________________
(२७३०) धम्मरयण
श्राभिधानराजेन्डः।
धम्मवरचानरंतचकवट्टि (ण) स्वपरसमयककुशलैस्तदैव संशोधिता चेयम् ॥ १० ॥ जितशत्रु पस्तत्र, धारणी सहचारिणी ॥१॥ यादितमल्पमतिना, सिद्धान्त विस्कमिद किमपि शास्त्रे । पासीकमरुचिः सुनु-यथार्थाऽऽस्यः सुधांशुवत् । विद्वद्भिस्तवः, प्रसादमाधाय तच्चोध्यम् ॥ ११ ॥
सुवासनः पुष्पमिव, ऋजुः कमलनाझवत् ॥२॥ बधमल्पशब्द, शास्त्रमिदं रचयता मया कुशलम् ।
वृद्धत्वादन्यदा राजा, जिघृश्चस्तापसव्रतम् । यदवापि धर्मरन-प्राप्तिर्जगतोऽपि तेनाऽस्तु ॥१२॥" ध०र० । दातुकामस्तनूजस्य, राज्य संविनमानसः॥३॥ धम्मरहस्स-धर्मरहस्य-न० । धर्मसर्वस्वे, दर्श० १ तव । सोऽथ मातरमप्राकी-बाज्यं तातः किमुज्झते ।।
तमूचे जननी वत्स!, राज्य संसारवर्डनम ॥४॥ कुशलकर्मगुह्ये, पयं धम्मरहस्सं, विमेयं बुद्धिमतेहिं ।"
पुत्रोऽप्युवाच तहुँच, कार्य तेन ममाऽपि न । पञ्चा०७विव०।
उन्नावपि ततो जातो, तापसौ तापसाऽऽश्रमे ॥ ५॥ धम्मराग-धर्मराग-पुं० धर्मे चारित्रलक्षणे रागो धर्मरागः।
चतुर्दश्यामथाश्रावि, घोषणां सर्वतोमुखीम् । ध. २ अधिः । कुशलानुष्ठानानुरागे, "कंतारे भिन्नहिश्रो, अमावास्यत्यनाकुहिः, प्रभाते भविता ततः ॥ ६ ॥ घयपुग्ने भोतुमिच्छर चुहियो । जह तह सदणुकाणे, अणु- अद्यैव तत्प्रभातार्थ, कार्यः कन्दाऽऽदिसंग्रहः । राभो धम्मराओ त्ति ॥१॥" इत्युक्तलकणे (संथा०) कुशला. अचिन्तयद्धर्मरुचि-रनाकुहिर्वरं सदा ॥७॥ नुष्ठानानुरागे, पञ्चा० ३ विव० । धर्मरागश्चारित्रधर्मस्पृहति । अमावास्यां च दृष्टा स, साधून यातोऽन्तिकावना। द्वा० १५द्वा० । यो• वि.।
अपाक्षीदद्य दः किं ना-कुहिर्याऽथमहद्धनम् ॥८॥ धम्मरागि (ण)-धर्मरागिन-पुं० । श्रुचारित्रसणधर्मानुर- यावज्जावमनाकुट्टि-रस्माकं ना! तेऽभ्यधुः।
ऊहापोडं प्रपन्न ऽथ, जातिस्मरणमाप सः॥९॥ ते, पञ्चा० ७ विव०।
ततः प्रत्येकयुद्धोऽभू-द्वेषं शासनदेच्यदात् । धम्मरुइ-धम्मरुचि-स्त्री० । धर्मपदमात्रश्रवणजनितप्रीतिस
सस्मारैकादशाङ्गानि, सिकः कृत्वा चिरं व्रतम्"॥१०॥ हिता धर्मपदवाच्यविषयिणी रुचिधर्म हमिः। ध०२ अधि०। ध.
एतदेवाऽऽहमश्रकायाम, न चैवं ग्राम्यधाऽऽदिपदवाच्यविषयिण्यपि रु- "सोकण प्रणाली, अणभीश्रो वजिऊण अणगं तु । चिस्तथा स्यादिति वाच्यम,निरुपपदधर्मपदवाच्यत्वेऽस्यैव प्र.
अणव जिपं नवगो, धम्मरुई नाम अणगारो ॥११॥" हणात् । न चैवं चारित्रधर्माऽऽदिपदवाच्यविषधिण्यामध्या.
