________________
(२७४५) घायसंडदीव ग्राभिधानराजेन्डः।
धायश्संडदीव पतिशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टा- | द्धमपीति । तत्र धातकीनां वृक्षविशेषाणां खएको बनसमूह :विशते तत्राणां जावात, एक षट्पञ्चाशदधिकं महाग्रहसहस्रं त्यर्थो धातकीखएमा, ताक्तो यो द्वीपः स धातकीखएक पवोचारं चरितवन्तः,चरन्ति,चरिष्यन्ति । एकैकस्य शशिनः परिवारे- च्यते । यथा द एमयोगाद् दएम इति । धातकीखण्डवासी द्वीपअधाशीतेमहाग्रहाणां जावात । अष्टौ शतसहस्राणि श्रीणि सह- श्वेति धातकीखण्द्वीपः, तस्य (पुरसिमवि) पौरस्त्यं, पूर्वमिस्राणि सप्तशतानि तारागणकोटिकोटीनां शोभितवन्तः, शोत्यर्थः। यदविजागस्तद्धातकीखएडीपपौरस्त्या, पूर्वापराभन्ते शोभिष्यन्ते । एतदपि एकशशितारापरिमाणं हादशभि- र्द्धता च लवणसमुज्वेदिकातो दक्षिणत उत्तरतश्च धातकीगुणयित्वा भावनायम् । उक्तं च
खएमवेदिकां यावत् गताज्यामिषुकारपर्वताच्यां धातकीस. "बारस चंदा सूरा, नक्खत्तसया य तिन्नि छत्तीसा। एमस्य विभक्तत्वादिति । पगं च गहसहस्सं, उप्पन्नं धायईसमे ॥१॥
सतं.चभच सयसहस्सा, तिन्नि सहस्सा य सत्त य सया । घायसंडे दीके, तारागणकोमिकोभीश्रो ॥ २ ॥" जी.
"पंचसयजोयगुच्चा, सहस्समेगं च डोति चित्थिना। ३ प्रति०४०
कालोयणलवणजले, पुट्ठा ते दाहिणुत्तरो॥१॥
दो नसुयारनगवरा, धाय इसंमस्स मज्झयारग्यिा। धायइसंकदीवपुरच्छिमकेणं धायइरुक्खे अट्ठ जोयणाई
तेण दुहा निहिस्स, पुवकं पच्चिमद्धं च ॥१॥" इति । उम्दमुच्चत्तेणं पएणत्ते, बहुमज्कदेसभाए अट्ट जोयणाई | तत्र णमिति वाक्यालङ्कारे, मन्दरस्य मेरोरित्येवं धातकीखएड. विखंभेणं साइरेगाइं अट्ठ जोयणाई सम्बग्गेणं पएणते ।। पूर्वार्षपश्विमाप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूतीधायइसंहदीवपञ्चच्छिमद्धे ण पायहरुक्खे अट्ठ जोयणाई
पप्रकरण बदध्यतव्ये, व्याख्येये च। अत एवाऽऽह-(एवं जहा जं.
बुद्दीवे तहेत्यादि) नवरं वर्षधराऽऽदिस्वरूपमायामाऽदिसमता नई नच्चत्तेणं परमत्ते, बहमज्दे सनाए अट्ट जोयणाई।
चैवं जावनीयाविक्खंजेणं सारेगाई अझ जोयणाई सम्बग्गेणं पप्यते ।
" पुश्बद्धस्स य मज्जे, मेरुस्स पुणो वि दाहिणुत्तरो। एवं धायहरुक्खाओ अाढवित्ता सव्वेव जंबुद्दीववत्तया धासा तिमि तिम्नि य, विदेहवासच मज्झम्मि ॥१॥ जाणियवान्जाव मंदरचूनिय त्ति । एवं पच्चच्छिमकेविन अरविवरसंठिया, चरो अक्खा ताई खेत्ताई। महाधायइरुक्खाओ पाढवित्ता. जाव मंदरचालय ति ।।
अंतो संस्वित्ताई, रुंदयराई कमेण पुण पुट्टो॥२॥
जरहे मुहावक्वंभो, छावठिसयाई चोइसऽहियाई। स्थाग
अउणतीसं च सय, बारसऽहियदुसयजागेणं ॥ ३॥ सम्प्रति धातकीखामवक्तव्यतानन्तरं "धायसंमे" इत्यादिना
अद्वारस य सहस्सा, पंचेव सया हवंति सीयामा । बेदिकासूत्रान्तेन ग्रन्थमाऽऽह
पणवन्नं अंससयं, बाहिरो तरह विक्खनो ॥ ४॥ धायइसमे णं दीवे पुरच्छिमशेणं मंदरस्स पब्बयस्स नत्त- चचगुणियभरहवासो, (व्यास इत्यर्थः) रदाहिणणं दो पासा परमत्ता बहुसमतुझा जाव भरहे चेन,
हेमबए त चलगुणं तइयं । (हरिवर्षमित्यर्थः) एरवए चेव । एवं जहा जंबुद्दीवे तहा एत्य भाणि पबंजाव
हरिवासं चनगुणियं, महाबिदेस्स विक्शंजो॥५॥ दोसुवासेसु मण्या उबिहं पिकालं पञ्चणज्जवमाणा वि.
