Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
पम्मेकनिड
पो०१२।
धम्मेधिकनिष्ठुर्मित बम्मोनमधर्मोपदेश-पुं० धर्मः तचारिचलना, तस्योप देशी देशना धर्मदेशना बान् धर्मोपदेशअम ०२ आचाराङ्ग-प्रोखाराज्य बनय मोदेशका अदि मसूदोपमेनाSsत्रार्येण नाव्यमित्यत्र वृत्तौ धर्ममाश्रित्य चतुर्भद्वयां प्रत्येक युकास्तूजयाजावाच्चतुर्थभङ्गस्था इत्युक्तप्रकारेण सर्वेऽपि प्रत्येकबुद्धा धर्मोपदेशं न ददत्येतत्कथं संजा घटीति । तःि मरामलसूत्रे - " पसाहू, मिमो जे भास्सिडं सिवं पता । पणयालीसं इसिभा-सियाइँ अक्कयप्यपचराई " ॥ १ ॥ इति गाथाय प्रत्येकानामध्ययममुतमेति किमनयमिति प्रश्ने ?, उत्तरम्-आचाराङ्गवृत्यनुसारेण प्रत्येक बुद्धाः सभाप्रव न धर्मोपदेशं न ददतीत्यत्रलीयते । ऋषिमएमओ तु तेषामध्ययनप्रणयनरूपधर्मोपदेश इति न किमप्यनुपपन्नम् इति । ३८३ प्र० । सेन० ३ बल्ला० ।
मोवएस - धर्मोपदेशक- त्रि० । धर्मदेशक, ०१ शा० । धम्मो भोग- धर्मोपयोग- पुं० । धर्मस्येतिकर्त्तव्यताबोधे, पं० सू० ४ सूत्र । धम्मोपगरणधर्वोपकरणान० थमोपकरणे चाचा किरण न परित्य
परिग्गदाओ अप्पाणं
कसेज्जा । (०)
1
परिगृह्यत इति परिग्रहो धर्मोपकरणातिरिकमुपकरणं, त दात्मानमवष्य केदयेत् अथवा संयोपकरमपि मू या परिग्रहो भवति; "मूर्च्छा परिग्रहः " (तस्वा०७ श्र०१७ सूत्र ) इति वचनात्। तत आत्मानं परिब्रादयस्तुपकर तुर बन्मू न कुर्यात् । ननु च यः कश्चिकर्मेोपकरणाऽऽद्यपि परि नियति । तथाहि आत्मबोपकारि णि रागः, उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेबौनेदिष्ठो, ताभ्यां कर्मबन्धः, तत्कथं न परिग्रहों धर्मोपकर णम्, ?। उक्तं च-." ममाहमिति चैष या वदनिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रायः । यशः सुखपिपा सितैरयम सावनर्थोत्तरैः परैरपसदैः कुतोऽपि कथमध्यपा कृपते ॥ १ ॥ " नैष दोषः दिपकले ममेदमिति साधूनां परिग्रहग्रहयोगोऽस्ति । तथा ह्यागमः-" श्र अपोदेम्म पायति ममारलं "यदिह परिगृ हीतं कर्मबन्धाय पकल्प्यते स परिग्रहो, यत्तु पुनः कर्मनिर्जरा प्रभवति सत्परिषद एव न भवतीति ।
आह च
अमहा गं पासए परिहरिज्जा,
एस मग्गे आरिए पवे ॥ २ ॥
इत्यादि) जमिति वाक्यालङ्कारे अन्य प्रकारेण पश्यकः सन् परिग्रहं परिहरेत्। यथादि प्रदिप रमार्थ गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा सा। तथाहि प्रयमस्याऽऽशयः बाचास [कमिदमुपकरणं ग ममेति रागद्वेपास्ययोगोऽत्र निषेध्यन धर्मोप करणं, तेन विना संसारार्णवपारागमनादिति । उक्तं च- "सा ध्यं यथाकथञ्चित् स्वल्पं कार्ये महश्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥ १ ॥ " अत्र चाऽऽर्द्दताऽऽभा
६०५
"
(२७३७)
अभिधानराजेन्द्रः ।
Jain Education International
.
