________________
(२७४४) घायइसंमदीव अभिधानराजेन्द्रः।
धायइसंमदीव णं रायहाणी य अमम्मि धायसंडे दीवे सा बत्तब्बया कालोयस्स विधायइसमे दीवे जीवा नदाइत्ता उदाइत्ता भाणियबा । एवं चत्तारि विदारा भाणियवा। कामोयणे समुद्दे पम्बायंति। गोयमा! प्रत्येगश्या पव्या(कहिणं भंते! इत्यादि) दस्त !धातकीखएकस्य द्वीपस्य
यंति,प्रत्येगझ्या नो पम्नायति । एवं कालोयणे वि प्रत्येगविजयं नाम द्वारं प्रप्तम । भगवानाह-गौतम! धातकीखण्डस्य दीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीता
तिया पब्वायंनि, प्रत्येगतिया नो पञ्चायति । बा महानचा परिपत्र एतस्मिन्नन्तरेधातकीखण्डस्यद्वीपस्य " धायासंमस्सा भते! दीवस पएसा" इत्यादीनि च. विजयं नाम द्वारं प्राप्तम्। तच जम्बद्रीपविजयद्वारबदविशेषेण त्वारि सूत्राणि प्राग्वद्भाचनीयानि। बेदितव्यम्, नवरमत्र राजधानी अन्यस्मिन् धातकोत्रपडे सेकेण्डेणं ते! एवं वुचति-धायइसमे दीवे,धायइसमे दीपे वक्तव्या । • “कहि ते " इत्यादि प्रश्नसूत्रं सुगमम । दीवे,धायइसमेणं दीवे तत्थ तस्थ देसे तस्स तस्सदेसस्स प्रगवानाह-धातकीखण्डद्वीपदक्षिणपर्यन्ते कालोदसमुखदकि
ताहि तहिं पदेसे बहने धायहरुकवा धायइवणा धायइसमा जास्योत्तरतोऽत्र धातकीखएमस्य द्वीपक्ष्य वैजयन्तं नाम द्वार प्रतम । तदपि अम्बूदीपवैजयन्तद्वारवदविशेषेण बक्तव्यम् ,
शिवं कुमुमिया० जाव उसोभेमापा बरसोभेमाणा चिनबरमवापि राजधानी अन्यस्मिन् धातकीखएक द्वीपे। "कदि
उंति । धापमहाधायहरुक्खे सुदंसणे पियदसणे पियदेवा खं भंते !"इत्यादि प्रश्नसूत्रं गतार्थम । भगवानाह-गौतम!धा- महिहिया.जाव पसिनोवमद्वितीया परिवसति । से तेणहणं तकीखएमबीपपभिमपर्यन्ते कालोदसमुद्रपश्चिमास्य पूर्वतः
गोयमा! एवं बुच्चइ, अदुत्तरं च ण गोयमा० जाब णिचं । शीतोदाया महानद्या उपरि अव धातकीखरामस्य द्वीपस्य जय. म्तं नाम द्वारप्राप्तम्। तदपिजम्बूद्वीपजयन्तद्वारवद्वक्तव्यम्। नवरं
(से केजडेणं भते) इत्यादि ! अथ केनार्थेन भदन्त ! एबमु. राजधानी अभ्यस्मिन् धातकीखपदीपे। "कहिणं ते!"इत्या
च्यते-धातकीरखमो द्वीपो धातकीखएमो द्वीपति जगवानाह. दि प्रश्नसूत्रं प्रतीतम् । भगवानाह-गौतम धातकीखण्डद्वी.
धातकीखएमे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र पोत्सराईपर्यन्ते कालोदसमुद्र उत्तराईस्य दकिणतोऽत्र धात.
प्रदेशे पदयो धातकीवृक्षाः बहूनि धातकीवनानि बहवो धात. कीखण्डस्य द्वीपस्यापराजितं नाम द्वारं प्रशप्तम् । तदपि जम्बू.
कीखपमाः । वनखाउयोः प्रतिविशेषः प्रागेवोक्तः। "निच्चं कु. श्रीपगतापराजितहारवक्तव्यम् । नवरं राजधानी अन्यस्मिन्
मुमिया।" इत्यादि प्राम्वत् । (धायइमहाधायहरुक्से इस्वादि) भातकीखएमे द्वीपे।
पूर्वार्दै उत्तरकुरुषु नीलवगिरिसमीपे धातकीनामा वृकोवति.
