________________
(१७२८) धम्मरयण अभिधानराजेन्द्रः ।
धम्मरयण को जवति । तद्यथा-अनुष इत्यादि । तत्र यद्यपि तुझस्तुच्छा, चापरेण कृतं जानाति, न निहते इति कृतकः । कृतघ्नो हि सर्वकुषः क्रूरः, कुमो दरिका, जो लघुरित्यनेकार्थः कुद्रश- प्राप्यमन्दानिन्दा समासादयति १६ । परेषामन्येषां दितानी. दस्तथाऽपीह तुच्छार्थो गृह्यते, तस्यैव प्रस्तुतोपयोगित्वात। प्रयोजनानि कर्तुं शीवं यस्य स परहितार्थकारी, सदाक्किण्योततः कुछस्तुच्छोऽगम्भीर इत्यर्थः । तद्विपरीतोऽक्षुकः। स च अभ्यर्थित पव करोत्बय पुनः स्वत एव परहिताय प्रवर्तते इ. सकामतित्वात्मुखेनैव धर्ममचबुध्यते १। रूपवान संपूर्णाङ्गो- त्यनयो दः। यश्च प्रकृत्यैव परहितकरणे नितरां निरतो नवति, पातया मनोहराऽऽकारः, स च तथारूपसंपन्नः सदाचार- स निरीहवित्ततयाऽन्यानपि सम्म स्थापयति २० तथा-सप्रवृष्या भविक लोकानां धर्मे गौरवमुत्पादयन्प्रान्नाबको भव. अधमिव लब्धलकं शिकणीयानुष्टानं येन स सब्धलतः, पूर्वभवाति । ननु नन्दिषेणहरिकेशबजप्रभृतीनां कुरूपाणामपि धर्मप्र. ज्यस्तमिव सर्वमपि धर्मकृत्यं करोन्येवाधिगच्यतीति भावः । तिपत्तिः श्रूयते, प्रतः कथं रूपवानेव धर्मेऽधिक्रियते । सत्य- ईशो हि वन्दनप्रत्युऐकणाऽऽदिक धर्मकर्म सुखेनैव शिक्षमाह द्विविधं रूपम्-सामान्यम,अतिशायि च। तत्र सामा- यितुं शक्यते । तदेवमेकाविंशतिगुणसम्पन्नश्राद्धः श्रावको नवन्यं संपूर्णाङ्गत्वाऽदि । तञ्च नन्दिषेणाऽऽदीनामप्यासीदेवेति न तीति । प्र० २६ए द्वार । ध०। दर्श०(१-अकुरुत्वे भीमसोविरोधः। प्रायिकं चैतत्,शेषगुणसावे कुरूपस्वस्याप्यपुष्टत्वात्।। मकथा 'जीमसोम' शब्दे) (२-रूपवरचे सुजातकथा 'सुजाय' एवमग्रेऽपि । अतिशायि पुनर्यद्यपि तीर्थकराऽऽहीनामेव संभवति, | शम्दे) (३-प्रकृतिसौम्यत्वे विजयश्रेष्ठिकथा 'विजयसेट्रि'शतथाऽपि येन क्वचिद्देश काले वयसि वा वर्तमानो रूपवानय. ब्दे) (४-सोकप्रियत्वे विनयधरकथा 'विणयंधर' शब्द) मिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं मन्तब्यम । (५-अकरत्वे कीर्तिचन्ऽकथा 'अककर'शब्दे प्रथमभाग १२६ २। प्रकृल्या स्वभावेन, सौम्योऽभीषणाऽऽकृतिर्विश्वसनीयरूप | पप्ले प्रतिपादिता)(६-जीरुत्वे विमलदृष्टान्तः 'विमल' शब्द) इत्यर्थः। एवंविधश्च प्रायेण न पापव्यापारे व्याप्रियते,सुखाऽऽश्र. (७-प्रशठभावे चक्रवचरित्रम् 'असढ' शब्दे प्रथमभागे ८३५ यणीयश्च भवति ३ । सोकस्य सर्वजनस्येह परलोकविरुका पृष्ठे गतम्) (७-सुदाक्तिराये क्षुल्लककुमारकथा 'अलोभया' शब्द विवर्जनेन दानशीलाऽऽदिगुणेश्च प्रियो ववभो लोकप्रियः, सो- प्रथमभागे ७८५ पृष्ठे गता) (६-जालुत्वे विजय कुमारकथा ऽपि सर्वेषां धर्मे बहुमानं जनयति ४ । अक्रूरोऽक्लिाध्य- 'विजयकुमार' शब्द) (१०-दयालुत्वे यशोधरवृत्तम् 'सुरिंद दत्त' षप्तापः, करो हि परच्छिद्रान्वेषणस्य सम्पटः कलुषमनाः | शब्द) (११-माध्यस्थत्वे सोमवसुवृत्तं 'सोमवसु'शब्दे ) (१२. स्वानुष्ठानं कुर्वन्नपि फझनाग्भवतीति । भीरुहिकाऽऽमुमिका- गुणानुरागित्वे पुरन्दरराजचरित्रं 'पुरंदर' शब्दे ) (१३-सपाययसासनशीलः। स हि कारणेऽपि सति न निःशक्कम- कथायां रोहिणीशात 'रोहिणी' शब्दे) (१४-सुपक्षगुणे भड़. धर्मे प्रवर्तते ६। अशठः सदऽनुष्ठाननिष्ठः, शगे हि बञ्च- नन्दिवृत्तं 'जहणंदि' शब्द) (१५ सुदीघदर्शित्वे धमित्रधति. नप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो नवति ७ । सदा- वृत्तं 'धणमित्त' शब्देऽस्मिन्नेव भागे २६५५ पृष्ठ गतं, भद्दा' शब्दे विषयः स्वकार्य परिहारेण परकार्यकरणकरसिकान्तःकरमा, च)१६-विशेषज्ञत्वे सुबुद्धिमन्त्रिवृत्तं 'सुचुद्धि' शब्दे)(१७सच कस्य नाम नानुवर्तनीयो भवति ८॥ ३७॥ (ल. वृद्धानुगत्वे मध्यमबुद्धिचरित्रं ' मज्झिमबुकि ' शब्दे ) जामश्रोत्ति)प्राकृतशल्या सजावान् स स्वल्पकृत्या उसेवन- (१७-विनीतत्वे नुवनतिल कवृत्तं ' तुवणतिय ' शब्दे ) वार्तयाsपि वीडति, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तुं न श. (१६-कृतज्ञत्वे विमलकुमारकथा ' विमल कुमार ' शब्दे ) क्नोति दयालुईयावान् , दु:खितजन्तुजातत्राणानिलाषुक (२०-परहितकारित्वे नीमकुमारकथा 'भीमकुमार' शब्दे ) श्त्यर्थः। धर्मस्य हि दया मुसमिति प्रतीतमेव १० । मध्यस्यो- (२१.लन्धनदयत्वे नागार्जुनकथा 'णागज्जुण' शब्देऽसिव रागद्वेषत्यक्तधी, स हि सर्वत्रारक्तद्विष्टतया विश्वस्याऽपि व- मागे १६३५ पृष्ठे गता) सभी भवति ११ ॥ सौम्यधिः-कस्याप्यनुवेजकः, स हि
साम्प्रतमेतन्निगमनायादवर्शनमात्रेणाऽपि प्राणिनां प्रीति पचयति १२ । गुणेषु गा- एए इगवीसगुणा, सुयाणुमारेण किंचि वक्खाया। म्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवं शीलो गुणरागी, सहि गुणपक्षपातित्वादेव सगुणान् बहु मन्यते, निर्गुणांचोपेकते १३॥
अरिहंति धम्मरयणं, पित्तुं एएहि संपन्ना ।। २ ।। सकचनरुत्रय उत्कथाः सदाचारचारित्वादिचर्या ये सपना
पते पूर्वोक्तस्वरूपाः, एकविंशतिसंख्या गुणाः श्रुतानुसारेण सहयोजनाम्तैर्युक्तोऽन्वितो धमांत्रिवन्धकपरिवार इति
शास्त्रान्तरोपलम्भद्वारेण, किञ्चिन्न सामस्स्येन, व्याख्याताः स्व. भावः । एवंविधश्च न केनचिदुन्मागों गन्तुं शक्यते १४ ।
अपतःफलतइन्च प्ररूपिताः । किमर्थम्?,इत्याह-यतोऽर्हन्ति योअन्ये तु सत्कथा, सपक्कयुक्तश्चेति पृथक गुणवयं मन्यते, मध्य.
ग्यतासारं धर्मरत्नं ग्रहीतुं, न पुनर्वसन्तनृपवाजलीलामिति स्वः सौम्बररिश्चेति द्वाभ्यामप्येकमेवेति । तथा सुदीर्घदी सु.
भावः । के, श्ल्याह-पभिरनन्तराक्तः गुणैः संपन्नाः संगताः पर्यायांऽऽलोचितपरिणामपेशल कार्यकारी, स किल परिणामि
संपूर्णा बेति। क्या बुरा सुन्दरपरिणामस्वैहिकमपि कार्यमारभते १५ । वि.
माह-किमेकान्तेनैतावद्गुणसम्पन्ना धर्माधिकारिण उताऽप. शेषज्ञः सदितरवस्तुविभागवेदी । अविशेषज्ञस्तु दोषानपि
बादोऽस्यस्तीति प्रश्ने सत्याहगुगत्वेन गुणानपि दोषत्वेनाभ्यवस्यति १६॥ ३७१ ।। वृहान्
पायऽछगुणविहीणा, एएसि मजिक्रमावरा नेया। परिणतमतीननुगच्चति, गुणार्जनबुवा सेवत इति वृक्षानुगः। इत्तो परेण हीला, दरिद्दपाया मुणेयवा ॥ ३०॥ वृद्धजनानुगत्या हि प्रवत्तेमानः पुमान न जातुचिदवि विपदः दाधिकारिणत्रिधा चिस्याः - उत्तमा मध्यमा जघन्याश्च । पदं जवति १७ । विनीतो गुरुजनगौरवकृत , विनयवति हि तत उत्तमाः सम्पूर्णगुणा एव,पाश्चतुर्थाशो दलं, गुण शब्दसपदि संपदः प्रादुर्भवन्ति । स्वरूपमयुपकारमैहिकं पारत्रिक स्य प्रत्येकमनिसंबन्धात् पादप्रमाणे रकेप्रमाणेश्च गुणय चिही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org