सेपटिको सह महान विवादीत्यतीर्थंकरामप्रायेणापि सिसाधयिषुराद (एस मो इत्यादि) धर्मोप करणं न परिग्रहायैत्यनन्तरोक्को मार्गः श्राराद्याताः सर्वहेयथर्वेश्य इत्यादि कथितो न तु यथा घोटि कुट्टिकालय का ऽश्ववालधियालाऽविषय चिविरचितो मार्ग इति । न वा यथा मौद्गतिस्वातिपुत्राज्यां शोदोदनं ध्वजीकृत्य प्रकाशितः । इत्यनया दिशा अन्येऽपि पराय इति । पादवितुमार्यैः प्रपेदि तः । ( ६१ ) भाचा० १ ० २ ० १ ४० । धम्मोवग्गहाण - धर्मोपग्रहदान न० । शानाभयप्रदातॄणा--माद्वाराऽऽयैरुपदः । दचैसे शुरू स्तयमपदं स्मृतम ॥ १ ॥ इत्युकलकणे दानभेदे, ग० २ अधि० । धम्मोप- धर्मोपाय- पुं० । प्रवचने, तदन्तरेण धर्मस्यासम्भ नात् । चतुर्दशसु पूर्वेषु, आ० म० १ ० १ खराम । सामायिकाssदिके व श्रा० म० १ ० १ ख । ( धर्मोपायव्याख्या 'ति त्थर' शब्देऽषि नागे २२६१ पृष्ठे गता ) धम्मोवायदेगर्मोपायदेशक-पुं० ती प्रपतन्तमात्मानं धारयतीति धर्मः, तस्योपायो द्वादशाङ्गः प्रवचनम् । अथवा-पू. देश देशको धर्मोपदेशकः । गणधरे चतुर्दशवि००१०१ काम चतुि तिसंख्याकेषु जिनेषु, आ० म० । “धम्मोवाच पवयण-मवा पुण्याई देखया तस्स । सम्यजिणारा गजरा
जे जस्स ॥१॥ " अ०म० १२० १ खपक ( अस्या गाथाया व्याख्या' तित्थयर' शब्देऽस्मिन्नेव भागे २२६१ पृष्ठे गता ) धप-ध्वज- 'भय' शब्दार्थ, कल्प० १ अधि० ३ कण | को० । धयण - देशी- गृहे, दे० ना०५ वर्ग ५७ गाथा । घर पार्तराष्ट्र पुं० इंचे "घयरा कार्यबा " को०
-
धरण
33
४० गाथा ।
घर-ट- पतने, स्वादि० श्रा० अ० अनिट्
॥ ८ । ४ । ५३४ ॥ इति प्राकृतसूत्रेण धातोरन्त्यस्य ऋवस्थ देश | 'घर' प्रा० ४ पाद । घरते । अधृत । वाच । स्थिती करती दि०० अनि चरति, ते, अधात् श्रधृत । वाच० तूले, देव्ना• ॥ वर्ग ५७ गाथा । घर भि० पिरतीति षा र विद॥५१॥ ५०॥ इत्यचप्रत्ययः । नं०] धारके, श्र० । 'धरह ।' प्रा० ४ पाद । प्रपने राजे सुभे कापसाच पद्मप्रभस्य षष्ठस्य जिनस्य पितरि कौशाम्बी वास्तव्ये स्वनामख्याते नृपे श्राव० १ ० स० । स्था० । अस्यामवसर्पिण्यामैरतवर्षनवे विंशतितमे जिने, स० । पर्वते, को० ५० गाथा । परदेशी कापसे दे०० वर्ग २० गाथा
For Private & Personal Use Only
33
पर घर-खो, धान्ये, दिवाको सेती च पाय दक्षिणकुमार निकायेन्द्रे, स्था० ४ ० १ ० ति० । द्वी० प्रा० भ० । शलिसाचतीविजयस्थत्रीतशोकाराजधानीस्थस्य महाबलस्य राजपुत्रस्य स्वनामख्याते सवयस्ये मिले, झा० १ ४० श्र० । द्वारवतीवाराधेषु समुद्रविजयादिषु दशसु दशायन्यतमे दशा, अन्त० १ ० १ वर्ग १ श्र० स० अनिक्केपे, श्रोघ० । बोकशरूप्यमा
www.jainelibrary.org

Page Navigation
1 ... 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458