________________
( २७२७ ) अभिधानराजेन्
धम्मरयण
न च तमवाप दुरापं, पितरावूत्रेऽथ यद् मयाऽत्र पुरे । चिंतामणी न पत्तो, तो जामि तयत्थमन्नत्थ । ६ ॥ ताज्यामभाणि वत्स !, स्वच्छमते ! कल्पनैव खल्वेषा | अन्नत्थवि कत्थई न-स्थि एस परमत्थम्रो भवणे ॥ ७ ॥ रासपचे मन्येरपि वरच निम्मलकमलाकलियं, भवणं ते होई जेणमिणं ॥ 5 ॥
कोऽपि बिना रत्नास रचितनिश्चय चतुरः । पारितोपियरे गिमा दृष्णिापुरश्र ।। ९ ।। नगर गणप्रमाकर फडवनपयोधितरेषु |
गणपणमणो, खुरं भतो किलिस्संतो ॥ १० ॥ मानो विमनाः, दयी कि नास्ति सत्यमेवेदम् । अव न तस्सऽत्थित्तं, न अन्नदा होइ सत्युचं ॥ ११ ॥ इति निश्चित्य स चेतसि, निपुणं बम्भ्रमितुमारभत भूयः । ॥ १२ ॥
वृष्नरेणैकेन च सोऽमाणि यथा मणीवर्तीद्दास्ति । खाणी मणीणं तत्थ य, पवरमंणी पावर सपुन्नो ।। १३ ।। तत्र च जगाम मणिगण-ममलमनारतमथो मृगयमाणः । एगो य तत्थ मिलिश्रो, पसुवालो बाल्लिसो अहियं १४ ॥ जयदेवेन निरैयत् वर्तुल उपलब्ध करतले तस्य । गहि परिच्चियो तह, नाश्र चिंतामणि त्ति इमो ॥ १५ ॥ सोऽयाचितेन समुद्दा, पशुपालः प्राह किममुना कार्यम् ? |
rs वणी सगिद्दगश्रो, बालाणं कीलणं दाहं ॥ १६ ॥ सोऽग्दादश इह, ननु बहवः सन्ति किं न गृह्णासि ? । सिडिओ भाइ श्रहं समुस्सुश्रो निययगिगमने ॥ १७ ॥ तद्देहि मह्यमेनं त्वमन्यमपि भ! लप्स्यसे यत्र । अपरोवयारसील तरोण तह विहु न सो देश ॥ १८ ॥ तत एतस्यापि च वर-मयमुपकर्त्ताऽस्तु मा स्म जूद फलः । इय करुणासियम, सिट्ठि जण श्राभीरं ॥ २६ ॥ यदि भ ! मम न दरले चिन्तामणिमेनमात्मनाऽपि ततः । श्राराह जेण तु पि चिंतियं देश खबु एसो ॥ २० ॥ इतरः प्रोचे यदि सत्यमेष चिन्तामणिर्मयाऽचिन्ति । ता वोरकरिरकर- पमुहं मह देव बहु बहुयं ।। २१ ।। अथ सितविकसितमुखः, श्रेष्ठितः स्माऽऽह चिन्त्यते नैवम् । किं तुनवासतिगंतिम स्यणिमुद्दे वित्तमपि ॥ २२ ॥ चिनियम विधायो । कपूर कुसुममाई - हि पूइडं नमिय विद्धिपुष्यं ॥ २३ ॥ तदनु विचिन्त्यत इष्टं, पुरोऽस्य सर्वमपि लभ्यते प्रातः । श्य सोठं गोवालो, वि बागियागाममभिनिओ ॥ २४ ॥ न स्थास्यति हस्ततले, मणिरत्नं नूनमिदमपुण्यस्य । इय त्रितिय सिठिसुश्रो, वि तस्स पुट्टै न छड्डे३ ॥ २५ ॥ गच्छन् पथि पशुपालः प्राह मणे ! बागिका इमा अधुना । विविशिय किजिय घणसा-रमाइ काहामि तुह पूयं ॥ २६ ॥ मस्ति साम्यो भवेयमि तेण भणि पुणो पयं ॥ २७ ॥
देव
दूरे ग्रामस्तावन्मणे ! कथां कथय काञ्चन ममाने । लोह कम नसुनेो ॥ २०॥ चतुति देवस्तु इ पुरुतं वृत्तो वि जंपर जाव नेत्र मणी ॥२६॥ तावदुवाच स रुष्टो यदि हुङ्कृतिमात्रमपि न मे दत्से ।