ष्ठते। पश्चिमा उत्तरकुरुषु नीलवझिरिसमीपे घातकीवृक्का, तो घायइसंमस्स णं जंते ! दीवस्स दारस्स य दारस य
च प्रमाणाऽऽदिना जम्बूवृत्तवद वेदितव्यौ । तयोरत्र धातकीखामे एस णं केवतिय प्रवाहाए अंतरे पामते ? | गोयमा ! दस हीपे यथाक्रमं सुदर्शनप्रियदर्शनौ द्वौ देवौ महद्धिको यावत्पजोयणसतसहस्साई सत्तावीसं च जोयण सहस्साई सत्त य ल्योपमस्थितिकी परिवसतः। ततो धातकीखण्डोपसक्कितोही. पणतीसे जोयणसते तिमि य कोसे दारस्स य दारस्स प
पो धातकीखपडद्वीपः । तथा चाऽऽह-(से तेणणमित्यादि)
गतार्थम्। भवाहाए अंतरे पम्मत्ते।
संप्रति चन्द्राऽऽदिवसच्यतामाह(धायसंमस्सगं ते! इत्यादिधातकीखएफस्य भदन्त द्वी. धाश्यसंमे गं ते ! दीवे कइ चंदा पहासिसु वा, पस्य द्वारस्य चद्वारस्य च परस्परमतत् अन्तरं कियत् किंप्रमाणमबाधया अन्तरितत्वाबाधाम प्राप्तमा नगवानाह-गौतम!
पहासंति वा पहासिरसंति वा । कति सूरिया तवसु वातवंदशयोजनशतसहस्राणि सप्तर्षिशतिसहस्राणि सप्तशतानि पञ्च. तिबा,तवइस्संति वा । कइ महग्गहां चारं चारिमुवा, चरित निशान योजनशतानि वा कोशा द्वारस्यच द्वारस्य च परस्प. वा,चरिस्संति वा। कई णक्खत्ता जोगं जोपमु वा,जोएंति रमन्तरमबाधया प्राप्तम् । तथाहि-एकैकस्य द्वारस्य द्वारशा. वा, जोइस्संति वा ? | कइ तारागण कोमिकोमीओ सोभ साकस्य जम्बद्वीपद्वारस्येव पृथुत्वं सार्दानि चत्वारियोजनानि ।
सोभिंसुवा, सोमेति वा, सोभिस्संति वा । गोथमा! वारस ततश्चतुणी धाराणामेकत्र पृयुत्बपरिमाणमीलने जाताम्यहादश योजनानि, ताम्यनन्तरोक्तात्परिरबपरिमाणात ४११०१६१ शो.
चंदा पभासेंसु वा, पहामंति वा, पहासिस्संति वा एवं । ध्यन्ते । शोधितेषु च तेषु जातं शेषमिदम-एकचत्वारिशक्षा
"चनीसं ससिरविणो, एक्खत्तसता य तिमि छत्तीसा। दशसहस्राणि नवशतानि त्रिचत्वारिंशदधिकानि ४११.१४३॥ पगं च सयसहस्सं, कृप्पमं धायईसमे ॥१॥ एतेषां चतुभिर्भागेरते लब्धं यथोक्तंडाराणां परस्परमातरम्। अटेच सयसहस्सा, तिनि सहस्साई सत्तय सयाई । पक्तं च-"पणतीसा सत्त सबा, सत्तावीसा सहस्सरसतक्खा । धायासंमे दारं-तरं तु अपरं चकोसतियं ॥१॥"
धायसंमेदीबे, तारागण कोडकोडीणं ॥॥" धायसंमस्स णं भंते ! दीवस्स पदेसा कालोयणं ममुई
सोनं सोभिंसु वा, सोभंति वा, सोजिस्संति वा । पहा । ता पुट्ठ।। तेण नंते ! किंधायइसमे दीये कालोयणे
"धायइसमेणं भंते ! दावे कर चंदा।" इत्यादि प्रइनसूत्रं सुगमम् ।
भगवानाह-गौतम ! धातकीखण्डे द्वादश चन्द्राः प्रभासितष. समुदे । गोयमा! धायसंमे नो खलु ते काझोयणसमु०) एवं
म्तः,प्रभासन्ते,प्रभासिष्यन्ते । द्वादश सूर्यास्तापितवन्तः, तापय. "वं चत्तारि दारा भाणियचा।" इत्यनेन गतार्थत्वात् न्ति.तापयिष्यन्ति । त्रीणि नवत्रशतानि पर्षिशानि योगं चन्मूलपाने मूझे नोक्ता, टीकायामुपन्यस्तः ।
मसा सूर्येण च सा युक्तवन्तो,युञ्जन्ति,योक्ष्यन्ति । तत्र श्रीखि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org