Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धरिमप्पमागा
चैकः सुवर्णः कर्ष इत्युच्यते । चत्वारः कर्षाः पलम, अयशपालन प्रस्थापनशतिका तुला विचविला भारः यच पूर्वाऽऽवाप्रदा मप्रमाणविषयो विधिः । तदेवमुक्तो धरिमप्रमाणविधिः । ज्यो० २ पाहु
पारस पसंती अक० दिखायां सक० प्रयादि०प०सेट् । "वृषाऽऽदीनामरिः ॥ ८ । ४ । २३५ ॥ इति प्राकृतसूत्रेण वर्णस्यारिः । प्रा० ४ पाद । 'धरिसर ।' धर्षति । प्रागल्भ्ये, स्वादि० पर० अक० सेट् । धृष्णोति । अधार्षीत् । संबन्धने, खुरा० श्रात्म० अक० सेट् । धर्षयते । श्रदीघृषत। श्रधर्षत | कोबुराम पन्यादि० क० सेट् धर्षयति ते । वर्षति । श्रदीधृषत् । श्रदधर्षत् । अधात् । वाच० वर्ष पुं० [पय् प्रागभ्ये, अमरें, शक्तिबन्धने, संतो हिंसायां च वाच० । घरिण पर्षण-२०
I
नावे
I
परिभवे, रमणे, घर्ष
ब्दार्थे च । नि० चू० १ ० । ० । भवन- ० ति चुनोति पुनाति वा पु-धू-या अन् पत्यौ, का० १ ० १ श्र० । व्य• । पं० ब० । वाच० । विधवाशब्दव्याचिख्यासुर्धवशब्दस्य भाष्यकारो
(२०१७) अभिधानराजेन्द्र
-
व्याख्यानमाह
विधवा खलु विधवा, धवं तु जत्तारमाहु धारयति चीयते वा दधाति वा विधवा विगतोय
ठ
नेरुत्ता । पयो चि ।। इति युत्पत्तेः। धर्व
माहुरुक्का निरुक्तिशास्त्रविदः । कया व्युत्पश्येत्याहधारयति तां स्त्रियं धीयते वा तेन पुंसा सा स्त्री दधाति सर्वा मनापुष्यति तेन कारणेन निशाद्भवत्युते। [[]] [४०] स्वनामरुपाते बहुवीजके
अ० । रा० । ल० प्र० । जं० प्रज्ञा० ति० । धूर्ते नरे च । नावे अए । कम्पने, वाच० । धरातल की.
-
Ci
रण श्वेतमरिचे नृपश्रेछे, चीनकर्पूरे,
वाच० | को० ६२ गाथा | रा० । श्रघ० । ० । ० । धवलकमलपत्तपयराश्रूभं । " कल्प० १ अधि० २ कण । तं । तद्वति सुन्दरे च त्रि० । शुक्लवर्णायां गवि, स्त्री० [टाप् । गौरा० ङीष् । वाच० अयोध्यानगरस्थे स्वनामख्याते आपके । पुं० [दर्श० ३ तस्व] ना० ५ वर्ग ५७ गाथा ।
दे० धवलकपुर धवलार्कपुर - न० । वीरधवलनृपस्य पुरनेदे, ती० ४१ कल्प | "लकपुरे यसतो नपायकुलबन्दियोः।" पञ्चा• १९ विव० ।
धवलगिरिधरगिरि-पुं०
कैलासापरनामधेयेऽहा पद पर्व
ते, तो ० ४७ कल्प | ( तद्वक्तव्यता ' अठावय ' शब्दे प्रथमजागे २५३ पृष्ठे गता )
भलपुष्पदंत-धवलपुष्यवत्सामयत
कुन्द कलिका व दन्ता यस्य स धवलपुष्पदन्तः । कुन्दकलिकासदृशदन्ते, जी०३ प्रति० ४ उ० ।
Jain Education International
भाईपिंग
धवलराय - घबलराज - पुं० ! वर्द्धमाननगरस्थे विमलकुमारजनके स्वनामस्या मृ० ८० तथा विमलकुमार नृपे । (तत्कथा शब्दे बचते
