Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1410
________________ धम्मवरचाचरतचकट्टे (ए) नवरा श्रेष्ठाः तुरन्त क्रवर्तिनः धर्म्मरचातुरम् चक्रवर्तिनः । क लप० १ अधि० २ ॠण । त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वा रोऽन्ताः पृथिवाः पर्वतेाविनीता स्वास की बातुरचकवर्ती रहवासी चातुर चक्रवर्ती येति परयातुरम्यवर्ती राजाति धर्मवि ये परचातुरम्यवर्ती वरातुन ०१ मी०म० धर्म माप कपिला दिधनका चातुरन्त दामादेनदेन चतुभि । एव या नरकादिमतीनामन्तकारित्वाचरन्तं तदेव बा तुरन्त यचक्रं भवारातिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा । भ० १ ० १ ३० । धर्म एव त्रिकोटिपरिशुद्धत्वेन सुगताऽऽदिप्रणीतधर्मका लोकतत्वेन चदिका याच परं प्रधानं च गती नरकनिरामर कणानामन्तो यस्मात्तच्चतुरत्नचक्रमिव चक्रं रौsमिध्यास्वाऽऽद्दिमावशत्रु अवनात् तेन वर्तत इत्येवंशी धर्मवर न्तचक्रवर्ती।" चाचरते त्ति" समृद्ध्यादित्वादात्वम् । ६० २ अधि । शेषधर्मप्रणेतृणां मध्ये सातिशयत्वादतिशायिनि धर्मनायके तीर्थ करे, कल्प०१ अधि०२ कण | तीर्थकर वर्ण कमधिकृत्य "घरचावत" यथाहि थिय शेषराज शायी वरचातुरन्त चक्रवर्ती भवति, तथा भगवान् धर्मविषये शेत्रप्रणेतृणां मध्ये सातिशयत्वा तथोच्यते । स०१ सम० । इदमत्र हृदयम्-यथोदितधर्म एव वरं प्रधानं चक्रवर्तिका पेया लोकद्वयोपकारित्वेन कपिलाऽऽदिप्रणीतधर्मचक्रापेकया वा त्रि कोरिया चारो गतिविशेषा नारकतिर्य प्रय छेतुत्वातुल्तं चतुर्मो मिस्त तुरन्तम, तुमि मानाअन्तःप्र क्रमाद्भवन्तोऽनिगृह्यते । चक्रमिव चक्रमतिरौद्रमहा मिथ्या च्वाऽऽदिलक्षणभावशत्रुञ्जवनात् । तथा च बूचन्त पत्रानेन नावयो मारवादी दानाद्यश्वाखाद स्यादिसि महामते न्ते भगवन्तः । तथा नव्यत्वनियोगतो वरबोधिलाभारज्य तथा तथौचित्येन असिद्धि प्राप्तेः एवमेव वर्तनादिति । तदेवमेतेन पर्सि शीला चर्मवरचतुरन्यवर्त्तिनः ॥ २४ ॥ ० धम्पवर र यमं मियचामीयरमेह लाग - धर्मवररत्नमणिमतचा मी कर मेखलाक-पुं० | दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, परममिता चामीकरमेखला यस्य सः घमंदर रत्नमण्डितचामीकर मेखलाकः । "शेषाद्वा ॥ ७ । ३ । १७५ ॥ इति कप्रत्ययः। उत्तरगुण रूप रत्न मंडितगुणरूपचश्मकचामीकरमेखलोपेते संघ मेरी, तथा च सङ्घस्य मेरुरूपकेण स्तवमधिकृत्य " धम्मवररयणमं मियचामीयरमेह लागस्स । " नं० । इह धर्मो द्विधा मूलगुणरूपः, उत्तरगुणरूपश्च । तत्रोतगुणरूपमा गुण धर्माssत्मकः चामीकर मेखन्ना विशिष्टोत्तर गुणरूपवर रत्नविभूपवित्रा शोभते । नं० । धम्मसु प० । कोशाम्यनिवरस्थे धर्मघोषव सोमयागुरी" को विजियो मो धम्मजले ।" आय० ४ ० आ० क० । ( तत्कथा 'अराणाय , या शब्दे प्रथम जागे ४०४ पृष्ठे गता ) Jain Education International (२७३१) अभिधानराजेन्द्रः । و धम्मदीय धम्मवाय धर्मवाद-पुं० धर्मप्रधानो वाद धर्मवाद" तः स्वशास्त्रतत्वेन, मध्यस्थेनाघभीरुणा । कथाबन्धस्तस्वधिया, धर्मवादः प्रकीर्तितः ॥ १ ॥ इत्युबा 66 द्वा० । अष्ट० । ( धर्मवादस्वरूपं 'वाद' शब्दे ) धर्माणां ब स्तुपर्यायाणां धर्मस्य वा चारित्रस्य वादो धर्मवादः । दृष्टिवा दे, स्था० १० ठा० । ( अस्य स्वरूपम् दिशिवाय' शब्देऽस्मिन्नेव भागे २५१२ पृष्ठे रुष्टव्यम् ) पम्पवावार धर्मव्यापार पुं० कान्तिमुपेक्षा - - | कान्तिप्रत्युपेक्षाऽऽदौ, पो० १० 35 विष० । धम्मविउ - धर्मवित्- त्रि । दुर्गतिप्रसृतजन्तुधारणखभावं स्वगवर्गमार्ग वेतीति धर्मवित् । आचा० १४० ३ अ० १३० । धर्मे चेतनद्रव्यस्वभावं श्रुतचारित्ररूपं वा वेतीति धर्मवित् । श्राचा० १ ० ३ श्र० १० । धर्मे यथावत्तत्फलानि च स्वर्गावातिल कणानि सम्यग् वेतीति धर्मवित् । सूत्र० १० १६ अ० । यथावस्थितं परमार्थतो धर्मे सर्वोपाधिविशुद्धं जानातीति धर्मवित् । सूत्र० २ ० १ ० । धर्मपरिच्छेदकरणनिपुणे, "न ते धम्मविक जणा । सम्य रिच्छेदे कर्त्तव्ये विद्वांसो निषणाः । तथादि साम्बादिको दशविधो धर्मस्तमज्ञात्वैवान्यथा च धर्मे प्रतिपादयन्तीति । सूत्र० १ ० १ ० १ उ० । धम्मवि-धर्म-पुं० आचायें पं० ० १ द्वार धम्मविणिच्छय- धर्मविनिश्वय-पुं० । “ धनदो धनार्थिनां धमेः कामदः सर्वकामिनाम् धर्म एवाऽपवर्गस्य पा रम्पर्येण साधकः ॥ १ ॥ इत्यादिरूपे धर्मस्वरूपपरिज्ञानाऽऽत्मके विनिश्चयभेदे, स्था० ३ ठा० ३ उ० । धम्मवित्त-धर्मवित्त- -न० । धर्मघने, धर्मश्चेनावसीदेत, कपामीहि साथ नापि जीवतः । चः ॥ १ ॥ " ध० १ अधि० । धम्मवित्तिय धर्मत्तिक विचाराविरोधेन ता बिरोधेन वा वृत्तिर्जीविका यस्य । धर्माविरुरूजीविके, " धम्मेण चेव वित्तिं कप्पेमाणा । " श्र० । धम्मविरुद्ध-धर्मविरुद्ध त्रि० । धर्मद्वेषिणि, “धर्मविरुद्धं च संत्याज्यम् ।" पं० सू० २ सूत्र० । पम्मीमंस- पविमर्शक-पुं० धर्मविचारके, २०२० - ज्ञा 66 - 46 द्वार । धम्मवीय धर्मबीज-म० धर्मकारखे, "तस्मिन् प्रायः प्ररोहन्ति, धर्मबीजानि गेहिनि । विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि ॥ १६ ॥ दितीयभाग " ॥ पृष्ठे ऽस्य व्याख्या) AL धर्मपरं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्म कृषावत्य, प्रयतन्ते ऽल्पमेधसः ॥ २ ॥” अस्पति धर्मबीजस्य । घ० १ अधि० । For Private & Personal Use Only 'विधिनता यथा बीजा-दङ्कराऽऽद्युदयः क्रमात् । तथा धर्म-जा विदुर्बुधाः ॥ १ ॥ सपनं धर्मयीजस्थनम् । चिन्ता-सिद्धिस्तु निर्वृतिः ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458