Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1417
________________ (१७१5) भनिधानराजेन्द्रः। धरण धरिमप्पमाण पकाऽऽत्मके धरिमप्रमाणभेदे,षोमशरूप्यमाषका एकं धरणमि- त्वदीघत्वलणत्वपश्चादजागत्वाऽऽदिसाधात् स धरणति । ज्यो १ पाहु० । अधमर्णाऽऽदिज्यो लज्यव्यग्रहणा न. तलवणिभूतः । धरण्याः केशबन्धविशेष श्च प्रतीयमाने जनपूर्वके उपवेशने च । म० धरणं सभ्यव्यग्रहणार्य सनपू. सर्पाऽऽदौ, उपा०२०। भ०। बकमुपवेशनम । ध• २ अधि० । नागकुमारेन्के, स्था। धरणिधर-धरणिधर-पु.। धरणिं धरति । धृ-अच् । पर्वते, धरणस्त णं णागकुमारिंदस्त णागकुमाररमो धरण पने | विष्णौ, करपे च । वाच । विमल (१३) जिनस्य स्वनामउपायपचए दसजायणसयाई उठं उच्चत्तेणं, दसगाउ ख्यातायां प्रथमाऽयिकायाम, स्त्री० । स०। प्रव.। सयाई उन्वेढणं मूले, दसजोयणसयाई विक्खंजेणं धरण-धरणिसिंग-धरणि मङ्ग-पुं० । धरएयाः शुकमिव धरणिशृङ्गः । स्स . जाव णागकुमाररमो कालवालस्स महारयो | मेरौ, चं• प्र०५ पाहु । सू०प्र०। कामप्यमे उपायपव्वए दसयणसयाइं नहं उच्चत्तणं धरणी-धरणी-स्त्री० ।' धरणि' शब्दार्थे, स०। एवं चेव. जाव संकवालस्स न वंदस्स वि, एवं लोग- धरणीखील-धरणीकील-पुं० । ' धराणखील ' शब्दायें, पालस्स वि, से जहा धरणस्स । सा. १० ग०। . | सू.प्र०५पाहु०। धरणग-धरणक-न० । रोधने, धरणकं रोधनमपकारिणामध- धरणीतल-धरणीतल-न० । 'धरणितम' शब्दार्थे, संथा। माऽऽदीनां च । प्रब ३८ कार । ध्रियते येन तकरणम, धर न तकरणम, धर | धरणीधर-धरणीधर-पुं।'धरणिधर' शब्दार्थ, स०। णमेष धरणकम । बेन धृत्वा तोल्यते तस्मिन् तोलनसाधने वस्तुनि, ज्यो- २ पाहु०। धरा-धरा-स्त्री० । पे-अच् । पृथिव्याम, गर्भाशये जरायो, मेदावहायां नाड्यां च । वाच । को० २६ गाथा । भरणप्पन-धरणप्रज-पुं०। धरणस्य नागकुमारेन्जस्य स्वनामक्याते उत्पातपर्वते, स्था०१.ग। धराहर-धराधर-पुं० । धरा धारयति धृ-अच् । पर्वते, वराधरणा-धरणा-स्त्री० । मगधदेशस्थायां स्वनामस्थाताराज हरूपे विष्णौ च । वाच० । वराटविषयस्थे स्वनामख्याते पुरे, न० । यत्र बसन्तसेनो गृहपतिः । दर्श० २ तव । (तत्कया धान्याम, यत्राला देवी । शा.२ श्रु.३ वर्ग १ अ०। "राम" शब्दे वक्ष्यते) धरणिंद-धरणन्ध-पुं० । नागराजे, " नागेसु वा धरसिदमाहु माहु धरिजंत-ध्रियमाण-त्रि.। धारणविषयोक्रियमाणे, "उत्तेणं , सेठे।" सूत्र०१ १०६अ। विश्वपुरस्थे स्वनामख्याते राज- परिजमाणेण ।" प्रश्न.४ाश्र.द्वार । श्री.। नि, ग.