जह विक्खंभो दाहिण-विसाएँ तह उत्तरे विवासतिए ।
जद पुनरसु तो, तह अवरके वि पासा ॥६॥ हरति । तं जहा-जरहे चेव, एरवए चेव, णवरं कूमसामली।
सत्ताणउ सहस्सा, सत्ताणउया अट्टप समाई। चेव,धाईरुक्खे चेव,देवागरुने चेव,वेणु देवे पियमुदंसणे चेव । तिनेव य लक्खा,कुरुण भागा य बाखई।७(विष्कम्नति) धायईसंमदीपञ्चच्छिमद्धे मंदरस्स पयस्स उत्तरदाहिणेणं
अमवन्नसयं तेवी-ससहस्सा दो य लक्मजीवामो। दो वासा पसात्ता बहुसमतुल्लाजाव भरहे चेव, एरवए चेव,
दोएह गिरीणायामो, संबित्तो तं भगुकुरु ।। जाव छबि पि कालं पचणुब्जवमाणा विहरति । तं जहा
वासहरगिरी बक्खा-रपब्वया पुज्वपश्चिम सु।
जंबुद्दीवगमुगुणा, वित्थरो उस्सप तुल्ला .. भरहे चेव, एरवए चेव, वरं कूमसामली चेव, महापाय- कंचणगजमगसुरकुरु-नगा य वेयवादीहाब। ईरुक्खे चेव, देवागरुले चेव, वेणुदेवे पियदंस चेव ॥ विक्खंचवेहसमु-स्सपण जर जंबुदीपिच१॥ कराग्यम्। नवरं-चक्रवालस्य विष्कम्नः पृथुत्वं चक्रवालविष्का
लक्खातिभिदोहा, विज्जुप्पाहगंधम्मायणाबोलि। म्भस्तेनेति । समुज्वेदिकासुत्रं जम्बवेदिकासूत्रबद्वाच्यमित्यर्थः।
उपमं च सहस्सा, दोनि सया सत्सवीसा य ॥११॥ केत्रप्रस्तावालवणसमुज्वक्तव्यताऽनन्तरं धातकीखरामवक्तव्य
भउणहा दोषि सया, उससत्तरिसहस्सबमलाय। तां " धायइसमे" इत्यादिना वेदिकास्त्रान्तेन ग्रन्थेनाऽऽह ।
सोमसमालबंता, बीदा संदा दस सयाई ॥१२॥ कराठ्यश्चायम,नवरंधातकीस्वामप्रकरणमपि-जम्बूद्वीपसवणस
सम्बानो वि नमो, विक्वंम्भोम्बागुणमामानो। मुकमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षध.
सीयामामोयाणं, पणाणि गुखाणि विनो रान् जम्बूद्वीपानुसारेण चोभयतः पूर्वापरविभागेन जरतहैमव- वासहरकुरुसु दहा, नईख कुंमा तेसुजे दीवा। ताऽऽदिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये
सव्वहुस्सयतुल्ला, विक्संभावाममो गुना। ४. प्रे च कल्पयित्वावबेोकव्यम् । अनेनैव क्रमेण पुष्करवरखीपा।
जम्बूद्वीपकापेशयति । कियबर अम्बूद्वीपकरी६८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org