Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१७४३) अभिधानराजेन्द्रः।
धाउप्पावेयण
घायसंमदीव
धानप्पावेयण-धातुपावेदन-न। धातुदर्शने.नि.चु०१३उ० । घायइवण-धातकीवन-न० । धातकोसमूहे. “धवश्वकसि (धातुप्रावेदने मयूराङ्कनृपदृष्टान्तः ' अगाउत्थिय ' शम्दे प्रथम- चा।" आचा०२.२० १० अ०।जी। भागे ४६७ पृष्ठे गतः)
धायइसंमदीव-धातकीखएमबीप-पु.। धातकीनां वृक्षविशेपाउय-धातुज-न० । वस्त्रनेदे, पं० भा०।
पाणां स्त्ररमो वनसमूह इत्यर्थो धातकीखण्डस्तयुक्तको यो द्वापा तत्स्वरूपं पञ्चकल्यभाध्ये यथा
सधातकीखएक एवोच्यते। यथा दरामयोगाइएक इति धातकी. बुब्जति वंसकरिल्लो, कम्मि वि देसे तरुणतो घाए। खण्डवासी द्वीपश्चेति धातकीखएमद्वीपः लवणसम परिकिवकृतो पूरयंती, तं घम्यं तिप्पिए तम्मि ॥
प्य स्थिते कालोदसमुद्रपरिक्षिद्वीपभेदे, स्था० २ ठा०३ उ०
सम्प्रति धातकीखएमद्वीपवक्तव्यतामाहसंकोहे तृणयतो, तेमि तु एहारूहि पञ्चए मुत्तं ।
सवणे णं समुद्दे धायसंमे नाम दीवे बट्टे बन्नयागारसंगतेण तुयं जं वत्यं, नन्नातं धातुयं णाम | पं. जा।
संगिए सव्वो समंता संपरिक्खिवित्ताण चिट्ठति ॥ धातुयं नाम जहा कम्मि देसे वंसकरिल्लो उदेतो चेव घडपण
(लवणसमुह इत्यादि) लवणसमुझे धातकीखएमो नाम पिहिज्जा, ताहे सो सुकमालश्रो तत्थंय आतंमलीगो वक्ष,
होपो वृत्तोबलयाकारसंस्थानसंस्थितः सर्वतः सर्वासु दिद पच्चा पिच्चइ, तो किच्च, तं सुत्तं विज्ज, तं धाउयं ! पं०
समंततः सामस्त्येन संपरिक्षिप्य तिष्ठति ।। धू । भावप्रमाणनिष्पन्ननाम भेदे, अनु० ।
धायतिसंहे भंते ! किं ममचक्कवालसंचिते, विममचकवासे किं तं धाउए ? । न सत्तायां, (परस्मैनापा) एध वृच्छौ, स्पर्ध संघर्षे । सेत्तं धानए ।
लसठिए ?। गोयमा! समचकवानसंगिने,नो विसमचकराभूयं परस्मैपदी धातुः सत्तावकणस्यार्थस्य वाचकत्वेन धातु
संगिते ॥ जं नामेति । एवमन्यत्रापि । अनु।
(धायसंमे गं दावे किं समचक्कबालसंठिए" इति सूत्र पाउरत्त-धातुरक्त-नि० । गैरिकोपरजिते, "धावरत्तात्रो य
सवणसमुद्रय भावनीयम्। गिएह।" भ० २ ० १ उ. धातुरक्ता गैरिकोपरञ्जिता, शा.
