Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७४०) थाईपिम अनिधानराजेन्द्रः।
घाईपिम माधाच्यः पञ्च । तासां कर्म धात्रीत्वं, तेन लब्धः पिपमो धा- उच्यते, यो दुःखप्रतीकारसमर्थः । ततः साधुराह-अहं दुःखश्रीपिएमः । जीत० । उत्पादनादाषभेदपि० । दर्श. । पश्चा।
सहायः तस्मानिवेद्यतां मे दुःखम् । ततः सा माह-प्रद्य मे मम प्राचा० । ग.। स्था० । बालस्य कीरमजनमएमनक्रीमनालक
धात्रीत्वममुकस्मिन्नीश्वरगृहे इतं स्फेटितं ततोऽहं विषामा । ततः काराऽऽरोपणकर्मकारिपयः पशधायः,पतासां कम्म निक्कार्थे
साधुराह-मा वं विवाद कार्षीः, अहमवश्यं त्वां तत्राचिरेण कुर्वतो मुनेधात्रीपिण्डः, ०३ अधि०। प्रशनार्थ दातु- धात्री स्थापयिष्यामीति प्रतिझा विधाय तस्याः पार्श्वे अभिनरपत्योपकारे वर्तत शति धात्रीपिण्डः । प्राचा०२४० १० वस्थापिताया थाध्या वाप्रभृतिकमजानानः पृच्छति यथा १ .९ .।
कि तस्या वयः, तारुण्यं परिणतं न वा गरामावपि स्तनातत्र यथा स्तभ्यदापनधात्रीस्वं साधुः करोति तथा दर्शयति
परपोयौ कि कूर्पराऽऽकारवन्तौ दीघों, यद्वाऽतिशयेन स्थूलो, खीराहारो रोवइ, मज्क कयासाय देहिएं पेज्जे ।
शरीरेऽपि तम्याः किं स्थूवत्वं, किंवा कृशत्वं, तत पवं पृष्ट्वा त. पच्छा वि मज्क दाही, प्रलं व नुज्जोब पहामि ॥ श्रेश्वरगृहे गतः सन् तासमकं तं चालकं रष्ट्वा भणति। पूर्वपरिचिते गृहे साधुभिक्षार्थ प्रविः सम् रुदन्तं पावकंटा
कि ताणतीत्यत पाहसज्जननीमेवमाह-एष बालोऽद्यापि कोराहारः, ततः कीर- अहुणुद्वियं च अणव-क्खियं च एयं कुलं तु मन्नामि । मन्तरणावसीदन् भारदति,तरूणानां कृताशाय विहितभि
पुरोहि जदिर, धरई बालेण सुचामो । कालाभमनोरथाय,ऊटित्येव भिक्कां देहि,पश्चात् (ण)पनं बालक
महमिदं मन्ये-इदं युष्मदीयं कुत्रमधुनास्थितं संप्रत्येवेश्वरी(पेज्जे) पायय स्तन्यमा यद्वा-प्रथमत पनं स्तम्य पायय, पश्चा
भूतं, बदि पुनः परम्परागतनामीकमिदमभविष्यत्, तर्हि कथं म्मा जिका दोहि । यदि वा-मलं मे संप्रति भिकया, पायय
न परम्परया धात्रीलक्षणकुशलमध्यभविष्यदिति भावः । स्तन्यं वामकमहं पुनर्भूयोऽपि शिक्षार्थमेश्यामि ।
तथा अनवतितमपरिभावितं महत्तरपुरुषैः, तत एव या था तथा
सा वा धात्री ध्रियते, पतञ्च बालेनासंगतधात्रीस्तन्यपान. मइमं भारोगी दी-हाउ य होइ अवमाणिो वालो।।
बिच्छायेन सूचयामोल कयामः । तत एवंभूतधात्रीयुक्तगपी दुवलयं तु मुयमुई, पिज्जेहि अहं व से देमि।
कुलं धरते कमेण वर्तते, तम्मन्ये पुण्यैः प्राक्तनजन्मकृतेः, यदि भविमानितोऽनपमानितो पालो मतिमाम् अरोगी दीर्घायुइच वा-याच्छया एवमेव, तत एवमुक्त सति ससंभ्रम बाबकास प्रवति, विमानितः पुनविपरीतः । तथा-दुर्लभं चलु खोके जननी जनको वा साधु प्रत्याह-भगवन् ! के धापा दोषाः । सुतमुखं पुत्रमुखदर्शनं, तस्मात्साएयप्यन्यानि कर्माणि मुक्त्वा
