Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
घाईडि
मोदुःखं तिष्ठते निशाकराया प्रिय माणो बालो भीरुर्भवति । एषा चाऽभिनवस्थापिता धात्री अ नमो नमान्नेयादिप्राम अङ्कघात्रीत्वस्य कारणं, स्वयं करणं स्वयमेव भावनीयम् । तमाधुनिक प्रति मनमेवमाह-गुहा बालनन रोदिति यदि पुन
स्वं न प्रपारयसि तर्हि अहं गृह्णामि । संप्रति क्रीम नधात्रीत्वस्य करणे दोषं दृष्टान्तेन भावयति-कोहरे वत्थब्वो, दत्तो आदिमनं गओ सीसो । नहर धाइरिं अंगुलिये य सा दिव्वं ॥ कोकरे नगरेमा के पर्तमानाः परिकी संगमस्थविरा नाम सुरयः, तैश्चान्यदा दुर्भिक्षे जाते सति सिंहानिया स्वशिष्यं आचार्यपदे स्थापयित्वा गच्छे च सफलं तस्य समर्प्य अन्यत्र सुभिक्के देशे विहारक्रमेण प्रेषितः, स्वयं चकाकी तत्रैत्र तस्थौ, ततः क्षेत्र नवनिगैर्विज्य तत्रैव यतनया मासकल्पान् वर्षात्रं च कृतवान् । यतना च चतुर्विधा । तद्यथा-व्यतः, क्षेत्रतः, कालतो, भारतश्च । तत्र रूव्यतः- प्री उफन्नकाऽऽदिषु, क्षेत्रतो- वसतिपाद केषु, कालतः - एकत्र च पाटके मासं स्थित्वा द्वितीयमासे अन्यत्र बलतिगवेषणा । भावतः सर्वत्र निर्ममत्वम् । ततश्च किञ्चिदूने मा संप्रतिनिनामानं
(२७४२) निधानराजेन्द्रः ।
·
शिष्यं तवान् वागतोऽस्मिक्षेत्रभिपूर्वमुक्ता सूर यस्तस्मिन्नेव स्थिता दृष्टाः । ततः स स्वचेतसि चिन्तयामास । अहो भावतोऽयमी मासकल्पं न व्यदधुः तस्मान्न शिथिलैः सत्र वस्तव्यमितिपदिकातीसेतो बन्दिता सूरयः पृशः कुशलया सिंहा चार्य संदिष्टम् । ततो भिकावेलायामाचार्यैः सह भिक्षार्थं प्रविवेश, अन्तप्रान्तेषु गृहेषु ग्रादितो भिकां जानतो विच्छायमुखः । ततः सूरिभिस्तस्य भावमुपगम्य प्रविष्टम्। तत्र निःसदेव बालको रोदिति सुरयस्तं - ष्ट्रा चप्पुटिकापुरस्तरमालापयामासुर्यथा वत्स ! मात्वं रो तितमसा पूतना तरी प्रा णेशत् स्थितो रोदितुं बालको, जातः प्रहृष्टो गृहनायकः, ततो पिता भूर्यासो मोदक ग्राहितो दस मिनि अजायत प्रहृष्टः, ततो मुस्कलितो वसवौ, ते 'सूरयः स्वशरीरनिः
दामाजग्मुः तिक्रमणवेलायां च दत्तो भणितो-वत्स ! धात्रीपिएडं चिकिरसपिण्डं चाssलोचय । स त्वाद् युष्माभिरेव सहाऽहं विहृतः, ततः कथं मेधादिभिः सूयोयोना कफीमा पिण्डः पुटिकाकरणतः पूत
प्रद्विष्टः विलयति स्वयं जात ऽपि मासकल्पं न विदधाति एतादृशं च पिएडं दिने दिने गृह्णाति मां पुनरेकदिनगृहीतमप्यालोचयति । तत एवं विचिसः
Jain Education International
