Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1409
________________ (२७३०) धम्मरयण श्राभिधानराजेन्डः। धम्मवरचानरंतचकवट्टि (ण) स्वपरसमयककुशलैस्तदैव संशोधिता चेयम् ॥ १० ॥ जितशत्रु पस्तत्र, धारणी सहचारिणी ॥१॥ यादितमल्पमतिना, सिद्धान्त विस्कमिद किमपि शास्त्रे । पासीकमरुचिः सुनु-यथार्थाऽऽस्यः सुधांशुवत् । विद्वद्भिस्तवः, प्रसादमाधाय तच्चोध्यम् ॥ ११ ॥ सुवासनः पुष्पमिव, ऋजुः कमलनाझवत् ॥२॥ बधमल्पशब्द, शास्त्रमिदं रचयता मया कुशलम् । वृद्धत्वादन्यदा राजा, जिघृश्चस्तापसव्रतम् । यदवापि धर्मरन-प्राप्तिर्जगतोऽपि तेनाऽस्तु ॥१२॥" ध०र० । दातुकामस्तनूजस्य, राज्य संविनमानसः॥३॥ धम्मरहस्स-धर्मरहस्य-न० । धर्मसर्वस्वे, दर्श० १ तव । सोऽथ मातरमप्राकी-बाज्यं तातः किमुज्झते ।। तमूचे जननी वत्स!, राज्य संसारवर्डनम ॥४॥ कुशलकर्मगुह्ये, पयं धम्मरहस्सं, विमेयं बुद्धिमतेहिं ।" पुत्रोऽप्युवाच तहुँच, कार्य तेन ममाऽपि न । पञ्चा०७विव०। उन्नावपि ततो जातो, तापसौ तापसाऽऽश्रमे ॥ ५॥ धम्मराग-धर्मराग-पुं० धर्मे चारित्रलक्षणे रागो धर्मरागः। चतुर्दश्यामथाश्रावि, घोषणां सर्वतोमुखीम् । ध. २ अधिः । कुशलानुष्ठानानुरागे, "कंतारे भिन्नहिश्रो, अमावास्यत्यनाकुहिः, प्रभाते भविता ततः ॥ ६ ॥ घयपुग्ने भोतुमिच्छर चुहियो । जह तह सदणुकाणे, अणु- अद्यैव तत्प्रभातार्थ, कार्यः कन्दाऽऽदिसंग्रहः । राभो धम्मराओ त्ति ॥१॥" इत्युक्तलकणे (संथा०) कुशला. अचिन्तयद्धर्मरुचि-रनाकुहिर्वरं सदा ॥७॥ नुष्ठानानुरागे, पञ्चा० ३ विव० । धर्मरागश्चारित्रधर्मस्पृहति । अमावास्यां च दृष्टा स, साधून यातोऽन्तिकावना। द्वा० १५द्वा० । यो• वि.। अपाक्षीदद्य दः किं ना-कुहिर्याऽथमहद्धनम् ॥८॥ धम्मरागि (ण)-धर्मरागिन-पुं० । श्रुचारित्रसणधर्मानुर- यावज्जावमनाकुट्टि-रस्माकं ना! तेऽभ्यधुः। ऊहापोडं प्रपन्न ऽथ, जातिस्मरणमाप सः॥९॥ ते, पञ्चा० ७ विव०। ततः प्रत्येकयुद्धोऽभू-द्वेषं शासनदेच्यदात् । धम्मरुइ-धम्मरुचि-स्त्री० । धर्मपदमात्रश्रवणजनितप्रीतिस सस्मारैकादशाङ्गानि, सिकः कृत्वा चिरं व्रतम्"॥१०॥ हिता धर्मपदवाच्यविषयिणी रुचिधर्म हमिः। ध०२ अधि०। ध. एतदेवाऽऽहमश्रकायाम, न चैवं ग्राम्यधाऽऽदिपदवाच्यविषयिण्यपि रु- "सोकण प्रणाली, अणभीश्रो वजिऊण अणगं तु । चिस्तथा स्यादिति वाच्यम,निरुपपदधर्मपदवाच्यत्वेऽस्यैव प्र. अणव जिपं नवगो, धम्मरुई नाम अणगारो ॥११॥" हणात् । न चैवं चारित्रधर्माऽऽदिपदवाच्यविषधिण्यामध्या. प्रा.क०। प्रा० म०। प्राचा. विशे०। वाराणसीस्थे स्वनातिः, निरुपपदत्वस्य वास्तवधातिप्रसञ्जकोपपदराहित्यस्य मख्याते नृपे, आ०म० श्रा०चू०।न।