________________
धम्मरयण
दशादादिना पदेनेकानि नित्यवस्तुविस्तारवाद प्रादिमृगयोर्मुख बन्धो व्यधायि यतोऽनैकान्तेन नित्योऽनिस्यो या की क्रियायं कर्तुमी किया तो द्वितीया कर्तुराभ्यां द्वयोरध्या कृतिरिति । मकलगुणरत्नकुत्र गृहमित्यनेन जगवतः श्रीमत्पचिमतीर्थाधिनाथस्य पृजातिशयः प्रकाश्यते । तथा च पूज्य.
पचाईप्रथमिकविधीयमानानामवशसनुत्परिको रकोटी बिटसंघः सुरासुरनरनिकरना वकैरपि गुणः । नक्तं च
"सन्चो गुणेहिं गएको गुणादियजद बोर्गे वीरस् संभंतमविउश्रो, सहस्लनयणो सययमेइ ॥ १ ॥” इति । विमल केवलमित्यमुना तु ज्ञानातिशयसंपन्नतया प्रसिकसि. कार्यपार्थिवनस्तनिशीथिनीयस्य जिननाथस्य वचनातिशयः प्रपञ्च्यते । यतः केवलज्ञाने सत्यवश्यं भाविनी भ मी सार्थकरनामकर्मण इत्यमेव वेद्यमानत्वात् पास्यामि
वेश्वर, अगिला धम्मदेसाईहिं | इत्यादि । वीरमिति सान्वयपदेन च जगवतः समृतका कषितनिः शेषापायनिबन्धनकर्मयातस्य वत्प्रतिनेश्वरस्यापगमा तिशयः प्रस्पष्टं निष्टङ्कयते यतोऽपायभूतं भवभ्रमणकारण स्वात्सर्वमपि कर्म । तथा चाऽप्रामः" सव्वं पार्व कम्मं, भामिज्जर जेण संसारे । " इति । धर्मरत्नार्विज्य इत्यनेन श्रवणाधिकारिणामर्थित्वमेव मुख्यं लिङ्गमित्यजाणि । यदुकं प रोपकार भूरिभिः श्रीहरिनप्रसूरिभिः" तत्थादिगारी अत्थी, समस्य जोन सुपरिधी जो विणीओ समु हो पुच्छरमाणो व" ॥१॥ इति जनानामित्यनेन बहु नेदमुदितं भवति यथा नैकमेवेश्वराऽऽदिकमाश्रित्योपदेशदाने प्रवर्तितव्यं, किंतु सामान्येन सर्वसाधारणतया । तथा चाऽऽह भगवान् सुधर्मस्वामी - "जहा पुन्नस्स कत्थइ, तहा तुच्छस्स क स्थइ । जहा तुच्नस्स कत्थर, तहा पुन्नस्स कत्थई ॥ १ ॥” इति । तिराम्युपदेशमिती हायमाशयः न निजशाभिमानेन न परपरामेायेन कस्यचिदुपायानं किं कथं तु नामाऽमी जन्तवः सद्धर्म मार्गमासाद्यसाद्य पर्यवसितं महानन्दामन्दाऽन्द दो दमवास्यन्तीत्यनुषाः परेषामार यदजाणि
I
46
( २७२६ )
अभिधानराजेन्द्रः ।
"
युद्धमार्गोपदेशेन यः सत्वानामनुग्रहम् । करोति नितरां तेन कृतः स्वस्याप्यसौ महान् ॥ १ ॥ "
3
Jain Education International
तथा
46
33
न जवति धर्मः श्रोतुः, सर्वस्यैकान्तो हितश्रवणात् । मानवति ॥ इत्युक्तः सभावार्थः सकलोऽपि गाथार्थः ॥ १ ॥
अथ यथाप्रतिज्ञातं विभणिषुः प्रस्तावयन्नाहभवसहिय अपारे दुई जंतू । तस्य च अणस्थर स्ययं ॥ २ ॥ भगम्यमन्नारकसिममरण कर्म
"
न इति जवः संसारः, स एव जन्मजरामरणादि जनधारणाज वधि विविधतनयापारेऽपये मा खानामिति शेषः मनुम दूरे देश नृति सामग्री र गग
