभेणं साइरेगाइं अट्ठ जोयणाई सम्बग्गेणं पएणते ।। पूर्वार्षपश्विमाप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूतीधायइसंहदीवपञ्चच्छिमद्धे ण पायहरुक्खे अट्ठ जोयणाई
पप्रकरण बदध्यतव्ये, व्याख्येये च। अत एवाऽऽह-(एवं जहा जं.
बुद्दीवे तहेत्यादि) नवरं वर्षधराऽऽदिस्वरूपमायामाऽदिसमता नई नच्चत्तेणं परमत्ते, बहमज्दे सनाए अट्ट जोयणाई।
चैवं जावनीयाविक्खंजेणं सारेगाई अझ जोयणाई सम्बग्गेणं पप्यते ।
" पुश्बद्धस्स य मज्जे, मेरुस्स पुणो वि दाहिणुत्तरो। एवं धायहरुक्खाओ अाढवित्ता सव्वेव जंबुद्दीववत्तया धासा तिमि तिम्नि य, विदेहवासच मज्झम्मि ॥१॥ जाणियवान्जाव मंदरचूनिय त्ति । एवं पच्चच्छिमकेविन अरविवरसंठिया, चरो अक्खा ताई खेत्ताई। महाधायइरुक्खाओ पाढवित्ता. जाव मंदरचालय ति ।।
अंतो संस्वित्ताई, रुंदयराई कमेण पुण पुट्टो॥२॥
जरहे मुहावक्वंभो, छावठिसयाई चोइसऽहियाई। स्थाग
अउणतीसं च सय, बारसऽहियदुसयजागेणं ॥ ३॥ सम्प्रति धातकीखामवक्तव्यतानन्तरं "धायसंमे" इत्यादिना
अद्वारस य सहस्सा, पंचेव सया हवंति सीयामा । बेदिकासूत्रान्तेन ग्रन्थमाऽऽह
पणवन्नं अंससयं, बाहिरो तरह विक्खनो ॥ ४॥ धायइसमे णं दीवे पुरच्छिमशेणं मंदरस्स पब्बयस्स नत्त- चचगुणियभरहवासो, (व्यास इत्यर्थः) रदाहिणणं दो पासा परमत्ता बहुसमतुझा जाव भरहे चेन,
हेमबए त चलगुणं तइयं । (हरिवर्षमित्यर्थः) एरवए चेव । एवं जहा जंबुद्दीवे तहा एत्य भाणि पबंजाव
हरिवासं चनगुणियं, महाबिदेस्स विक्शंजो॥५॥ दोसुवासेसु मण्या उबिहं पिकालं पञ्चणज्जवमाणा वि.
जह विक्खंभो दाहिण-विसाएँ तह उत्तरे विवासतिए ।
जद पुनरसु तो, तह अवरके वि पासा ॥६॥ हरति । तं जहा-जरहे चेव, एरवए चेव, णवरं कूमसामली।
सत्ताणउ सहस्सा, सत्ताणउया अट्टप समाई। चेव,धाईरुक्खे चेव,देवागरुने चेव,वेणु देवे पियमुदंसणे चेव । तिनेव य लक्खा,कुरुण भागा य बाखई।७(विष्कम्नति) धायईसंमदीपञ्चच्छिमद्धे मंदरस्स पयस्स उत्तरदाहिणेणं
अमवन्नसयं तेवी-ससहस्सा दो य लक्मजीवामो। दो वासा पसात्ता बहुसमतुल्लाजाव भरहे चेव, एरवए चेव,
दोएह गिरीणायामो, संबित्तो तं भगुकुरु ।। जाव छबि पि कालं पचणुब्जवमाणा विहरति । तं जहा
वासहरगिरी बक्खा-रपब्वया पुज्वपश्चिम सु।
जंबुद्दीवगमुगुणा, वित्थरो उस्सप तुल्ला .. भरहे चेव, एरवए चेव, वरं कूमसामली चेव, महापाय- कंचणगजमगसुरकुरु-नगा य वेयवादीहाब। ईरुक्खे चेव, देवागरुले चेव, वेणुदेवे पियदंस चेव ॥ विक्खंचवेहसमु-स्सपण जर जंबुदीपिच१॥ कराग्यम्। नवरं-चक्रवालस्य विष्कम्नः पृथुत्वं चक्रवालविष्का
लक्खातिभिदोहा, विज्जुप्पाहगंधम्मायणाबोलि। म्भस्तेनेति । समुज्वेदिकासुत्रं जम्बवेदिकासूत्रबद्वाच्यमित्यर्थः।
उपमं च सहस्सा, दोनि सया सत्सवीसा य ॥११॥ केत्रप्रस्तावालवणसमुज्वक्तव्यताऽनन्तरं धातकीखरामवक्तव्य
भउणहा दोषि सया, उससत्तरिसहस्सबमलाय। तां " धायइसमे" इत्यादिना वेदिकास्त्रान्तेन ग्रन्थेनाऽऽह ।
सोमसमालबंता, बीदा संदा दस सयाई ॥१२॥ कराठ्यश्चायम,नवरंधातकीस्वामप्रकरणमपि-जम्बूद्वीपसवणस
सम्बानो वि नमो, विक्वंम्भोम्बागुणमामानो। मुकमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षध.
सीयामामोयाणं, पणाणि गुखाणि विनो रान् जम्बूद्वीपानुसारेण चोभयतः पूर्वापरविभागेन जरतहैमव- वासहरकुरुसु दहा, नईख कुंमा तेसुजे दीवा। ताऽऽदिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये
सव्वहुस्सयतुल्ला, विक्संभावाममो गुना। ४. प्रे च कल्पयित्वावबेोकव्यम् । अनेनैव क्रमेण पुष्करवरखीपा।
जम्बूद्वीपकापेशयति । कियबर अम्बूद्वीपकरी६८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458