धवलसण- देशी। हंस, दे० ना० ५ वर्ग ५१ गाथा । धवलय- धवलित- त्रि० । धवलवर्णीकृते, स्था० ५ ० २४० ॥ धन्व-देशी-वेशे, दे० ना० ५ वर्ग ५७ गाथा ।
कुट्टि
घसाचै - घसदिति श्रव्य० 1 घसघसेत्यस्यानुकरणे, मतसंसि सम्बंधिसन्ति पडिगया ।" ससीत्यनुकरणे, का• १ ० ४ श्र० ।
घसल देशी-बिस्वीय, ०२५० गाथा घाई-घाली - स्त्री० । धीयते पीयतेऽसौ धा-ट्रम्, पित्याद् ङीष् । "बायाम्" ।। २१ । इति सूत्रे
सुग्वा । 'धती ।' हस्वात्प्रागेव रलोपे 'धाई।' पत्रे 'वारी' प्रा० २ पाद । मातरि, वाच० । धयन्ति पिबन्ति बालकास्तामिति यते धार्यते या मालका दुग्धपानामा धात्री बालपात्रिका प्रव० ६७ द्वार पञ्चा० । स्तनदायिन्यां जननी पायां बालपालिकायाम् सूत्र० १ ० ४ ० १ ० । साप का करमनमनकी इमामेत्या पञ्चा० १३ विव० । श्राचा० । अनु० । ग० । अन्त० : घ० रा० । उत० । ज्ञा०
-
66
नाह
खीरे व मज्जयेविष मंट की लावणंकपाई प एकेका यि विदा करणे कारावणे चैव ॥ शीविषा एका धात्री, या स्तम्यं पाययति । द्वितीया म जनविषया या मण्डनविषया चतुर्थी नधात्री पञ्चमी अकधात्री । एकैकाऽपि च द्विधा । तद्यथा-स्वयं कर खे, कारणे च । तथाहि या स्वयं स्तभ्यं पाययति बालकं सा स्वयं करणे क्षीरधात्री । या त्वन्यया पाययति सा कारणे । एवं मज्जनधाग्योऽपि भावनीयाः ।
संप्रति धात्रीशब्दस्य व्युत्पत्तिमाद
धारे धीर वा, धयति वा तमिति तेण धाई छ । जसपुरा, खीराई पंचचा ताज ॥
धारयति बालकमिति धात्री । यद्वा-धीयते नाटकप्रदानेन पोष्यते इति धात्री । अथवा धयन्ति पिवन्ति बालकास्तामिति धात्री यात्रीति निपातेन तानिष्यति । ताश्च धान्यः पुरा पूर्वस्मिन् काले, यथाविनवं विभवानुसा रेल, कीराssदिविषया बालकयोग्या आसन्, संप्रति तथारूपविभवाभावे तान दृश्यन्ते । पिं० श्रामलक्यां च । स्वार्थे कन् । वाच० ।
घाईपिक पात्र पिएम न० "
For Private & Personal Use Only
निमिते।” (२७४ गा०) धयन्ति पिबन्ति बालकास्तामिति, धीयते धार्थते बालकानां दुग्धपानाद्यर्थमिति वा धात्री मानपालिका । सा च पञ्चधा क्षीरधात्री मज्जनकधात्री, मएमनधात्री, क्रीमनधात्री, उत्सङ्गधात्री च । इह धात्रीस्वस्य करणं कारणं घातकात्रीशब्देनोक्तं द्रष्टव्यम्, तथाविवकणात् । ततो धान्याः पिण्डो धात्रीपि एडो धात्रीत्वस्य करणने कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिएमः । प्रव० ६७ द्वार । बालस्य तीरभज्जन मण्डकीम
www.jainelibrary.org

Page Navigation
1 ... 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458