Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1423
________________ (२७४४) घायइसंमदीव अभिधानराजेन्द्रः। धायइसंमदीव णं रायहाणी य अमम्मि धायसंडे दीवे सा बत्तब्बया कालोयस्स विधायइसमे दीवे जीवा नदाइत्ता उदाइत्ता भाणियबा । एवं चत्तारि विदारा भाणियवा। कामोयणे समुद्दे पम्बायंति। गोयमा! प्रत्येगश्या पव्या(कहिणं भंते! इत्यादि) दस्त !धातकीखएकस्य द्वीपस्य यंति,प्रत्येगझ्या नो पम्नायति । एवं कालोयणे वि प्रत्येगविजयं नाम द्वारं प्रप्तम । भगवानाह-गौतम! धातकीखण्डस्य दीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीता तिया पब्वायंनि, प्रत्येगतिया नो पञ्चायति । बा महानचा परिपत्र एतस्मिन्नन्तरेधातकीखण्डस्यद्वीपस्य " धायासंमस्सा भते! दीवस पएसा" इत्यादीनि च. विजयं नाम द्वारं प्राप्तम्। तच जम्बद्रीपविजयद्वारबदविशेषेण त्वारि सूत्राणि प्राग्वद्भाचनीयानि। बेदितव्यम्, नवरमत्र राजधानी अन्यस्मिन् धातकोत्रपडे सेकेण्डेणं ते! एवं वुचति-धायइसमे दीवे,धायइसमे दीपे वक्तव्या । • “कहि ते " इत्यादि प्रश्नसूत्रं सुगमम । दीवे,धायइसमेणं दीवे तत्थ तस्थ देसे तस्स तस्सदेसस्स प्रगवानाह-धातकीखण्डद्वीपदक्षिणपर्यन्ते कालोदसमुखदकि ताहि तहिं पदेसे बहने धायहरुकवा धायइवणा धायइसमा जास्योत्तरतोऽत्र धातकीखएमस्य द्वीपक्ष्य वैजयन्तं नाम द्वार प्रतम । तदपि अम्बूदीपवैजयन्तद्वारवदविशेषेण बक्तव्यम् , शिवं कुमुमिया० जाव उसोभेमापा बरसोभेमाणा चिनबरमवापि राजधानी अन्यस्मिन् धातकीखएक द्वीपे। "कदि उंति । धापमहाधायहरुक्खे सुदंसणे पियदसणे पियदेवा खं भंते !"इत्यादि प्रश्नसूत्रं गतार्थम । भगवानाह-गौतम!धा- महिहिया.जाव पसिनोवमद्वितीया परिवसति । से तेणहणं तकीखएमबीपपभिमपर्यन्ते कालोदसमुद्रपश्चिमास्य पूर्वतः गोयमा! एवं बुच्चइ, अदुत्तरं च ण गोयमा० जाब णिचं । शीतोदाया महानद्या उपरि अव धातकीखरामस्य द्वीपस्य जय. म्तं नाम द्वारप्राप्तम्। तदपिजम्बूद्वीपजयन्तद्वारवद्वक्तव्यम्। नवरं (से केजडेणं भते) इत्यादि ! अथ केनार्थेन भदन्त ! एबमु. राजधानी अभ्यस्मिन् धातकीखपदीपे। "कहिणं ते!"इत्या च्यते-धातकीरखमो द्वीपो धातकीखएमो द्वीपति जगवानाह. दि प्रश्नसूत्रं प्रतीतम् । भगवानाह-गौतम धातकीखण्डद्वी. धातकीखएमे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र पोत्सराईपर्यन्ते कालोदसमुद्र उत्तराईस्य दकिणतोऽत्र धात. प्रदेशे पदयो धातकीवृक्षाः बहूनि धातकीवनानि बहवो धात. कीखण्डस्य द्वीपस्यापराजितं नाम द्वारं प्रशप्तम् । तदपि जम्बू. कीखपमाः । वनखाउयोः प्रतिविशेषः प्रागेवोक्तः। "निच्चं कु. श्रीपगतापराजितहारवक्तव्यम् । नवरं राजधानी अन्यस्मिन् मुमिया।" इत्यादि प्राम्वत् । (धायइमहाधायहरुक्से इस्वादि) भातकीखएमे द्वीपे। पूर्वार्दै उत्तरकुरुषु नीलवगिरिसमीपे धातकीनामा वृकोवति. ष्ठते। पश्चिमा उत्तरकुरुषु