Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२७३४) धम्मसारहि अन्निधानराजेन्छः ।
धम्मसेण रिप्राप्रिनुवन्धप्रधानत्वादतीचारभीरुत्वोपपतः । एतेन पाल.
ततः किं कृतवानित्याहनायोगः प्रत्युक्तः, सम्यकप्रवर्तनस्य निर्वहरणफयत्वात्, नाग्य- कुद्धयरम्मि पुरवरे, अह सो अन्तट्टिो सिओ धम्मे । था सम्यक्त्वमिति समयविदः । एवं दमनयोगेन दान्तो कासी य गछपिटें, पञ्चक्खाणं विगयसोगो ॥ ७० ॥ हो धर्मः कर्मवशितया कृतो व्यन्निनारी अनिवर्तकभाबेन अथ कोद्वयरपुरे स धर्मसिंहानिधानः क्षत्रियमुनिः,अभ्युत्थिनियुक्तः स्वकार्ये स्वासोपचयकारितया नीतः स्वात्मीनावं तोऽज्युद्यतः मरणाय, स्थितश्च धर्मे पर्यन्ताऽऽराधनाकृत्यरूपे, तत्त्रकर्षस्याऽऽत्मरूपत्वेन । भावधर्माप्तौ हि भवत्येवैतदेवं, (कासी यत्ति) अकार्षीत्, (गद्धपिति) गृष्पृष्ठानिधानमनातदाद्यस्थानस्याप्येवं प्रवृत्तरबन्यबीजत्वात् सुसंवृत्तकाश्चन- थपतितगोकलेवराऽऽदिमध्ये निपतनरूपं (पचक्खाणं विगयसो. रत्नकरएमकप्राप्तितुल्या हि प्रथमधर्मस्थान प्राप्तिरित्यन्यैरप्य.
गो त्ति) प्रत्याख्यानमनशनाङ्गीकाररूपं, विगतशोको विगतदैज्युपगमात्, तदेवं धर्मस्य सारथयो धर्मसापचयः ॥२३॥
न्य इति गाथार्थः ।। ७० ॥ ल। ध। धर्ममार्गप्रवर्तयितरि तीर्थकरे, "धेिश्मं धम्मसा
अह सो वि चत्तदेहो, तिरियसहस्सहिं खायमाणो य । रही।" (१५) उत्त० १६अ। कल्प० । यथा सारथिरुन्मार्गे गच्छन्तं रथं मार्गमानयति, एवं भगवन्तोऽपि मार्गभ्रष्ट जन
सो वि तह खजमाणो, पडिवन्नो उत्तम अहूं ।। ७१ ॥ मार्गे पानयन्ति । अत्र च मेघकुमारदृष्टान्तः । कल्प.१ अधिo
अथ सत्यक्तदेहो व्युत्सृष्टशरीरस्तियक्सह नः श्ववृकशृगा
सगृाऽदिन्तिः खाद्यमानश्च, सोऽपि तथा खाद्यमानः प्रतिपन्न १ कण । (मेघकुमारकथा 'मेघकुमार' शब्द)
उत्तमार्थ सम्यगाराधनामित्यर्थः ॥ ७१॥ संथा। धर्मजिनस्य धम्मसासण-धर्मशासन-न० । धर्मशाने,दश० १ चू । धर्मशास्त्रे प्रथमभिक्कादायके च । स० । च । दश।
धम्मसुक्खायजावणा-धमेस्वाख्यातनावना-स्त्री। नाव"साहित्यस्य विशारदो यदि परं जानाति सलक्षणं,
नाभेदे, सा यथातर्के कर्कशमानसोऽतित्रिभुता यद्यस्ति सा ज्योतिषि।
“स्वाऽऽख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्समैः । किशानेककलाऽऽलयोऽपि विकलः प्राणी परं गीयते,
यं समालम्बमानो हि, न मज्जेद्भवसागरे ॥१॥" यो जानाति न स्वर्गभोकसुखदं धर्मानुगं शासनम्।१।"दश०६०
स्वाख्यातनामेवाऽऽहधम्मसाहण-धर्मसाधन-न० । धर्मस्य कर्मानुपादाननिर्जरणन. “संयमः स्नूतं शौचं, ब्रह्माकिञ्चनता तपः । कणस्य साधनं हेतुरहिंसाऽऽदिधर्मसाधनम् । धर्महेतावहिंसा कान्तिमर्दिवमृजुता, कान्तिश्च दशधा ननु ॥ २॥" दिके, हा०१२ अष्ट।