Jain Education International
धम्मरयण
ता चिंतित्थ संपा यम्मि तुह केरिसी श्रासा ? ॥ ३० ॥ तचिन्तामणिरिति ते, नाम मृषा सत्यमेव यदि चेदम् । जं तुह संपत्तीप, वि न मह फिट्टा मणे ! चिंता ।। ३१ ।। किं च कणमपि योऽहं, रन्ध्रातकैविना न हि स्थातुम् । सन्तो सोहं कहमिह उववासतिगेण न मरामि ? ।। ३२ ।। तन्मे मारण देतो- र्वणिजारे ! वातोऽसि तफच्छ । जत्थ न दीससि इय भणि-य लंखियो तेण सो सुमणी ॥३३॥ जयदेव संपूर्ण मनोरथः प्रतिपूर्वम् । चितामा नियम लिओ ३४ ॥ मणिमखितवैभव पश्चिम पुरे नगरे
नाम परिसस् ॥ ३५ ॥ बहुपरिकरपरिकलितो, जननिव है गयमान सुगुणगणः । हरियणपुरम्म पत्तो, पणओ पियराण चलणेसु ॥ ३६ ॥ अभिनन्दितः स ताभ्यमानः समाः। थुणिओ से सजणेणं, भोगाणं जायरां जाओ ॥ ३७ ॥ तस्यास्योपनोरम
श्रमणी खणी व परिभमंतेण कद कह वि ॥ ३८ ॥ जीवेन लभ्यत इयं मनुजगतिः सन्मणीवतीतुल्या । तत्थवि नहो चिंतामणि व जिणदेसिओ धम्मो ॥ ३६ ॥ पद्मपख यथा ख मा न लेभे ऽनुपात सुकृतकः । जह पुष्प चित्तजुत्तो, बणिपुत्तो पुण तयं पत्तो ॥ ४० ॥ जीवनतेन घर्ममिदम्। श्रविकल निम्मल गुणगण-विवजरो पावश् तयं तु ॥ ४१ ॥ मेनं विनिशम्य सम्रग्रहणे वदा । श्रमुदारिद्र्यविनाशदकं तत्वद्गुणव्यमुपार्जयध्वम् ॥४२॥ " इति पशुपालकचेतिगाचार्थः । कविगुणसंपन्नः पुनस्तत्प्राप्तियोग्य इति प्रश्नमाशरूपा
सगुणसमेओ जुग्गो एवस्थ नियर नथियो । तव पद, ता जयब्बं जो नणियं ॥४॥ एभिरेकविंशतिगुणैर्वक्ष्यमाणैः समेतो युक्तः । पाठान्तरेसमृद्ध सम्पूर्ण समको वा देदीप्यमा योग्य उचितः तस्य प्रस्तुतस्य जिनमा मणितः प्रतिपादितः दनिरिति शेषः । ततः किम् ?, इत्याह- (तदुवज्रणम्मिति)
गुणानामुपाने मदत हायमाशयः यथा प्रासादार्थिनः शल्योद्वारपीबन्धादावाविविनानाविश्वाद्विािसादस्य तथा नि रेते गुणाः सम्यगुपार्जनीयाः, तदधीनत्वाद्विशिष्टधर्मसिरिति तो यस्माद्भणितं गदितं पूर्वशिमेरिति गम्यत इति । ध० ० १ अधि० ।
चम्पक्स जोगो अपइसोम्पो । झोप अकूरो, भीरू असदो सुविधो ॥२७०॥ सज्जालु दयालू मञ्जस्यो सोम्मदिहि गुणणरागी । सकड़-अपक्खजुचो, सुदीददंसी बिसेसन्नू ॥ ३७२ ॥ बुढापुगो विणीओ, कयन्नुओ पर हिश्रत्थकारी छ ।
चेष लखो, नवी गुणो इन सट्टो ||३७२ ॥ परतीर्थिकतानां सर्वेषामपि धर्माणा मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नम, जिनोदितो देशविरश्यादिरूपः समाचारः । ह्रस्य योग्य उचिता, ईस्वरूप एव श्राव
For Private & Personal Use Only
www.jainelibrary.org