प्रा०क.। (तत्कथा "पाविवकणादिति दिक । ध०२ अधि० । धमें श्रुतानी रुचिर्यस्य रिणामिया" शब्द) काम्पिध्यपुरस्ये स्वनामसपाते नृपे, ती०२४ स तथा। स्था०१० नग०। धर्मेण श्रुतधर्मेण रुचिर्यस्थ स धर्म- कल्प । (तत्कथा 'कंपिच' शब्दे तृतीयभागे १७६ पृष्ठे गता) रुचिः। श्रुतधर्माच्यासरुचिके, त्रि०। उत्त• २० प्र०। यो हि धम्मक-धर्मज्ञब्ध-त्रि०। धर्मेण सुधिकया अब्धं धर्मलम्धम्, धर्मास्तिकायं श्रुतधर्म चारित्रधर्म च जिनोक्तं श्रमते स धर्मरु. चिरिति । स्था०१०म०। धर्मधामणोरभेदाद धर्मश्रकात्मके उद्देशकक्रीसकृताऽदिदोषरहिते भक्ताऽऽदौ, "ते धम्मलक सम्यक्त्वभेदे च । विणिहाय मुंजे" (११) सूत्र०१ श्रु० ११ अ.।(श्य गाथा अथ धर्मरुचेः स्वरूपमाह अस्या अर्थश्च 'कुसीन' शब्दे तृतीयजागे ६११ पृष्ठे गतः) जो अत्थिकायधम्म, सुयधम्म खनु चरित्तधम्म च । धम्मवक्त्या-धर्मव्यवस्था-स्त्री । धर्मस्य प्रमाणप्रसिद्धौ, द्वा० सदह जिणाभिहियं, सो धम्मरुइ ति नायव्यो ॥२७॥ ७ द्वा०। साधुसामध्यं धर्मव्यवस्था चानिर्वाह्यत इतीयमत्रा भिधीयते । “भक्ष्याभक्ष्यविवेकाच, गम्यागम्यविवेकतः । योऽस्तिकायानांधर्मादीनां धर्मों गत्युपष्टम्भादिरस्तिकायध- तपोदयाविशेषाच, सद्धर्मों व्यवतिष्ठते ॥१॥" द्वा०६ द्वा.। मस्तम्.जातावेकवचनम्,श्रुतधर्म मङ्गप्रविष्टाऽऽद्यागमस्वरूपं,स्व. विदित्वा लोकमुविष्य, लोकसंज्ञां च लन्यते । लुक्यानकारे । चरित्रधर्म वा सामायिकाऽऽदि,चस्य चार्थखात् अधाति,तथेति प्रतिपद्यते,जिनाऽभिहितं तीयकृदुक्तं, स इत्थं व्यवस्थितो धर्मः, परमाऽऽनन्दकन्दनः ॥३॥ धर्मरुचिरितिकातव्यो धर्मेषु पर्यायेषु धर्मे वा श्रुतधाऽऽदौ रु- (विदित्वति)विदित्वा ज्ञात्वा,लोकं स्वेच्छाकल्पिताऽऽचार. चिरस्यति । उत्पाई• २८ अ०। प्रवः । स्था० । दर्शवारा सक्तं जनम् उतक्षिप्य निराकृत्य, सोकसंझा बहुभिलाकैराचीर्णगसोस्थे स्वनामस्यातेऽनगारे, ओघ०। (तत्कथा'णंद' श. मेवास्माकमाचरणीमित्येवरूपां च लभ्यते प्राप्यते। इत्यमुक्तम्देऽस्मिन्नेव भाग १७४८ पृष्ठे गता) रोहितकनगरम्थे स्वना. रीत्या, व्यवस्थितः प्रमाणप्रसिद्धो, धर्मः परमानन्द एवं कन्द. मख्याते साधी, श्रा. ०४०। (तत्कथा ' वेदना' शब्दे, __ स्तस्य भूरुत्पत्तिस्थानम् ॥ ३२ ॥ द्वा० . द्वा०। परिक्षावणियासमि शन्देच) मपुरानगरस्थे स्वनामख्याते वन-त्रि०। धोपेते, प्राचा८१ श्रु० ३०१30 मुनी, ती०८ कल्प । चम्पानगरीस्थे धर्मघापस्याऽऽचार्यस्य स्वनामख्याते शिष्ये, शा०१ श्रु० १० अ०। (तत्कथा 'मुबई' धम्पवरचानरंतचक्कट्टि(ए)-धर्मवरचातुरन्तचक्रवर्तिन-पुं०। शब्देऽस्मिन्नेव जागे २५७ पृष्ठे गत) वसन्तपुरस्थस्य जितश| धर्म एवं वरं प्रधानं चतुरन्त हेतुत्वात् चतुरन्तं चक्रमिव सोनूपस्य स्वनामय्याते पुत्रे, श्रा० क० चातुरन्तचक्रम, तेन वर्तितुं शीलं यस्य सः धर्मवरचातुरन्तच. तथाऽनवघे धर्मरुचिकथा ऋवती । जी0 ३ प्रनि०४ उ० । त्रयः समुद्राश्चतुर्थी हिमवानि. "धात्रीकोमे सदा सक्तं, बसन्तपुरमनंवत् । तिचत्वारोऽन्तास्तषु अनुनया जवाश्चातुरन्ताश्चतुरन्तस्वामिनः, www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458