Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1412
________________ (२७३३) अनिधानराजेन्डः। धम्मसहा धम्मसारहि न्धात ताडनाऽऽदयश्च गृह्यन्ते ततदनभेदनाअदिना शारीरदुः- नरयमगमणरोह, गुणसंदोहं पचाइनिक्खोहं । खानां संयोगः प्रस्तावादनिशुसंबन्धः,आदिशम्दादिएवियोगाss निहषियअचम्हजोई, पम्पं सरणं पवनोऽहं ॥१७॥ दिग्रहः,ततः संयोगाऽऽदीना मानसदुःखाना विशेष पुनरसंभपलकोनोच्नेदोऽभावोग्युच्छेदः,तं करोतीति तत्रिवन्धनकर्मो नासुरसूबनगुंदर-स्यखासंकारगारवपहप्पं । चंदननोत जावः । अत एव व्वावाधमुपरतसकलपीम निहिमिव दोगचहरं,धम्म जिनदेसिवं वंदे ॥४ाद०५० मोक्तमिति यावत् । चः पुनरर्थे भिसक्रमः, ततः सुखं धम्मसवण-धर्मश्रवण-म । गतौ प्रपत तमात्मानं धारयतीति पुननिर्वतयति जनयति । पूर्व संवेगफलाभिधानप्रसङ्गेन धर्मः श्रुतचारित्ररूपः,तस्य भवनमाकनमतो धर्मभवनम। धर्मश्रकायाः फलनिरूपणमिद तु स्वातन्त्र्येणेत्यपौनरुक्त्य अर्थतो धर्माऽऽकर्षने, पो०१६ विष धर्मशास्त्राऽऽकर्णने मिति भावनी यम्। उत्त पाई० २६ अ०। चापशा०१० विव० । तस्माच धर्मचवणाद मनःोदापमोदाss. धर्मश्रद्धामात्र महत्कलमुपदर्शवति दिगुणः स्यात् । यदाह- "लान्तमपचिति खेदं, तप्तं निर्धाति बुनिसग्गुस्सग्गकारी ब, सम्बतो छिन्नबंधणा। झाते मूहम । स्थिरतामेति व्याकुल-मुपयुक्तसुभाषितं चेतः॥१॥" एगो वा परिसाए वा, अप्पाणं सोऽभिरक्ख ॥ प्रत्यहं धर्मश्रवणं चोत्तरोसरगुरुप्रतिपत्तिसाधनस्वात्प्रधानयः तीवधर्मश्रद्धानाचतो निसर्मत एव स्वभावत एव उत्सर्गकारी, मिति ॥ २२ ॥ ध १ अधि० । सर्चतबिछावन्धनः,सर्वत्र ममस्वरहित इत्यर्थः। स एकोबा एका- धर्मश्रवणे यत्नः, सततं कार्यो बहुश्रुतममीपे । की चा,पर्षदि वा व्यवस्थित प्रात्मानमनिरकति । व्य० १३० । हितकातिनिर्नृसिंहैर्वचनं ननु हारिममिदम् ॥१७॥ बम्मसवालु-धर्मश्रकाबु-त्रि० । अलिप्सी, सूब०१७.१०। दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः श्रुतचारित्ररूपः, तस्य धम्मसम्मा-धर्मसंज्ञा-स्त्री० । श्रमायाम, ०७ श० ६ उ.। श्रवणमाकर्णनमर्थतः, तस्मिन् धर्मश्रमणे यत्नः प्रयत्न पादरः, मोहनीयकयोपसमाजाबमाने कमाऽऽयासेवनरूपे संकाभेदे, सततमनवरतं, कार्यः कत्तव्यो, बहुभुतसमीपे बहुभुतसन्निधाश्राचा• १ श्रु० १.१०। ने, हितकाङ्गिभिहिताभिलाषिनिनृसिदः पुरुषसिदः, पुरुषोधम्मसम्मास-धर्ममंन्याम-पुं० । मृहस्थधर्मत्यागे, "धर्मसंन्यास तमैरिति यावत् । वचनं प्रार्थनारूपं, नन्विति चितः। एवं घान् नबत् । ३।" अष्टष्टा बाकश्रेणियोगिनः क्षायो- वितर्कयत यूयं,हरिजमस्येदं हारिजरुमिदमेवंविधं यदुत बहुश्रु. पशमिकतान्त्यादिधर्मनिवृतिरूपे सामर्थ्यबोगदे,डा०१६द्वा०। तसमीपे धर्मधवणे बस्नो विधेयः। अथवा-बचनमागमरूपं, ननु (एतदूवक्तव्यता 'जोग' शब्देऽस्मिन्नेत्र भाये १६२६ पृष्ठे गता)। निश्चितं हारि मनोदारि, भद्रमिदं कल्याणमिदं पतो वर्तते, धम्मसत्थ-धर्मशास्त्र-म•। धर्मप्रतिपादक शास्त्रं धर्मशास्त्रम् ।। प्रतो बननमतधर्मथवणे बहुश्रुतसमीपे एब पस्नः श्रेयान्, मन्वादिप्रयुक्ते स्मृतिशाखे,वारा जीवदयादिविचारप्रतिपा भवभूतेभ्यो धर्मथवखेऽपि विपरीतार्थोपपने प्रत्यवायसंदके शास्त्रे च । दर्श०३ तवा"धम्मसस्थस्सदेसमो।" दर्श.