धायतिसमे णं भंते ! दीवे केवतिए चक्कचालविखनेटिका इति गम्यम् । औ०।
णं केवश्यं परिक्खेवेणं पाते। गोयमा!चत्तारि जोयणचाउचाइ(ए)-धातुवादिन-पुं० । वादिने, स्था० ६ वा। सयसहस्साई चक्कवानविक्खंनेणं एगयाहीसं जोयणसतधामण-धाटन-न । प्रेरने,"धार्मेति य हाति य।" 'धामेति' सहस्साई दसजोयणसहस्साईणव य एगसढे जोयणसते किप्रेरयन्ति । सूत्र० १ २४ अ०२ 30। " वझपुरिसेहिं धामि- चि विसरणे परिक्खेवणं पएणते, से ए एगाए पउमवरवेयता।" बयपुरुर्धाटयमानाः प्रेर्यमाणाः। प्रश्न. ३ श्राश्र० दियाए एगणं वणसंमेणं सम्नतो समंता संपरिक्खित्ता हार | श्रा०म० । नाशने, श्री।
दोएह वि नएणो भामिअ-पुं० । देशी-पारामे, दे० ना.५ वर्ग ५१ माथा ।
दीवसमिया परिक्खेवणं ।
"धायश्संडे णं" इत्यादि प्रश्नसुत्रं सुगमम् । भगवानाहधामी-देशी-निरस्ते, दे० ना० ५ वर्ग ५५ गाथा।
गौतम ! चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्जेघाण-ध्राण-न । सुभिके, विभवे च । बत्त०३०।
न एकचत्वारिंशयोजनशतसहस्राणि दशसहस्राणि नव यापारि-ना देशी-फबजेदे,दे० ना०५ वर्ग ६० गाथा। च एकषष्ठानि योजनशतानि किञ्चिद्विशेषानानि परिक्षेपे. पाय-धाय-पुं०। पण पन्नभ्यन्तरविशेषनिकायले स्था०२०
ण । उक्तं च-" पयालीसं लक्खा , दससयसहसाई जो. यणाणं तु । नव य सया गसट्टा किंचूणा परिरओ तस्स ॥१॥"
( से णमित्यादि)स धातकीखएडद्वीप एकया पद्मवरदिध्रात-न० । सुभिके, दश० ७ ० । “धाए पुण संखमीपुर
कया, अष्टयोजनोच्छ्यजगत्युपरिजाविन्येति सामयाद् गम्यते। ओ।" धातं सुभिकमिति चैकोऽर्थः । बृ० ५ ०।
एकेन वनख रमेन पावरवेदिकाबहिनूतेन सर्वतः समन्तात्सं. पाय-धातकी-खी । धातुं करोति णिच, टिनोपः, एवुस् ।। परिक्षिप्तः खोरपि वर्णकः प्राग्वत् । "धातकी कटु का शीता।" गौरा०-डी। एकास्थिके वृक्षवि. धायतिसंमस्स एं भंते ! दीवस्स कति दारा पसत्ता। शेफे, स.। प्रज्ञा । अनु० । स्था०।
गोयमा ! चत्तारि दारा पत्ता। सं जहा-विजए, वेजयंते, भायखंड-धातकीखएम-पुं० । धातकीनां वृक्षविशेषाणां ख-|
जयंते, अपराजिए। एमो वनसमूहो धातकीखएमः। धातकीनने, तद्युक्तो यो द्वीपः |
(धायइसंडस्स णमित्यादि) धातकीखण्डस्य भदन्त !द्वीपस धातकोत्रएक पबोच्यो, यथा दएमयोगाहण्डः । स्था०२
स्य कति द्वाराणि प्रज्ञप्तानि । भगवानाह-गौतम!चत्वारिद्वारावा० ३३० । धातकीनां स्त्रण्मानि धनानि यस्मिन् स धातकी.
खि प्रतानि । तद्यथा-विजयं, वैजयन्तं,जयन्तमपराजितं च । खरामो द्वापः। ध० २ अधि०। आव०। धातकीवृकखण्डोपाति
कहिणं ते! चायतिसंमस्स दीवस्स विजए णामं दारे तो द्वीपो धातकीखएडा। बवणसमुहं परिक्तिय स्थिते कालो. दसमुअपरिक्तिप्ते दीपभेदे, अनु. ।( पतद्वक्तव्यता 'धाय।
पापसे । गोयमा धायइसंडपुरच्छिमपेरंतं कालोयसमुद्दपुरसंमदीव' शब्देऽनुपदमेव वक्ष्यते)
चिमच्चस्स पञ्चच्छिपेणं सीयाए महाणदीए उपि एत्य गं धायहरूक्ख-धातकीवृक्ष-पुं०। एकास्थिक वृक्षविशेषे,स्था०० ना धायतिसंडस्स दीवस्स विजए णामंदारे पछचे। तं चेव पमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458