,
पन्ना श्रीमानस्वामिनापदादा मुनिं प्रति
66
13
डुब्न खलु माणुसे भवे, चिरकालेण वि सभ्यपाणिणं । गाढा य वित्रागकणो, समयं गोयम ! मा पमाय ॥ ४ ॥ इति । ध० र० । (अस्या अर्थः ' दुमपत्तय' शब्देऽस्मिन्नेव भागे २५७० पृष्ठे उक्तः )
अम्यैरयुक्तम
धम्मरयण
श्रीगीतमा
" संसारकान्तारमपास्तपारं, बम्ब्रम्यमाणो लभते शरीरी । कृष्ण सुखस्यबीजं. प्रदुष्कर्म |१|
मरे की विशेष पी. गेषु सिंहः प्रथमो
तो मीनृत्सु सुवर्णशैलो, भवेषु मानुष्यभवः प्रधानः ॥२॥”
तथा
" अनर्थ्याएयपि रत्नानि लभ्यन्ते विभवैः सुखम् । दुर्लभ रत्नकोट्याsपि, कणोऽपि मनुजा ऽऽयुषः ॥ १ ॥ " इति । जन्तूनां प्राणिनां तत्रापि मरणमितिनान्तेनाभिष्यन्ते ये दारिद्रयोपवाऽऽदयोऽपायास्ते यिन्वयन्ते येन तदनं किंदि स्वाह सन् साधुः पूर्वापराविरोधत्रनृतिगुण परावाकपरिकल्पितधर्मापेक्क्या शोभनो धर्मः समः सम्य दर्शनादिकः, स एवैहिकार्थमात्रप्रदाषीतर रत्नापक्कया शास्वसानन्तमेोकार्थदानमिति ।
अथासुमेधार्थं दृष्टान्तविशिष्टं स्पष्टयन्नाहजह चिंतामणिरसुल न हो पा गुणवज्जिया, जियाण तह चम्मच पि ॥ २ ॥ यथा येन प्रकारेण निन्तामणिरत्नं सुप्रतीतं सुलभं सुप्राप. (हुति जायते भवानामतुः स्वल्पो विभवः- कारणे कार्योपचाराद्विनवकारणं पुण्यं येषां
ध्वजाः स्वइत्यर्थान् तथापि वत् । तथा गुणा अक्षुद्रताऽऽदयो वक्ष्यमाणस्वरूपास्तेषां वि शेषेण भवनं सत्ता गुणविजवः । अथवा गुणा एव विजवो वि तितेन बर्जिनानां रहितानां जय प्राणिनाम् । उक्तं च- "प्राण द्वित्रिचतुः प्रोक्ताः, भूतानि तरवः स्मृ ताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्वा इतीरिताः ॥ १ ॥ " अपिशब्दस्य वक्ष्यमाणस्येह संबन्धादेवं नावना कार्या एकेन्द्रियविकलेन्द्रियाणां तावद्धर्मप्राप्तिर्नास्ति, पञ्चेन्द्रियजीवामामपि तयोग्यता हेतु गुण सामग्री विकलानां तथा कारण धर्मरत्नं सुलभं न भवतीति प्रकृते संबन्ध इति । पूर्वसूचतपश्चयम
"
बहुविधजो हरिय ६ अस्थि हरिथणउरं पुरं पुरन्दरपुरं व वरं ॥ १ ॥ तत्र श्रेष्ठिगरिष्ठः पुन्नागो नागदेवनामाऽऽसीत् । निम्सीलगुणधरा, वसुंधरा गेहिणी तस्स ॥ २ ॥ तनयो विनयोज्ज्वल-मतिविभवभरो बय जयदेवः । दक्खो रयणपरिक्खं, सिक्ख सो वारस समा उ ॥ ३ ॥ पत्रास चिन्तितार्थदानपद्रुम । चिन्तामणिप्रमुत्तुं, सेसमणी गणइ उबलसमे ॥ ४ ॥ सोमः पुरे सकते। दङ्कं द्वेण घरं, घरेण भमिश्र श्रपरितंतो ॥ ५ ॥
For Private & Personal Use Only
www.jainelibrary.org