________________
(२७२०) अनिधानराजेन्डः।
धम्मश्यगा
धम्मरया
मा विकला:, पतेषामुक्तगुणानां मध्याद ते यथाक्रम मध्यमावरा सिंगाइ जाइँ समए, जणिया मुणियतत्तेहिं ।। १४२॥ केयाः,चतुर्थीशविहीना मध्यमाः,अर्द्धविहीना जघन्या इति भावः,
तेसिँ इमो भावत्यो, नियमइ विहवासारो जणि प्रो। तेभ्योऽपि हीनतरेषु का वार्ता?,श्त्याह-(इत्तो परेणं ति)पतेज्यो.
सपराणुग्गहहे, समासो संतिसूरीहि ॥ १४३ ।। पि,परेणादिप्यधिकैडोना रहिताः, दरिडप्राया अकिञ्चनकजनकल्पाः, 'मुणितव्या वेदितव्याः। यथाहि दरिला बदरकन्द
धर्मरत्नोचितानामुक्तस्वरूपाणां, देशचरित्रिणां श्रमणोपाश
कानां, तथा चरित्रिणां साधूनां, सिङ्गानि चिह्नानि, यानि समये राजरणचिन्ताब्याकुलतया न रत्नक्रयमनोरथमपि कुर्वन्ति,
सिद्धान्त,जणितान्यभिहितानि,मुणिततत्वैरवबुद्धसिद्धान्ततस्वै. तयैतेऽपि न धर्माभिलाषमपि विदधतीति ।
रिति प्रथमगाथार्थः ॥१४२शतेषामयमुक्तस्वरूपो,जावार्थस्तात्पर्य, एवं च स्थिते यद्विधेयं तदाह
निजमतिविजयानुसारतः स्वबुफिसंपदनुरूपं भणितः, सिकाधम्मरयणस्थिणा तो, पढमं एयज्जणम्मि जयव्यं ।
न्तमहाम्भोधेः पारस्य लन्धुमशक्यत्वाद्यावदवबुद्धं तावद्भणि. जं मुघनूमिगाए, रेह चित्तं पवित्तं पि ॥ ३१ ॥ तमिति जावः । किमर्थः पुनरियान् प्रयासः कृतः, इत्याद-स्व. धर्मरत्नमुक्तस्वरूप, तदर्थिना तसिप्सुना, तत्तस्मात् कारणात, |
परयोरनुग्रह उपकारः, स एव हेतुः कारणं यस्य जणप्रथममादावेषां गुणानामर्जने विढपने यतिव्यं, तपार्जनं प्रति नस्य तत्स्वपरानुग्रहहेतु, क्रियाविशेषणमेतत्, स्वपरानुग्रहो - यत्नो विधेयः, तदविनाभाविवारूर्मप्राप्तः । अत्रैव हेतुमाह-व
प्यागमादेव भविष्यतीति चेन्न, तत्राऽऽममे कोऽप्यर्थः । स्मात्कारणावरूभूमिकायां प्रभासचित्रकरपरिकर्मितजमावि.
कापि भणितस्तमल्पायुषोऽल्पमेधसश्चैदयुगीना नावगन्तुमीशा वाकलङ्काधारे (रेडहत्ति) राजते, चित्रं चित्रकर्म, पवित्रमपि प्र.
इति समासतोऽष्पग्रन्येन जणितः। कैः ?, इत्याद-शान्तित्रिशस्तमप्यालिखितं सदिति । ध०र० । (प्रभासचित्रकरकथा |
निर्जिनप्रवचनावदातमतिभिः परोपकारैकरसिकमानसश्चक *पभासचित्तगर' शब्दे वक्ष्यते)
कुलविमलनन्नस्तलनिशीथिनीनाथैरिति द्वितीयगाथार्थः।१४३॥
अथ शिष्याणामर्थित्वोत्पादनायोक्तशास्त्रार्थश्रावकसाधुसम्बन्धनेदादू द्विधा धर्मरत्नं प्रतिपाद्येदानी कः कीदृगिदं कर्तुं शक्कोतीत्येतदाद
परिज्ञानस्य फलमुपदर्शयन्नाह
जो परिभावइ एयं, सम्मं सिकंतगन्ज जुत्तीहिं । सुविहं वि धम्मरयणं,तर नरो चित्तुमविगलं सो उ । जस्सेगवीसगुणरय-णसंपया सुत्थिया अस्थि ।। १४०।।
सो मुत्तिमग्गग्गो , कुम्गहगत्तेसु न हु पमई ॥१४॥ द्विविधमपि विप्रकारमपि, न पुनरेकतरमेवेत्यपिशब्दार्थः ।
यः कश्चिद लघुकर्मा,परिभावयति सम्यगालोचयत्येनं पूर्वोतं
धर्मलिनाबार्य, सम्यग् मध्यस्थभावेन, सिद्धान्तगीभिरागधर्मरत्नं पूर्वोक्तशब्दार्थम्, (तरह त्ति ) शक्नोति "शकेश्वय.
