Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1415
________________ (२७३६) यम्मि (ण) अभिधानसजेन्द्रः। धम्मुत्तरखंति पम्मि (ए)-धर्मिन-त्रि० । धर्मोऽस्ति यस्याऽसौ धौ । धम्प्रियववसाय-धार्मिकच्यवसाय-पुंछ । व्यवसायदे, प्रति। औ०। धर्म प्रस्त्यर्थे इनिः । पुण्यवति,वस्तुगुणस्वरूपधर्मयुक्त, धम्मिवाधम्मियकरण-धामिकाधार्मिककरण-न० । धार्मिकस्य वाच । श्राचा। संयतस्यदं धार्मिकमेपमितरत्रवरमधार्मिकोऽसंयतस्तस्य कर. पम्मिट्ट-धर्मिष्ठ-त्रि० । अतिशयन धर्मी । इष्ठन इनेमुक । प्रत्य जम् । अथवा धर्मे भवं धर्मो बा प्रयोजनमस्वेति धार्मिकम् । तधर्मवति, वाच । रा.। धर्मबहुले, सूत्र० २ भ्र. २ ७०।। चिपर्यस्तमितरत्करणं धार्मेकाधार्मिककरणम । करणनेदे, धोऽस्ति यस्य स धर्मी, स एवान्येभ्योऽतिशयवान् धमि- स्था०३ग.४. ष्ठः । मौ०। धम्पियाधम्मियोवकम-धार्मिकाधार्मिकोपक्रम-पुं० । धार्मिकधष्ट-त्रिका धर्मः श्रुतरूप एवेष्टो बचभः पूजितो था यस्य चासो देशतः संयमरूपत्वावधार्मिकश्च तथैवासंयमरूपत्वाद् स धर्मः । प्रियधर्म, औ०। धार्मिकाधार्मिकः । उपकम उपासपूर्वक श्रारम्भो धार्मिकाधमी-त्रि.। धर्मिणामिष्टो धर्माधः । धर्मिणां ववभे, श्री.।। धार्मिकोपक्रमः । देशविरताऽऽरम्भरूपे उपक्रमभेदे, स्था• ३ म० ३ 30। धम्मिहि-धर्मईि-स्त्री० । ऋमिभेदे, " सा मसर धम्मिट्टी, जा धम्मियाराहणा-धार्मिकाऽऽराधना-स्त्री० । आराधनमाराधना माधम्मकलेस।" ध०२ अधिक। शानाऽऽदिवस्तुनोऽनुकूलवर्तित्व, निरतिस्वारका नाऽऽद्यासकनेति पम्मिपरिणाम-धर्मिपरिणाम-पुं० । धर्मिणः पूर्वधर्मनिवृत्तावु. | बायन । धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः सा. सरधोत्पत्तिधर्मिपरिणामः । परिणामजेदे, यथा-मृतकणस्य घनस्तेषाभियं धार्मिकी । सा चासावाराधना चेति निरतिमार. अम्मिणः पिरमरूपधर्मपरित्यागेन घटरूपान्तरस्वीकारः ।। शानाऽऽदिपालना धार्मिकाऽऽराधना । अाराधनादे,स्वा०२० द्वा० २४ द्वा। ४.।"धभिपवाराहामा कुविहा पणता । तं जहा-सुथापम्मिय-धार्मिक-त्रि० । धर्म चरति सततमनुशीलायति उक। म्मारायला चेव, सरितधाराहना वेव।" स्था.२० धर्मशीने, वाच० "धम्मियमाहणभिक्खुए सिया।" धार्मिका ४०। विधवजेदेनाऽऽराधनाभेद, स्था०म०४ १.। धर्माचारशीला।सूत्र०१७०१०१ उ०। धर्मेण श्रुतचा. धम्मियोवक्कम-धार्मिकोपक्रम-पुं० । धो भुतचारित्रात्मके रित्ररूपण चरति धार्मिकः । साधी, स्वा. २०४ उ०।का। भवः, सबा प्रयोजनमस्थति धार्मिकः, उपक्रमणमुपक्रम उपा. -सूत्र । रा०। औ० । भ. । धर्मे श्रुतचारित्रात्मक नया स्था. सपूर्वक प्रारम्भो पार्मिकोपक्रमः। श्रुतचारित्राऽऽर्थका रम्ना३ .३०। धर्मनिरते, द्वा०३द्वा० । “म हिंन्यारसर्थभू- रम के अपकम, (स्था.) धार्मिक संवतस्य यधारिमा. तारि बराणि बराणि च । प्रात्मवत्सर्वभूतानि, यः पश्यति चर्य व्यकेयकानाबानामुपक्रमः स धार्मिक पयोपक्रमः। स ॥