अत्रायं भावः-संयमाऽऽदिदशविधधर्मप्रतिपादनप्रकारेण भगधम्मसिकि-धर्मसिकि-स्त्री. धर्मनिष्पी, “लिङ्गानि धर्म- चतामईतां स्वास्यातधर्मत्वानुप्रेक्कणमेवेति। धर्माणां गुणभावना सिके।" षो०४ विव।
तदाख्यातृणां जगवतामनुप्रेकानिमित्तं स्तुतिरिति । तथा च ध
मकथकोऽईन्निति भावनेत्येव प्रत्यासन्नम्। तथाधम्मसिरी-धर्मश्री-पुं० । अस्याश्चतुर्विशतिकायाः प्रागनन्तका
"पोपरविरुकानि, हिंसाऽऽदेः कारकाणि च । बेनातीतायां चतुर्विशतिकायां भवे चरमतीर्थकरे, ग०। अस्याः वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्या ॥३॥ ऋषभाऽऽदिचतुर्विशतिकायाः प्रागनन्तकालेन याऽतीता चतु- कुतीथिकै प्रणीतस्य, सद्गतिप्रतिपन्थिनः। विशतिका तस्यां मत्सरशः सप्तहस्त तनुर्धर्मश्रीनामा चरमती. धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥४॥ थेकरो बभूव । ग०१ अधि०। ( तत्कथा 'सावज्जायरिय' शब्दे) यच्च तत्समये क्वापि, दयासत्याऽऽदिपोषणम् । धम्मसीन-धर्मशील-त्रि । धर्मः शीलं सततमनुष्ठेयं यस्य स
दृश्यते तद्वचोमात्र, बुधैयि न तस्वतः ॥५॥ धर्मशीलः।धार्मिक, वाच । धर्मस्वभावे च । स्त्र०२ श्रु०२ श्रा
यत्योदाममदान्धसिन्धुरघट साम्राज्यमासाद्यते,
यनिःशेषजनप्रमोदजनक संपद्यते वैभवम् । धम्मसीलममुयायार-धर्मशीलसमुदाचार-त्रि० । धर्मशीलो ध.
यत्पूर्णेन्दुसमातिर्गुणगणः संप्राप्यते यत्परं, मस्वभावो धर्माऽऽत्मकः समुदाचारो यत्किञ्चनानुष्ठानं यस्य
सौजाग्यं च विज़म्भते तदखिन्नं धर्मस्य लीलायितम् ॥ ६॥ सः। धर्मस्वभावाऽऽत्मकानुष्ठाने, सूत्र. २ श्रु० २ ०। यन्न प्लावयति वितिं जलनिधिः कद्वाझमाझाऽऽकुलो,
यत्पृथ्वीमखिल धिनोति सलिझाऽऽसारेण धाराधरः। धम्मसीह-धर्मसिंह-पुं० । अभिनन्दनजिनस्य पूर्वभवनामधेये,
यच्चन्डोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, स. । पारविपुत्रसे स्वनामस्याते कृत्रियमुनी, संधा।
तनिःशषमपि ध्रवं विजयते धर्मस्य विस्फूजितम् ॥ ७॥ पाडलिपुत्तम्मि पुरे, चंदयपुत्तस्समे य ासी य । अर्हता कथितो धर्मः, सत्योऽयमिति जावयन् । नामेण धम्मसीहो, चंदमिरी सो पहिऊणं ॥ ६॥ ।
सर्वसंपत्करे धर्म, धीमान् दृढतरोनवेत् ।।" ध०३ अधिक। पाटलिपुत्रे नगरे (चन्दयपुत्तरसमे यति) चन्छगुप्तपुत्रस्य समः| धम्मसुइ-धपश्रुतिसबन्धुः सुहत, समः सुहृदभिधानेषु दर्शनात् । अधवा-चन्द्र- "किन्नरगेयश्रवणा-दधिको धर्मश्रुतौ रागः।" पो० ११ विचः। गुप्तसमः मान्यत्वादासीदभूद नाम्ना धर्मसिंह इति कथंजूतः ?,
प्रा. क.। (चदसिरी सो पाहिकणं) चन्गुप्तश्री चन्द्रगुप्तलक्ष्मीका, (प |
धम्मसेण-धर्मसेन-पुं० । जगवत ऋषभदेवस्य शतपुरेषु स्वशहिकणं ति) प्रस्तावात् तामेव लक्ष्मी परित्यज्य, चारित्रं गृ-1 नामख्यानेऽन्यतमे पुत्रे, कल्प०१ अधि०७ कण । नन्दनस्य दीवेत्यर्थः।
सप्तमबलदेवस्य पूर्व भवनामधेये, स० । ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458