कुतिया देवता तस्य शिक्षा बसताबन्धकारं सवात वर्ष विकुर्वितम्। ततः स भयनीतः सूरी नाद - जगवन्! कुत्रादं व्रजामि ?। ततस्तैः क्षीरोद जल वदतिनिमलहृदयैरभाणि वत्स ! एहि बसतौ प्रविशेति । दत्त आह-भगपश्याम्यन्धकारण द्वारमतिकोणा
धाउपाग
सूरिभिः निजाङ्गुलिरुद्धृत्य ऊर्ध्वकृता, सा च दीपशिखेव ज्वलि तुं प्रवृत्ता । ततः स दुरात्मा दत्तोऽचिन्तयत् श्रहो एतस्य प रिपदे परिप्यस्ति देवताः
शिष्याचमपानविर्वगुणानन्यथा चि न्तयसि । ततो मोदकलाभाऽऽदिको वृत्तान्तः सर्वोऽपि यथाव स्थितो देवतयाऽमाणि । मासे जाते तस्य भावतः प्रत्यावृत्तिः । कामिताः सूरयः, श्रालोचितं सम्यक् । सूत्रं सुगमम, नवरं थानाध्यक
सादिव्वं देवताप्रातिहार्यम् एतदेव
"
"
पानसे संगमथेरा, गच्छ विसज्जंति जंघवलहीणा । नवनागखेत्तत्रसही, दत्तस्स य आगमो ताहे ॥ उवसपपादितार्थ संताओ किसोय । पूपण बाले मा रुय, परिलाभण त्रियमणा सम्मं ॥ सुगा पूराना तथा के रोदिति विकाटना झालोचनम्। उपा रम् । पिं० प्र० ।
जे भिक्खू पाईदिनं मुंज, भुतं वा साइज एए ॥
गाड़ा
"
जे भिक्खु घातिपिंमं, गेएहेज्ज सयं तु अहब सातिज्जे । सो आणा अणवश्वं मिष्ठसविणं पावे ।। ११५ ।। सातखणा करें अनुमोदति सेकंड निल्यू १२०० वादे कारणे गेएदंतो अदोसो । गाहाअसिओमोरिएरायडे नए व गेलले ।
अद्धाणरोधर वा, जयणागणं तु गीयत्थे || १३५ ।। सिवाऽऽदिकारणेहिं गीयत्थो परागपरिहाणिजयणाए गेहूंतो सुको। नि० चू० १३ उ० । घाञ्चधातु
For Private & Personal Use Only
73
चान्युक फास्वातादिषु "रसायांसमेदोऽस्थि मजा शुक्राणि धातवः ।" इत्युक्तेषु रसाऽऽदिषु, वाच० । सूत्र० । धारकरवधोपकरयाच पृथिव्यादिके "पुढची आतेक तहा य, चाऊ य एगो । चत्तारि धाउणो रुवं ।" सूत्र० १ ० १ ० १ ८० । गैरिके, लोहाऽऽदिके, प्रश्न०२ श्राश्र०द्वार। उत्त० । "ৠयतंवत जयसीसग रूप्पवसे य वहरे य | हरियाले हिंगुलप मणोलिया सीसगंजणपवाले ॥ १ ॥ श्रम्भपकलकवालुया । उत्त० ३६ अ० | व्याकरणोक्ते गणपठिते क्रियावाचके भूप्रभृतौ नामभेदे च । धातवो ज्वादयः क्रियाप्रतिपादकाः । प्रश्न० २ संव० द्वार ( तद्वक्तव्यता 'धाजय | शब्दे २७४३ निगमे देवता हरितालदिङ्गुला ssदयः पदार्थः सन्ति तेषां प्रयोजने सति व्ययादुत्पकुप्रश्ने, उसरम् हरितालाऽऽदीनामुत्पि सात इति । १४७ प्र० । सेन• २ उद्घा० । पाकम्पातुकर्मन्न० पुरुषाला दे, कल्प० १ अधि० g कृण । घाउक्खोज - धातुक्षोज-पुं० । धातुवैषम्ये, श्र० । धानुपाग- धातुपाक-पुं० । द्वासप्ततिकलाऽन्तर्गत कलाभेदे, स०
1
७२ सम० ।
www.jainelibrary.org

Page Navigation
1 ... 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458