मसाराभियुक्तिभिरुपपत्तिनिः, स प्राणी, मुक्तिमार्ग निर्वाणन. तर-तार-पाराः" ||७।४।८६॥ इति वचनात् ।नर ति जाति
गराध्वनि लो गन्तुं प्रवृत्तः, कुग्रदा कुषमाभाविनो मतिमोहनिर्देशानरो नरजातीयो जन्तुर्न पुनः पुमानेवेति, प्रहीतुमुपा. विशेषाःत एव गर्रा अवटा गतिविघातहेतुत्वादनर्थजनकत्वादातुमविकलं सम्पूर्ण,ल एव,तुशब्दस्यावधारणार्थत्वात् । यस्य
च, तेषु नैव पतति,हुशब्दस्यावधारणार्थत्वात् । अत एव सुखेन किमित्याह-यस्य श्रीप्रभमहाराजस्यैवैकविंशतिगुणरत्नसम्पत
सन्मार्गेण गच्यतीति । "अक्खुद्दो रुव पगश्सोमो।"इत्यादिशास्त्रपरुतिप्रतिपादितागुणमाणिक्यविनूतिः, सुस्थिता पुर्वाधाऽऽद्यतित्वान्निरुपवाऽ.
उक्त प्रकरणार्यपरिभावनस्यानन्तरफलम्, अधुना स्ति विद्यते इति । ननु पूर्वमुक्तमेवैकविंशतिगुणसमको योग्योधर्म
परम्परफलमाहरत्नस्योति तत्कि पुनरिदमुच्यते । सत्यम, पूर्व योग्यतामात्रमु
श्य धम्मरयणपगरण-मणुदियहं जे मणम्मि जावंति। कम् , यथा-बालत्वेऽपि वर्तमानो राजपुत्रो राज्याई उच्यते, ते गलियकलिनपंका, निव्याणसुहाई पावंति ॥१४॥ संप्रति करणशक्तिरप्यस्याभिधीयते, यथा-प्रौढीभूतो राजपुत्रः इत्यनन्तरोक्तं,धर्मरत्नमुक्तशब्दार्थ,तत्प्रतिपादकं प्रकरणं शाखाकर्तुं शक्रोत्येव राज्यमिति । ध०र०(श्रीप्रभमहाराजकथा 'सि- विशेषो धर्मरत्नप्रकरणम्,अनुदिवसं प्रतिदिनम्, उपनकणत्वारिप्पभ' शब्दे)धर्मरत्नवक्तव्यताप्रतिबद्धशान्तिसूरिविरचिते प्रतिप्रहरमित्याद्यपि द्रष्टव्यम्।ये केचिदासनमुक्तिगमना मनसि स्वनामख्याते प्रकरणग्रन्थविशेषेच, ध०र०।
हृदये,भावयन्ति विवेकसारं चिन्तयन्ति,ते शुभतराभ्यवसायभातत्र चकविंशतिगुणैर्धर्मरत्नयोग्या नवतीत्यभिधाय विशेषतः जोगक्षितोऽपेतः कसिलपङ्कः पातकमझोत्करो येभ्यस्ते गलितकपूर्वाचार्याणां श्लाघ्यमाह
लिलपङ्काः। (निबाणसुदाईति) निर्वाण सिद्धिस्तत भाधारे ता मुटु इमं नणियं, पुब्बाऽऽयरिएहिँ परहियरएहिं । आधेयोपचारादिह निर्वाणशब्दन निर्वाणगता जीवा उच्यन्ते, इगवीसगुणोवेओ, जोग्गो मइ धम्मरयणस्स ।। १५१॥
सिद्धा इत्यर्थः । तेषां सुखानि प्राप्नुवन्ति । ध०र० । धर्मरत. यत एभिर्गुणैर्युक्तो धर्म कर्तुं शक्नोति, ततः सुष्ठ शोभनमिदं
प्रकरणस्य वृत्तिकारो देवेन्द्रसूरिः। " श्रीधर्मरत्नशास्त्रं, बर्थ भणितमुक्तं पूर्वाऽऽचार्यैः पूर्वकालसंजवसूरिभिः, परदितरतर
स्वल्पशब्दसंदर्भम् । स्वपरोपकार देतो-विवृणोमि यथाश्रुतं न्यजनोपकारकरण लायसः, किं तत् ?, इत्याह-एकविंशतिगुण
किञ्चित्" ॥१॥१० र०। होतो युक्तो, योग्य नचितः, (सति) सदा, धर्मरत्नस्य
"स्वान्ययोरुपकाराय, श्रीमहन्धसूरिणा। पूर्वव्यावर्णितस्वरूपस्येति ।
धर्मरत्नस्य टीकेयं, सुस्वबोधा विनिर्ममे ॥ ८॥
प्रथमां प्रतिमाप्रतिमा, विभ्राणो गुरुजनेषु भक्तिभरम् । अथ प्रकृतशास्त्रार्थमनुवदन्नुपसंहारगाथायुगममाह
विद्वान् विद्याऽऽनन्दः, सानन्दमना निलेखास्याः ॥६॥ धम्मस्यणुच्चियाणं, देसचरित्तीण तह चरित्तीणं । श्री हेमकल शवाचक-परिमतवरधर्मकीर्तिमुख्यबुधैः ।
६७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org