Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1414
________________ धम्म से गणिमइत्तर धम्म से गणिमहत्तर- धर्मसेनगणिमहत्तर - पुं० । वसुदेवदिएकग्रन्थस्य द्वितीयदि ० ० धम्मपि धर्मतित्र धर्माय दिवमुपकारकं धर्महितम् । धमोंपकारके, उत्त० पाई० २ अ० । धम्माइगर-पर्याऽऽदिकर पुं० द्विधारित्र । धर्मो श्रुतधर्मश्चारित्रघश्च । श्रुतधर्मेणेाधिकारः, तस्य करणशीलो धर्मादिकरः । श्रात्र० ५ प्र० । श्रुतधर्मस्य सूत्रतः प्रथमकरणशीले ती ०२ अधिसके न० ब० ५ ० आ० चू० । ल० । (२७३५ ) अभिधान राजेन्द्रः । "अतिविजोग परं धम्मम्मि अणुहाणं, जहुतर पहाणरुवं तु ॥ १ ॥ विजोग विस भाषेण व परिहीणं धमोहि ? बबहारश्र व जुज्जर, तहा तहा अपुणबंध गाईसुं ॥” इति । - भाषायो भणन्ति विविध चित्रकार, सतनविषयभोगत योगशस्य प्रत्येकमभिसंबन्धात् दिपा सतताभ्यासादी लाणिक स तताभ्यासविषयाभ्यास भावाभ्यासयोगादित्यर्थः । नवरं के. । चलं, धर्मेऽनुष्ठानं यथोत्तरं प्रधानरूपं, तुरेवकारार्थः । यतदेव ततः प्रधानमित्यर्थः । तत्र तताभ्यासी नित्यमेव मातापितृविषयमा नायके पौनःपुन्येन पूजनादिवृति॥ यासो भावानां सम्यग्दर्शनादोन भावावेगेन भूयो यः परि शी नम् ॥ १ ॥ एतद्विनोपपत्तिस निश्चयनययोगेन निश्चयनयाभिप्रायेण यतो मातापित्रादिविनयस्वजाचे सतताज्यासे सम्यग्दर्शनाऽऽद्यनाऽऽराधनारूपे धर्मानु नंदूरापास्तमेव विषय इत्यनन्तरमधिगम्य विषये अ दलियाऽपि मानवचैराग्यादिना परिहीणं धर्मानुष्ठानं, कथं नु ?, न कमञ्चिदित्यर्थः । ओकारः प्रा कृतत्वाद परमार्थोपयोगरूपस्याद्धर्मानुनय विनयम जावाज्यास एव धर्मानुष्ठानं नान्यद् द्वयमिति निगर्वः ॥ २ ॥ व्यवहारतस्तु व्यवढारनयादेश तु युज्यते द्वयमपि तथा तथा तेन तेन प्रकारेणा पुनर्वन्धकाऽऽदिषु अपुनर्बन्धकप्रनृतिथुः पापं न साचात्करोती कल णः । श्रदिशब्दादपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशे " धम्मावनुयोग पुं० [पय] - 1 प्रस मिति धर्मविषयेऽनुयोगी धर्मानुयोगः उ तराश्ययनादिक धर्मानु योग उत्तराध्ययनाऽऽदिक इति । श्राचा० १ ० १ ० १ उ० । धम्मागृहाण धर्मानुष्ठान-०१ पनामापतिसम्यग्दादमध गृह्यन्त इति । ध० १ अधि० । Jain Education International धम्मागुण-धर्मानुज्ञ- त्रि० । धर्मे श्रुतचारित्र लकणेऽनुकाऽनुमोदनं यस्य स धर्मानुः । दशा० ६ अ० । धर्मे कर्तव्येऽनुझाऽनुमोदनं यस्य स धर्मानुशः । ज्ञा० १ ० १ ० । ध मनुमोदितरि, सूत्र० २ श्रु० २ श्र० । धम्माहिगारि (यू ) धम्मा-धर्मानुग - त्रि० । धर्म श्रुतचारित्ररूपमनुगच्छती ति धर्मानुगः । धर्मानुयायिनि दशा० ६ श्र० । ० । सूत्र wangan-angan-go | mangalà, noe go पम्पापुरागरण-धर्मानुरागरक्त-धर्मानुरागेो धर्ममानः, तेन रक्त व यः स तथा । धर्म बहुमानानुरागिथि, ज० १ ० ७ उ० । धम्मासुरागि- ( ) धर्मानुरागिण - ५०धर्मानुरके, पञ्च विष० । धर्मानिज्ञाणि दर्श १ तथ्य | म्यापमाण धर्मापर्यस्यानन० उपमत्रचानानुपशमप्रधाने क्रियास्थानस्य तृतीये भेदे, सूत्र० २ ० २ ० । ( धर्मांधर्मयुकं तृतीय स्थानमाश्रित्य पुरविजयनिंग धम्पायरल - धर्माऽऽचरण - न० । धर्मनुष्ठाने, आचा० १० ५ अ० २४० । aro ३ उ० । तर्गत कला धम्मपरिय-धर्माचा पुं० तरिषधमवारसाची ध०२ अधि• । धर्मः श्रुतधर्मस्तत्प्रधानः प्रणायकत्वेनाऽऽचाय धर्माचार्थः । मतोपदेष्टरि, स्था० ७ ठा० "" धम्मायरिय धम्मो देलयं समयं भगवं महावीरं वंदामो । न० २० १ उ० । धर्मदाताऽचाय धर्माचार्यः । स्था० ३ ० १ ० । धर्मदाता प०२० धर्मधा०४० ३० । बोधिवानहेतुभूते गुरौ च पञ्चा०१ त्रिः । “म्मो जेवो, सो धम्मगुरू गिद्दी व समणो वा । धम्मायार-धर्माचार - पुं० । स्त्रीणां चतुषःष्टिद भेदे, कल्पo 9 अधि० १ कण | पम्पाराम धर्माराम पुंडित्यभयाया रमते रतिमान् भवतीति धर्मारामः । उत्त० २ श्र० । धर्मविषयकरतिमति साधौ, उत्त० १६ श्र० । धर्म एव सततमानन्द हैतुतथा प्रतिपाल्यतया चाऽऽरामो धर्मारामः । उत्त०२ श्र० । धर्म श्रीराम इव पापसंतापोपतानां जन्तूनां निर्वृतिहेतुतया श्र त्रिलषितफल प्रदानतश्च धर्माऽऽरामः । धर्मात्मके श्रारामे, "धस्मारामे बरे फ्लू, विश्मं धम्मसारी धम्मारामे दंते बंभवेरसमाहिप ||१|| " उत्त० १६ श्र० धम्मारामस्य परामरतत्र धर्मानेर सकि मात् धर्मारामरतः। धर्मारामाउस के उ०१६ ४० घा समन्तात् रमन्त इति धर्मारामाः साधवस्तेषु रतो धर्माऽऽरामरतः । साधुभिः सह युक्ते च । उत्त० १६ ० धम्माराहग-धर्माऽऽराधक - पुं० । धर्मानुकूलवर्त्तिनि, स्था० २ ठा० ४ ४० | सूत्र ० धम्माराहण-धर्माराधन न० । धर्माऽऽसेवने, स्था० २ ० ४ उ० । " जे के महापुरिसा, धम्माराणसदा रहं लोए।” वारित्राराधनसमर्थः । पं० च० ३ द्वार । धम्बावाय धर्मवाद - पुं० । धर्माणां वस्तुपर्यायाणां धर्मस्य वा चरस्य वा धर्मवादा० २० ४० 1 1 1 गिरिर्माधिकारिण पुं० । धर्मग्रहणयोग्ये धार्मिके, घ० १ अभिः । पञ्चा० । पं० ब० । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458