२ अधिः । (तत्कथा ' फासिंदिय' शब्दे वक्ष्यते) श्रीपार्श्वनाथप्रसादात्सर्पजीवो नमस्कारं श्रुत्वा मौलो धरणे-छो धारज्जमाण धरिज्जमाण-ध्रियमाण-त्रि.। 'धरित' शब्दार्थ, प्रभ० ४ जातः,किंवा सामानिक,तथोपसर्गावसरे समागास मौलः,किं श्राश्रद्वार। बाऽन्य इति प्रक्षे, उत्तरम्-सर्वत्राक्षरानुसारेण मौलो घरको धरिणी-धरिणी-खी० । पृथिव्याम्, को०२५ गाथा। ज्ञातो नास्तीति । १४० प्र० । सन० ३ उल्ला०। धरिम-धरिम-म० । तृणकव्ये, का. १७०१० । विपा.। धरणि-धरणि-स्त्री० । धृ-अनिक-वा की। भूमौ, स० ३१ स. उन्मानप्रमाणभेदे, ज्यो.पाहु । स्था। धरिमं मजिष्टामासंथा। सु०प्र०। चं०प्र० । "मही मेणी धरा धरणी।" दीनि । प्रा००६ अ०। ज्ञा० । उत्तरी धरिमं यत्तुनाधृतं सद को। वासुपूज्य (१२) जिनस्य प्रथमाथिकायाम, प्रथ। | व्यवाहियत ति । शा०१ श्रु०००। द्वार स.। "धरणी य वासुपुजे।" ति.किन्दविशेष कन्दा रिसपा -धरिमप्रमाण-न । प्रमाणजे, ज्या। सौ, वनकन्दे च । वाच०। धरिमप्रमाणमाहधरणिखील-धरणिकील-पुं० । धरण्याः पृथिव्याः कीलक श्व चत्तारियमधुरत्तण-फलाणि सो मे (से) असरिसवो एको। धरणिकालकः । मेरो, सु० प्र०५ पाहु । चं० प्र०। सोलस य सरिसवा पुरण, हवंति मासयफनं एगं ॥ धरणित-धरणितल-न० । महीपीठे, संथा। सूत्र०। का। गुंजा फलाणि दोन्नि उ, रुपियमासो हवइ एको। धरणितलगमणतुरितसंजणितगमणप्पयार-धरणितलगमनत्व. सोलम य रुपिपासो, एक्को धरणो हवेज संखित्तो॥ रितसंजनितगमनप्रचार-त्रि०। धरणितजगमनाय भूतलप्राप्तये अलाइज्जा धरणा, य मुबलो सो य पुरण करिसो। त्वरितःशी संजनित उत्पादितो गमनप्रचारो गतिक्रियाप्रवृ करिसा चत्तारि पलं, पाणि पुण अहतरेम उ पत्थो ।। सियन स तथा । तलप्राप्तये शीघ्रोत्पादितगतिक्रियाप्रवृत्ती, झा० १५०१०॥ जारो य तुला वीस, एस विही होइ धरिमस्स ॥ धरणितलगमातुरितसंजणितमणप्पयार-धरणितनगमनत्वरि चत्वारि मधुरतृगाफलानि मधुरतृणतन्मुलाः स मेय विषये सकलजगत्प्रसिक एकः श्वेतसर्पपो भवति । पो. नसंजनितमनःप्रचार-त्रि० । नूतप्राप्तये शीघ्रोत्पादितमन-प्र मश च श्वेतसपा एक भाषफलं धान्यमाषफलं, द्वे चासौ, झा• २६० ११.। न्यमाषफले पकं भवति गुजाफलं, द्वे च गुजाफले धरणितलवोणितूय-धरणितलवेणिजूत-त्रि. । धरणितलस्य एको रुप्यमाथा, कर्षमाप इत्यर्थः । बोमश च रुप्यमापका वेणिभूतो वनिताशिरसः केशबन्धविशेष श्व यः कृष्णः एक धरणम् । अतृतीयानि धरणानि एक सुवर्णः, स पत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458