४ भवात् । अथवा-हरिजद्रसूरी स्तुति कुर्वाणोऽपर एवं क. तत्व । "बिसेसनो धम्मसत्यकुससमई।" धर्माभिधायिग्रन्धनि- श्चिदिदमाह-वचनं ननु हारिभरूमिदम् ।' हरिजमसूरिदं पुणबुद्धिः। पञ्चा०१३ बिव । धर्मगतं वचनं प्रकरणाऽऽश्रयं, तस्मामभव बहुश्रुतसमीपे धम्मसमुयायार-धर्मसमुदाचार-पुं० । धर्मरूपश्चारित्रात्मकः एव वस्नो विधेबोम्बधुतन्यो इरिभद्राऽऽचावचनार्थीनुपखसमुदाचारासदाचारः, सप्रमोदो बाचारोषस्थ स धर्मसमु. म्भादेवं बचनमाहात्म्यद्वारेण संस्तौति ॥१७॥ पो०१६ विच०। दाचारः । चारित्रधर्मात्मकसदाबागपते, भरूया चारित्रध- धम्मसागर-धर्मसागर-पुं० । कल्पसूत्रोपरि किरबालिकारके मोऽत्मकाऽऽचारोपेते व औ.। प्राचार्य,अनेन च कुमतिकुदानाऽऽदयोऽनेके प्रन्या रचिताः। ते धम्मसरण-धर्मशरण-न । धर्माऽस्मके शरणे,२०५०। तीवभाषानिवका इत्याचार्याणामरुचिपात्रतां गताः । जै००। पमिवनसाहुसरणो, सरणं कार्ड पुणो बि जिणधम्म । धम्मसार-धर्ममार-पुं० । धोत्कर्षे, " जयणा , धम्मसारो, पहरिसरोपंचप-चकंचु अंचियतण जण ॥ ४२ ॥ जं भणिया बीयरामोह।" पञ्चा० ७ विव० । धर्ममामपवरसुकरहिं पत्तं, पत्तेहि वि नवरि केहि वि न पत्तं । ध्यें, "धम्मस्स सारमुबलभ करे पमा ।" बाप.५०। धर्मस्थ सारः परमार्थों धर्मसारः । धर्मस्य परमार्थे, सूत्र. तं केवसिपमत्तं, धम्म सरणं पवनोऽहं ॥४॥ १७० अाधर्मस्य सारः चारित्रं धर्मसारः । चारित्रे,सूत्र. पत्तेण अपत्तण य, पत्ताणि य जेण नरसुरसुहाई। १७.००। मुक्खमुहं पुण पत्ते-ण नवरि धम्मो स मे सरणं ॥४३॥ धम्पसारहि-धर्मसारथि-पुं० । धर्मरथस्य प्रवर्तकत्वेन सा. निहानियकलुसकम्मो,कहबुमुहजम्मो(?)रनलीयकमहम्मो। रथिरिव धर्मसारथिः । यथा-रथस्य सारथी र राषिकमपमुहपरिणामरम्मो, सरणं मे होन जिधम्मो ॥४॥ श्वाँश्च रकति, एवं नगवान चारित्रधर्मात्रामा संघमात्मप्रव. कामत्तए विनमयं, जम्माजरमरणवाहिसयसपर्य । चनाऽऽस्यानां रकमोपदेशाद् धर्मसारथिः । भ० १०१ अमयं व बहुमयं जिण-मयं च सरणं पवनोऽहं ॥४५॥ १०। जी० । साराका धर्मस्व स्वपराकया सम्बक प्रव. सनपासमदमनयोगतः सारथित्वम् । तद्यथा-सम्बक प्रवर्तनपसमियकामपमोहं, दिहादिट्टेसु न कलियविरोहं । योगेन परिपाकापेकपात्, प्रवकझानलि रएनन्धकमात्, सिवसहफन्नयममोठं, धम्म सरणं पवनोऽहं ॥ ४६॥ | प्रकृत्याऽऽभिमुस्योपपत्तः । तथा-गाम्भीर्ययोगात्साधुसहका ६८४ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458