ततः साधुर्धात्रीदोषान् कथयतित्वममं बालकं स्तन्यं पायय । यदि स्वं नो पाययसि तहाई वा
येरा दुबलखीरा, चिमिढो पिधियमुहो अइयणीए। बदाम्यस्म कीरं बाकाय, अन्यस्या वा स्तन्यं पाययामि । अत्र "महं व से देमि" इत्यनेन स्वयंकरणधात्रीत्वं साधी दर्शितं,
तणुई उ मंदखीरा, कुष्परथणियाएँ सूइमुहो॥ शेषपदैः कारणेन ।
या किस धात्री स्थविरा सा अवनक्षीरा अबलस्तन्या भवति । अत्र दोषमाह
ततोबालोन बतं गृढाति । या स्वतिस्पनी तस्याः स्तन्यं पिबन् महिगरणमह पता, सम्मुदयगिसाणए य नहो। लनन प्रेरितमुखश्चम्मितमुखावयवाष्ठनासिकश्चिपिटश्चिापिट. चहुकारी अवमो, नियगो बनवणं संके।
नासिको भवति। या तु शरीरेण कृशा मन्दतीरा अल्पकीरा,
ततः परिपूर्ण तस्याः स्तन्यं बालो न प्राप्नोति, तदनावाच सी. यदि बासकजननी का धर्माभिमुखो भवति, तर्हि प्राक्तनः साधुवचनैरावर्जिता सती अधिकरणमाशकर्मादिकरोति ।
दति । तथा वा रिस्तनी, तस्याः स्तन्यं पियन् बालः सूची
मुखो भवति । स हिं मुखं दीर्घतया प्रसार्य तस्याः स्तन्यं पिब. अथ प्रान्ता धर्माननिमुखी,तहिं प्रदूषं याति शेषः। तथा यदि खकोदवात्कथमपि स बालो ग्लानो जवति,तहि उदाहःप्र.
ति,ततस्तथापाभ्यासतस्तस्य मुखं सूच्याकारं भवति । वचनमामिम्मम, पथा साधुना तदानीमालपितः कीरं वा पायि.
उक्तं चतोऽन्यत्र वा नीत्वा फस्या अपि स्तन्यं पायितस्तन सानो जातः।
निस्लामा स्थाविरोधात्री, सच्यास्यः कूर्णरस्तनीम् । तथाऽतीव चाटुकारीति लोकेऽवडिलाघा, तथा निजको बा
चिपिटः स्थलवकोजां, धयँस्तन्वी कृशोजयेत् ॥१॥ भा, भन्यद्वा मैथुनाऽऽदिकं, णमिति वाक्यालङ्कारे, तथारूप.
जाड्यं भवति स्थविरा-यास्तनुक्यास्स्वबलंकरम् । साधुवचनभवणतः शङ्कते संभावयति ।
तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥२॥ अथवा प्रकारान्तरेण धात्रीकरणे दोषस्तदर्शयत्ति
अतिम्तनी तु चिपिट, खरपीना तु दन्तुरम् । भयमवरो उविकप्पो, भिक्खायरिसद्धि अईि पुच्छा।
मध्यस्तनी महानिद्रा, धात्री साऽस्य सुखकरी ॥३॥"
इत्यादि। एषा चाइनिनवस्थापिता धात्री उक्तदोषा , तस्मान दुक्खसहायविनासा, हियं में धाइत्तणं अज्जो।
युक्ता, किं तु चिरन्तन्य बेति भावः । जयगंडयधुतणु-तणेहि तं पुच्चि अयाणंते।।
तथातत्थ गओं तस्समक्खं, जणाइतं पासिर बालं ॥ जा जेा होइ बन्ने- नकमा गरहए य तं तेण । भयमपरो विकल्पो धात्रीकरखे, तमेवाह-भिवाचर्याप्रविष्टेन गरहइ समाए तिव्वं, पसत्यमियरं च दुव्यन्नं ।। साधुना कानिच्चाद्धिका अधृतिधृतिरहिता रहा,ततः पृष्टा सा. या अभिनवस्थापिता धात्री, येन वर्णन कृष्णाऽऽदिना उत्कृपा किमच त्वं सशोका दृश्यसे, तत एवमुक्ता सती सा प्राह-यो भवति, तां तेन वर्णेन गईते निन्दति । यथा-"कृपणा दंशयते इ.सहायो भवति तस्मै दुःखं निवेद्यते, दुःखसहायश्च स वर्ण गोरी तु बलवर्जिता । तस्मात् श्यामा भवेद्धात्री, बलब.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458