नीलवझिरिसमीपे घातकीवृक्का, तो घायइसंमस्स णं जंते ! दीवस्स दारस्स य दारस य च प्रमाणाऽऽदिना जम्बूवृत्तवद वेदितव्यौ । तयोरत्र धातकीखामे एस णं केवतिय प्रवाहाए अंतरे पामते ? | गोयमा ! दस हीपे यथाक्रमं सुदर्शनप्रियदर्शनौ द्वौ देवौ महद्धिको यावत्पजोयणसतसहस्साई सत्तावीसं च जोयण सहस्साई सत्त य ल्योपमस्थितिकी परिवसतः। ततो धातकीखण्डोपसक्कितोही. पणतीसे जोयणसते तिमि य कोसे दारस्स य दारस्स प पो धातकीखपडद्वीपः । तथा चाऽऽह-(से तेणणमित्यादि) गतार्थम्। भवाहाए अंतरे पम्मत्ते। संप्रति चन्द्राऽऽदिवसच्यतामाह(धायसंमस्सगं ते! इत्यादिधातकीखएफस्य भदन्त द्वी. धाश्यसंमे गं ते ! दीवे कइ चंदा पहासिसु वा, पस्य द्वारस्य चद्वारस्य च परस्परमतत् अन्तरं कियत् किंप्रमाणमबाधया अन्तरितत्वाबाधाम प्राप्तमा नगवानाह-गौतम! पहासंति वा पहासिरसंति वा । कति सूरिया तवसु वातवंदशयोजनशतसहस्राणि सप्तर्षिशतिसहस्राणि सप्तशतानि पञ्च. तिबा,तवइस्संति वा । कइ महग्गहां चारं चारिमुवा, चरित निशान योजनशतानि वा कोशा द्वारस्यच द्वारस्य च परस्प. वा,चरिस्संति वा। कई णक्खत्ता जोगं जोपमु वा,जोएंति रमन्तरमबाधया प्राप्तम् । तथाहि-एकैकस्य द्वारस्य द्वारशा. वा, जोइस्संति वा ? | कइ तारागण कोमिकोमीओ सोभ साकस्य जम्बद्वीपद्वारस्येव पृथुत्वं सार्दानि चत्वारियोजनानि । सोभिंसुवा, सोमेति वा, सोभिस्संति वा । गोथमा! वारस ततश्चतुणी धाराणामेकत्र पृयुत्बपरिमाणमीलने जाताम्यहादश योजनानि, ताम्यनन्तरोक्तात्परिरबपरिमाणात ४११०१६१ शो. चंदा पभासेंसु वा, पहामंति वा, पहासिस्संति वा एवं । ध्यन्ते । शोधितेषु च तेषु जातं शेषमिदम-एकचत्वारिशक्षा "चनीसं ससिरविणो, एक्खत्तसता य तिमि छत्तीसा। दशसहस्राणि नवशतानि त्रिचत्वारिंशदधिकानि ४११.१४३॥ पगं च सयसहस्सं, कृप्पमं धायईसमे ॥१॥ एतेषां चतुभिर्भागेरते लब्धं यथोक्तंडाराणां परस्परमातरम्। अटेच सयसहस्सा, तिनि सहस्साई सत्तय सयाई । पक्तं च-"पणतीसा सत्त सबा, सत्तावीसा सहस्सरसतक्खा । धायासंमे दारं-तरं तु अपरं चकोसतियं ॥१॥" धायसंमेदीबे, तारागण कोडकोडीणं ॥॥" धायसंमस्स णं भंते ! दीवस्स पदेसा कालोयणं ममुई सोनं सोभिंसु वा, सोभंति वा, सोजिस्संति वा । पहा । ता पुट्ठ।। तेण नंते ! किंधायइसमे दीये कालोयणे "धायइसमेणं भंते ! दावे कर चंदा।" इत्यादि प्रइनसूत्रं सुगमम् । भगवानाह-गौतम ! धातकीखण्डे द्वादश चन्द्राः प्रभासितष. समुदे । गोयमा! धायसंमे नो खलु ते काझोयणसमु०) एवं म्तः,प्रभासन्ते,प्रभासिष्यन्ते । द्वादश सूर्यास्तापितवन्तः, तापय. "वं चत्तारि दारा भाणियचा।" इत्यनेन गतार्थत्वात् न्ति.तापयिष्यन्ति । त्रीणि नवत्रशतानि पर्षिशानि योगं चन्मूलपाने मूझे नोक्ता, टीकायामुपन्यस्तः । मसा सूर्येण च सा युक्तवन्तो,युञ्जन्ति,योक्ष्यन्ति । तत्र श्रीखि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458