२॥" अनु०। "एवं परिहायमाणो, लोने चोच । स्या०३ठा०३० कालपक्खम्मि । जे धम्मिया मणुस्सा.सुजीधियं जीयियं सिंधम्मिल-धम्मित-पुं० । संयतेषु केशेषु, बाघ । " - ॥१॥" तिाधर्मः प्रयोजनमस्येति धार्मिकः। स्वा०३ बा.११. मिठो केसहस्थो मउली"(५७) को. ५७ गाथा। धर्मा),दशा० १.भ.। धर्मे नियुक्तो धार्मिकः। श्री.धर्माय स्वनामस्वाते साधी, भाव० ६ ० । तं. । ( तकथा नियुकं धार्मिकम् । धर्मप्रतिबके, धार्मिको धर्मप्रतिबद्धस्थान, धम्मिलहिए। समासता, · पालामा ' शम्देऽपि ) नि०१४०१ बर्ग १मा धार्मिकस्य संयतस्य धार्मिकम् । कुक्लामसनिवेशस्थे सुधर्मस्वामिनः पितरि, स्वनामस्बाते धार्मिकसम्बन्धिनि बास्था० ३०१०.। विने च । करूण २ अधिक क्षण । मा• म० । श्रा. धर्मित-त्रि. । अतिशयन सन्नके, " धम्मियसबकवाय- यू. । विपरिणाममापने व नि।'अधिनसुसिणिसुगउप्पीलियफच्छवच्छवेयपद्धगलवरनूसणबिराइयं ।"धर्मिता. धदीहधम्मिल्लसिरवा ।' धम्मिल्ला विपरिणाममा पन्नाः उदयः शम्दा पकायो एष सनस्ताप्रकर्षख्यापनार्थाः ।भेदो संयमविज्ञानानावात शिरोजा इति ०२ बका। यश्चैषामस्ति स ब भडितोबसेयः। मौन। धम्मीसर-धर्मेश्वर- पुंभारतवर्षे ऽतीतोत्सर्पिण्यां नये जि. धम्पियकरण-पार्मिककरण-ज० । धार्मिकस्य संयतम्येदं धार्मिनेश्वरापरपयांये विशतितमे जिने, प्रक०७ द्वार। कम्, कृतिः करम्मष्ठानम। धार्मिक करस्पनेदे,स्था. ३००। धम्मुजय-धोद्यत-त्रि। धर्मस्पृहावति, जीवा० १२ अधिः। धम्मिपजाण-पार्मिकयान-न० । धर्मार्थगमनसाधने याने, धम्मुत्तर-धर्मोत्तर-त्रि०। धर्मर्गुणैरुत्तरो धर्मोत्तरः। मा० ० "धम्मियं जापपवरं उबच्चेह।"धर्मार्थ बाम गमनं येन तकर्म. ५ ० । धर्मः प्रशमाऽऽदिरूपस्तमुत्तरस्तत्प्रधानो धोयानं,तन्मध्ये प्रवरं श्रेष्ठ शीघ्रगमनत्वाऽऽदिगुणोपेतमिति । दशा० सरः । षो.१०विव०। धर्मप्रधाने सम्यग्दर्शनादिके, ध१० अ० । का० । अन्त। मप्राभाम्ये, न०।" धम्मुत्तरं वरुउ ।" धर्मोत्तरं चारित्रधर्मो त्तरं चारित्रधर्मप्राधान्यं यथा स्यात् । ध०२ अधि। ल० । धम्मियजायणा-धार्मिकयाचना--स्त्री० । धर्मकथापूर्वके याचने, श्राव। न्यायबिन्टीकाकारके बौद्धाचार्य, अयं सौगतः भाचा"धम्मियाए जायणाए मापना।" धर्मकथनपूर्वक | बीरसंवत् ८८४ वर्षे प्रासीत् । जै०३०। गच्गनिर्गतो याचेत । प्राचा०२ श्रु० १ ० ३ अ०३०।। धम्मुत्तरखंति-धर्मोत्तरक्षान्ति-स्त्री०। धर्मः प्रशमाऽऽदिरूपस्त. धम्मियप्पामय-धार्मिकनारक-नाजिनजन्माच्युदयभरतनि दुत्तरा तत्प्रधाना कान्तिधर्मोत्तरवान्तिः । शान्ति मेदे, पो. कमणाऽऽदिधर्मसम्बद्ध नाटके, पश्चा० ६ विव०। १० विब.। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458