प्रा.क०। प्रा० म०। प्राचा. विशे०। वाराणसीस्थे स्वनातिः, निरुपपदत्वस्य वास्तवधातिप्रसञ्जकोपपदराहित्यस्य मख्याते नृपे, आ०म० श्रा०चू०।न।प्रा०क.। (तत्कथा "पाविवकणादिति दिक । ध०२ अधि० । धमें श्रुतानी रुचिर्यस्य रिणामिया" शब्द) काम्पिध्यपुरस्ये स्वनामसपाते नृपे, ती०२४ स तथा। स्था०१० नग०। धर्मेण श्रुतधर्मेण रुचिर्यस्थ स धर्म- कल्प । (तत्कथा 'कंपिच' शब्दे तृतीयभागे १७६ पृष्ठे गता) रुचिः। श्रुतधर्माच्यासरुचिके, त्रि०। उत्त• २० प्र०। यो हि
धम्मक-धर्मज्ञब्ध-त्रि०। धर्मेण सुधिकया अब्धं धर्मलम्धम्, धर्मास्तिकायं श्रुतधर्म चारित्रधर्म च जिनोक्तं श्रमते स धर्मरु. चिरिति । स्था०१०म०। धर्मधामणोरभेदाद धर्मश्रकात्मके
उद्देशकक्रीसकृताऽदिदोषरहिते भक्ताऽऽदौ, "ते धम्मलक सम्यक्त्वभेदे च ।
विणिहाय मुंजे" (११) सूत्र०१ श्रु० ११ अ.।(श्य गाथा अथ धर्मरुचेः स्वरूपमाह
अस्या अर्थश्च 'कुसीन' शब्दे तृतीयजागे ६११ पृष्ठे गतः) जो अत्थिकायधम्म, सुयधम्म खनु चरित्तधम्म च ।
धम्मवक्त्या-धर्मव्यवस्था-स्त्री । धर्मस्य प्रमाणप्रसिद्धौ, द्वा० सदह जिणाभिहियं, सो धम्मरुइ ति नायव्यो ॥२७॥
७ द्वा०। साधुसामध्यं धर्मव्यवस्था चानिर्वाह्यत इतीयमत्रा
भिधीयते । “भक्ष्याभक्ष्यविवेकाच, गम्यागम्यविवेकतः । योऽस्तिकायानांधर्मादीनां धर्मों गत्युपष्टम्भादिरस्तिकायध- तपोदयाविशेषाच, सद्धर्मों व्यवतिष्ठते ॥१॥" द्वा०६ द्वा.। मस्तम्.जातावेकवचनम्,श्रुतधर्म मङ्गप्रविष्टाऽऽद्यागमस्वरूपं,स्व.
विदित्वा लोकमुविष्य, लोकसंज्ञां च लन्यते । लुक्यानकारे । चरित्रधर्म वा सामायिकाऽऽदि,चस्य चार्थखात् अधाति,तथेति प्रतिपद्यते,जिनाऽभिहितं तीयकृदुक्तं, स इत्थं व्यवस्थितो धर्मः, परमाऽऽनन्दकन्दनः ॥३॥ धर्मरुचिरितिकातव्यो धर्मेषु पर्यायेषु धर्मे वा श्रुतधाऽऽदौ रु- (विदित्वति)विदित्वा ज्ञात्वा,लोकं स्वेच्छाकल्पिताऽऽचार. चिरस्यति । उत्पाई• २८ अ०। प्रवः । स्था० । दर्शवारा सक्तं जनम् उतक्षिप्य निराकृत्य, सोकसंझा बहुभिलाकैराचीर्णगसोस्थे स्वनामस्यातेऽनगारे, ओघ०। (तत्कथा'णंद' श. मेवास्माकमाचरणीमित्येवरूपां च लभ्यते प्राप्यते। इत्यमुक्तम्देऽस्मिन्नेव भाग १७४८ पृष्ठे गता) रोहितकनगरम्थे स्वना. रीत्या, व्यवस्थितः प्रमाणप्रसिद्धो, धर्मः परमानन्द एवं कन्द. मख्याते साधी, श्रा. ०४०। (तत्कथा ' वेदना' शब्दे, __ स्तस्य भूरुत्पत्तिस्थानम् ॥ ३२ ॥ द्वा० . द्वा०। परिक्षावणियासमि शन्देच) मपुरानगरस्थे स्वनामख्याते
वन-त्रि०। धोपेते, प्राचा८१ श्रु० ३०१30 मुनी, ती०८ कल्प । चम्पानगरीस्थे धर्मघापस्याऽऽचार्यस्य स्वनामख्याते शिष्ये, शा०१ श्रु० १० अ०। (तत्कथा 'मुबई'
धम्पवरचानरंतचक्कट्टि(ए)-धर्मवरचातुरन्तचक्रवर्तिन-पुं०। शब्देऽस्मिन्नेव जागे २५७ पृष्ठे गत) वसन्तपुरस्थस्य जितश| धर्म एवं वरं प्रधानं चतुरन्त हेतुत्वात् चतुरन्तं चक्रमिव सोनूपस्य स्वनामय्याते पुत्रे, श्रा० क०
चातुरन्तचक्रम, तेन वर्तितुं शीलं यस्य सः धर्मवरचातुरन्तच. तथाऽनवघे धर्मरुचिकथा
ऋवती । जी0 ३ प्रनि०४ उ० । त्रयः समुद्राश्चतुर्थी हिमवानि. "धात्रीकोमे सदा सक्तं, बसन्तपुरमनंवत् ।
तिचत्वारोऽन्तास्तषु अनुनया जवाश्चातुरन्ताश्चतुरन्तस्वामिनः,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only